Changes

Jump to navigation Jump to search
Line 116: Line 116:     
सुवर्णरूप्यत्रपुताम्ररीतिकांस्यास्थिशस्त्रद्रुमवेणुदन्तैः |  
 
सुवर्णरूप्यत्रपुताम्ररीतिकांस्यास्थिशस्त्रद्रुमवेणुदन्तैः |  
 +
 
नलैर्विषाणैर्मणिभिश्च तैस्तैर्नेत्राणि कार्याणि सु(त्रि)कर्णिकानि ||७||  
 
नलैर्विषाणैर्मणिभिश्च तैस्तैर्नेत्राणि कार्याणि सु(त्रि)कर्णिकानि ||७||  
    
suvarṇarūpyatraputāmrarītikāṁsyāsthiśastradrumavēṇudantaiḥ |  
 
suvarṇarūpyatraputāmrarītikāṁsyāsthiśastradrumavēṇudantaiḥ |  
nalairviṣāṇairmaṇibhiśca taistairnētrāṇi kāryāṇi su(tri)karṇikāni  ||7||
     −
suvarNarUpyatraputAmrarItikAMsyAsthishastradrumaveNudantaiH |  
+
nalairviṣāṇairmaṇibhiśca taistairnētrāṇi kāryāṇi su(tri)karṇikāni ||7||
 +
 
 +
suvarNarUpyatraputAmrarItikAMsyAsthishastradrumaveNudantaiH |  
 +
 
 
nalairviShANairmaNibhishca taistairnetrANi kAryANi su(tri)karNikAni  ||7||  
 
nalairviShANairmaNibhishca taistairnetrANi kAryANi su(tri)karNikAni  ||7||  
   Line 127: Line 130:     
षड्द्वादशाष्टाङ्गुलसम्मितानि षड्विंशतिद्वादशवर्षजानाम्|  
 
षड्द्वादशाष्टाङ्गुलसम्मितानि षड्विंशतिद्वादशवर्षजानाम्|  
 +
 
स्युर्मुद्गकर्कन्धुसतीनवाहिच्छिद्राणि वर्त्याऽपिहितानि चैव||८||  
 
स्युर्मुद्गकर्कन्धुसतीनवाहिच्छिद्राणि वर्त्याऽपिहितानि चैव||८||  
    
यथावयोऽङ्गुष्ठकनिष्ठिकाभ्यां मूलाग्रयोः स्युः परिणाहवन्ति|  
 
यथावयोऽङ्गुष्ठकनिष्ठिकाभ्यां मूलाग्रयोः स्युः परिणाहवन्ति|  
 +
 
ऋजूनि गोपुच्छसमाकृतीनि श्लक्ष्णानि च स्युर्गुडिकामुखानि||९||  
 
ऋजूनि गोपुच्छसमाकृतीनि श्लक्ष्णानि च स्युर्गुडिकामुखानि||९||  
   Line 135: Line 140:     
ṣaḍdvādaśāṣṭāṅgulasammitāni ṣaḍviṁśatidvādaśavarṣajānām|  
 
ṣaḍdvādaśāṣṭāṅgulasammitāni ṣaḍviṁśatidvādaśavarṣajānām|  
 +
 
syurmudgakarkandhusatīnavāhicchidrāṇi vartyā'pihitāni caiva||8||  
 
syurmudgakarkandhusatīnavāhicchidrāṇi vartyā'pihitāni caiva||8||  
    
yathāvayō'ṅguṣṭhakaniṣṭhikābhyāṁ mūlāgrayōḥ syuḥ pariṇāhavanti|  
 
yathāvayō'ṅguṣṭhakaniṣṭhikābhyāṁ mūlāgrayōḥ syuḥ pariṇāhavanti|  
 +
 
r̥jūni gōpucchasamākr̥tīni ślakṣṇāni ca syurguḍikāmukhāni||9||  
 
r̥jūni gōpucchasamākr̥tīni ślakṣṇāni ca syurguḍikāmukhāni||9||  
   Line 143: Line 150:     
ShaDdvAdashAShTA~ggulasammitAni ShaDviMshatidvAdashavarShajAnAm|  
 
ShaDdvAdashAShTA~ggulasammitAni ShaDviMshatidvAdashavarShajAnAm|  
 +
 
syurmudgakarkandhusatInavAhicchidrANi vartyA~apihitAni caiva||8||  
 
syurmudgakarkandhusatInavAhicchidrANi vartyA~apihitAni caiva||8||  
    
yathAvayo~a~gguShThakaniShThikAbhyAM mUlAgrayoH syuH pariNAhavanti|  
 
yathAvayo~a~gguShThakaniShThikAbhyAM mUlAgrayoH syuH pariNAhavanti|  
 +
 
RujUni gopucchasamAkRutIni shlakShNAni ca syurguDikAmukhAni||9||  
 
RujUni gopucchasamAkRutIni shlakShNAni ca syurguDikAmukhAni||9||  
   Line 162: Line 171:  
जारद्गवो माहिषहारिणौ वा स्याच्छौकरो बस्तिरजस्य वाऽपि||१०||  
 
जारद्गवो माहिषहारिणौ वा स्याच्छौकरो बस्तिरजस्य वाऽपि||१०||  
   −
दृढस्तनुर्नष्टसिरो विगन्धः कषायरक्तः सुमृदुः सुशुद्धः |  
+
दृढस्तनुर्नष्टसिरो विगन्धः कषायरक्तः सुमृदुः सुशुद्धः |  
 +
 
 
नृणां वयो वीक्ष्य यथानुरूपं नेत्रेषु योज्यस्तु सुबद्धसूत्रः||११||  
 
नृणां वयो वीक्ष्य यथानुरूपं नेत्रेषु योज्यस्तु सुबद्धसूत्रः||११||  
    
jāradgavō māhiṣahāriṇau vā syācchaukarō bastirajasya vā'pi||10||  
 
jāradgavō māhiṣahāriṇau vā syācchaukarō bastirajasya vā'pi||10||  
   −
dr̥ḍhastanurnaṣṭasirō vigandhaḥ kaṣāyaraktaḥ sumr̥duḥ suśuddhaḥ |  
+
dr̥ḍhastanurnaṣṭasirō vigandhaḥ kaṣāyaraktaḥ sumr̥duḥ suśuddhaḥ |  
 +
 
 
nr̥ṇāṁ vayō vīkṣya yathānurūpaṁ nētrēṣu yōjyastu subaddhasūtraḥ||11||
 
nr̥ṇāṁ vayō vīkṣya yathānurūpaṁ nētrēṣu yōjyastu subaddhasūtraḥ||11||
    
jAradgavo mAhiShahAriNau vA syAcchaukaro bastirajasya vA~api||10||  
 
jAradgavo mAhiShahAriNau vA syAcchaukaro bastirajasya vA~api||10||  
   −
dRuDhastanurnaShTasiro vigandhaH kaShAyaraktaH sumRuduH sushuddhaH |  
+
dRuDhastanurnaShTasiro vigandhaH kaShAyaraktaH sumRuduH sushuddhaH |  
 +
 
 
nRuNAM vayo vIkShya yathAnurUpaM netreShu yojyastu subaddhasUtraH||11||  
 
nRuNAM vayo vIkShya yathAnurUpaM netreShu yojyastu subaddhasUtraH||11||  
  

Navigation menu