Changes

Jump to navigation Jump to search
Line 220: Line 220:     
अष्टौ फलान्यर्धतुलां च मांसाच्छागात् पचेदप्सु चतुर्थशेषम्|  
 
अष्टौ फलान्यर्धतुलां च मांसाच्छागात् पचेदप्सु चतुर्थशेषम्|  
 +
 
पूतं यवानीफलबिल्वकुष्ठवचाशताह्वाघनपिप्पलीनाम्||१४||  
 
पूतं यवानीफलबिल्वकुष्ठवचाशताह्वाघनपिप्पलीनाम्||१४||  
    
कल्कैर्गुडक्षौद्रघृतैः सतैलैर्युतं सुखोष्णैस्तु पिचुप्रमाणैः|  
 
कल्कैर्गुडक्षौद्रघृतैः सतैलैर्युतं सुखोष्णैस्तु पिचुप्रमाणैः|  
 +
 
गुडात् पलं द्विप्रसृतां तु मात्रां स्नेहस्य युक्त्या मधु सैन्धवं  च||१५||  
 
गुडात् पलं द्विप्रसृतां तु मात्रां स्नेहस्य युक्त्या मधु सैन्धवं  च||१५||  
   −
प्रक्षिप्य बस्तौ मथितं खजेन सुबद्धमुच्छ्वास्य च निर्वलीकम्|  
+
प्रक्षिप्य बस्तौ मथितं खजेन सुबद्धमुच्छ्वास्य च निर्वलीकम्|  
 +
 
 
अङ्गुष्ठमध्येन मुखं पिधाय नेत्राग्रसंस्थामपनीय वर्तिम्||१६||  
 
अङ्गुष्ठमध्येन मुखं पिधाय नेत्राग्रसंस्थामपनीय वर्तिम्||१६||  
    
तैलाक्तगात्रं कृतमूत्रविट्कं नातिक्षुधार्तं शयने मनुष्यम्|  
 
तैलाक्तगात्रं कृतमूत्रविट्कं नातिक्षुधार्तं शयने मनुष्यम्|  
समेऽथवेषन्नतशीर्षके वा नात्युच्छ्रिते स्वास्तरणोपपन्ने||१७||  
+
 
 +
समेऽथवेषन्नतशीर्षके वा नात्युच्छ्रिते स्वास्तरणोपपन्ने||१७||  
    
सव्येन पार्श्वेन सुखं शयानं कृत्वर्जुदेहं स्वभुजोपधानम्|  
 
सव्येन पार्श्वेन सुखं शयानं कृत्वर्जुदेहं स्वभुजोपधानम्|  
सङ्कोच्य  सव्येतरदस्य सक्थि वामं प्रसार्य प्रणयेत्ततस्तम्||१८||
     −
स्निग्धे गुदे नेत्रचतुर्थभागं स्निग्धं शनैरृज्वन पृष्ठवंशम्|  
+
सङ्कोच्य सव्येतरदस्य सक्थि वामं प्रसार्य प्रणयेत्ततस्तम्||१८||
 +
 
 +
स्निग्धे गुदे नेत्रचतुर्थभागं स्निग्धं शनैरृज्वन पृष्ठवंशम्|  
 +
 
 
अकम्पनावेपनलाघवादीन् पाण्योर्गुणांश्चापि विदर्शयंस्तम्  ||१९||  
 
अकम्पनावेपनलाघवादीन् पाण्योर्गुणांश्चापि विदर्शयंस्तम्  ||१९||  
   Line 242: Line 248:     
aṣṭau phalānyardhatulāṁ ca māṁsācchāgāt pacēdapsu caturthaśēṣam|  
 
aṣṭau phalānyardhatulāṁ ca māṁsācchāgāt pacēdapsu caturthaśēṣam|  
 +
 
pūtaṁ yavānīphalabilvakuṣṭhavacāśatāhvāghanapippalīnām||14||  
 
pūtaṁ yavānīphalabilvakuṣṭhavacāśatāhvāghanapippalīnām||14||  
    
kalkairguḍakṣaudraghr̥taiḥ satailairyutaṁ sukhōṣṇaistu picupramāṇaiḥ|  
 
kalkairguḍakṣaudraghr̥taiḥ satailairyutaṁ sukhōṣṇaistu picupramāṇaiḥ|  
 +
 
guḍāt palaṁ dviprasr̥tāṁ tu mātrāṁ snēhasya yuktyā madhu saindhavaṁ  ca||15||  
 
guḍāt palaṁ dviprasr̥tāṁ tu mātrāṁ snēhasya yuktyā madhu saindhavaṁ  ca||15||  
    
prakṣipya bastau mathitaṁ khajēna subaddhamucchvāsya  ca nirvalīkam|  
 
prakṣipya bastau mathitaṁ khajēna subaddhamucchvāsya  ca nirvalīkam|  
 +
 
aṅguṣṭhamadhyēna mukhaṁ pidhāya nētrāgrasaṁsthāmapanīya vartim||16||  
 
aṅguṣṭhamadhyēna mukhaṁ pidhāya nētrāgrasaṁsthāmapanīya vartim||16||  
    
tailāktagātraṁ kr̥tamūtraviṭkaṁ nātikṣudhārtaṁ śayanē manuṣyam|  
 
tailāktagātraṁ kr̥tamūtraviṭkaṁ nātikṣudhārtaṁ śayanē manuṣyam|  
samē'thavēṣannataśīrṣakē vā nātyucchritē svāstaraṇōpapannē||17||  
+
 
 +
samē'thavēṣannataśīrṣakē vā nātyucchritē svāstaraṇōpapannē||17||  
    
savyēna pārśvēna sukhaṁ śayānaṁ kr̥tvarjudēhaṁ svabhujōpadhānam|  
 
savyēna pārśvēna sukhaṁ śayānaṁ kr̥tvarjudēhaṁ svabhujōpadhānam|  
saṅkōcya  savyētaradasya sakthi vāmaṁ prasārya praṇayēttatastam||18||
     −
snigdhē gudē nētracaturthabhāgaṁ snigdhaṁ śanaiṟujvana pr̥ṣṭhavaṁśam|  
+
saṅkōcya savyētaradasya sakthi vāmaṁ prasārya praṇayēttatastam||18||
 +
 
 +
snigdhē gudē nētracaturthabhāgaṁ snigdhaṁ śanaiṟujvana pr̥ṣṭhavaṁśam|  
 +
 
 
akampanāvēpanalāghavādīn pāṇyōrguṇāṁścāpi vidarśayaṁstam  ||19||  
 
akampanāvēpanalāghavādīn pāṇyōrguṇāṁścāpi vidarśayaṁstam  ||19||  
   Line 264: Line 276:     
aShTau phalAnyardhatulAM ca mAMsAcchAgAt pacedapsu caturthasheSham|  
 
aShTau phalAnyardhatulAM ca mAMsAcchAgAt pacedapsu caturthasheSham|  
 +
 
pUtaM yavAnIphalabilvakuShThavacAshatAhvAghanapippalInAm||14||  
 
pUtaM yavAnIphalabilvakuShThavacAshatAhvAghanapippalInAm||14||  
    
kalkairguDakShaudraghRutaiH satailairyutaM sukhoShNaistu picupramANaiH|  
 
kalkairguDakShaudraghRutaiH satailairyutaM sukhoShNaistu picupramANaiH|  
 +
 
guDAt palaM dviprasRutAM tu mAtrAM snehasya yuktyA madhu saindhavaM  ca||15||  
 
guDAt palaM dviprasRutAM tu mAtrAM snehasya yuktyA madhu saindhavaM  ca||15||  
   −
prakShipya bastau mathitaM khajena subaddhamucchvAsya ca nirvalIkam|  
+
prakShipya bastau mathitaM khajena subaddhamucchvAsya ca nirvalIkam|  
 +
 
 
a~gguShThamadhyena mukhaM pidhAya netrAgrasaMsthAmapanIya vartim||16||  
 
a~gguShThamadhyena mukhaM pidhAya netrAgrasaMsthAmapanIya vartim||16||  
    
tailAktagAtraM kRutamUtraviTkaM nAtikShudhArtaM shayane manuShyam|  
 
tailAktagAtraM kRutamUtraviTkaM nAtikShudhArtaM shayane manuShyam|  
 +
 
same~athaveShannatashIrShake  vA nAtyucchrite svAstaraNopapanne||17||  
 
same~athaveShannatashIrShake  vA nAtyucchrite svAstaraNopapanne||17||  
    
savyena pArshvena sukhaM shayAnaM kRutvarjudehaM svabhujopadhAnam|  
 
savyena pArshvena sukhaM shayAnaM kRutvarjudehaM svabhujopadhAnam|  
sa~gkocya savyetaradasya sakthi vAmaM prasArya praNayettatastam||18||  
+
 
 +
sa~gkocya savyetaradasya sakthi vAmaM prasArya praNayettatastam||18||  
    
snigdhe gude netracaturthabhAgaM snigdhaM shanairRujvana pRuShThavaMsham|  
 
snigdhe gude netracaturthabhAgaM snigdhaM shanairRujvana pRuShThavaMsham|  
 +
 
akampanAvepanalAghavAdIn pANyorguNAMshcApi vidarshayaMstam  ||19||  
 
akampanAvepanalAghavAdIn pANyorguNAMshcApi vidarshayaMstam  ||19||  
   Line 289: Line 307:  
The patient should lay comfortably on his left side. He should keep his body straight, and use his folded left hand as pillow. He should then flex his right leg, keeping the left leg straight.
 
The patient should lay comfortably on his left side. He should keep his body straight, and use his folded left hand as pillow. He should then flex his right leg, keeping the left leg straight.
   −
The anus of the patient should be lubricated, and the lubricated nozzle should be inserted into it upto one fourth part from the top slowly and straight following the position of the vertebral column.
+
The anus of the patient should be lubricated, and the lubricated nozzle should be inserted into it up to one fourth part from the top slowly and straight following the position of the vertebral column.
    
The physician should not shake his hand, and quickly compress the bladder so that the content goes inside at one stretch. Thereafter, he should take out the nozzle slowly. [13-191/2]
 
The physician should not shake his hand, and quickly compress the bladder so that the content goes inside at one stretch. Thereafter, he should take out the nozzle slowly. [13-191/2]

Navigation menu