Changes

Jump to navigation Jump to search
Line 1,119: Line 1,119:  
In cases of burning sensations in the hands, feet and limbs, fever and hemorrhage from the upper orifices of the body, ''vasa ghee'' or ''shatavari ghee'' proves very beneficial.[105]
 
In cases of burning sensations in the hands, feet and limbs, fever and hemorrhage from the upper orifices of the body, ''vasa ghee'' or ''shatavari ghee'' proves very beneficial.[105]
   −
==== Duralabhadi ghee ====
+
==== ''Duralabhadi ghee'' ====
    
दुरालभां श्वदंष्ट्रां च चतस्रः पर्णिनीर्बलाम्|  
 
दुरालभां श्वदंष्ट्रां च चतस्रः पर्णिनीर्बलाम्|  
 
भागान्पलोन्मितान् कृत्वा पलं पर्पटकस्य च||१०६||  
 
भागान्पलोन्मितान् कृत्वा पलं पर्पटकस्य च||१०६||  
 +
 
पचेद्दशगुणे तोये दशभागावशेषिते|  
 
पचेद्दशगुणे तोये दशभागावशेषिते|  
 
रसे सुपूते द्रव्याणामेषां कल्कान् समावपेत्||१०७||  
 
रसे सुपूते द्रव्याणामेषां कल्कान् समावपेत्||१०७||  
 +
 
शट्याः पुष्करमूलस्य पिप्पलीत्रायमाणयोः|  
 
शट्याः पुष्करमूलस्य पिप्पलीत्रायमाणयोः|  
 
तामलक्याः किरातानां तिक्तस्य कुटजस्य च||१०८||  
 
तामलक्याः किरातानां तिक्तस्य कुटजस्य च||१०८||  
 +
 
फलानां सारिवायाश्च सुपिष्टान् कर्षसम्मितान्|  
 
फलानां सारिवायाश्च सुपिष्टान् कर्षसम्मितान्|  
 
ततस्तेन घृतप्रस्थं क्षीरद्विगुणितं पचेत्||१०९||  
 
ततस्तेन घृतप्रस्थं क्षीरद्विगुणितं पचेत्||१०९||  
 +
 
ज्वरं दाहं भ्रमं कासमंसपार्श्वशिरोरुजम्|  
 
ज्वरं दाहं भ्रमं कासमंसपार्श्वशिरोरुजम्|  
 
तृष्णां छर्दिमतीसारमेतत् सर्पिर्व्यपोहति||११०||
 
तृष्णां छर्दिमतीसारमेतत् सर्पिर्व्यपोहति||११०||
 +
 
durālabhāṁ śvadaṁṣṭrāṁ ca catasraḥ parṇinīrbalām|  
 
durālabhāṁ śvadaṁṣṭrāṁ ca catasraḥ parṇinīrbalām|  
 
bhāgānpalōnmitān kr̥tvā palaṁ parpaṭakasya ca||106||  
 
bhāgānpalōnmitān kr̥tvā palaṁ parpaṭakasya ca||106||  
 +
 
pacēddaśaguṇē tōyē daśabhāgāvaśēṣitē|  
 
pacēddaśaguṇē tōyē daśabhāgāvaśēṣitē|  
 
rasē supūtē dravyāṇāmēṣāṁ kalkān samāvapēt||107||  
 
rasē supūtē dravyāṇāmēṣāṁ kalkān samāvapēt||107||  
 +
 
śaṭyāḥ puṣkaramūlasya pippalītrāyamāṇayōḥ|  
 
śaṭyāḥ puṣkaramūlasya pippalītrāyamāṇayōḥ|  
 
tāmalakyāḥ kirātānāṁ tiktasya kuṭajasya ca||108||  
 
tāmalakyāḥ kirātānāṁ tiktasya kuṭajasya ca||108||  
 +
 
phalānāṁ sārivāyāśca supiṣṭān karṣasammitān|  
 
phalānāṁ sārivāyāśca supiṣṭān karṣasammitān|  
 
tatastēna ghr̥taprasthaṁ kṣīradviguṇitaṁ pacēt||109||  
 
tatastēna ghr̥taprasthaṁ kṣīradviguṇitaṁ pacēt||109||  
 +
 
jvaraṁ dāhaṁ bhramaṁ kāsamaṁsapārśvaśirōrujam|  
 
jvaraṁ dāhaṁ bhramaṁ kāsamaṁsapārśvaśirōrujam|  
 
tr̥ṣṇāṁ chardimatīsāramētat sarpirvyapōhati||110||
 
tr̥ṣṇāṁ chardimatīsāramētat sarpirvyapōhati||110||
 +
 
durAlabhAM shvadaMShTrAM ca catasraH parNinIrbalAm|  
 
durAlabhAM shvadaMShTrAM ca catasraH parNinIrbalAm|  
 
bhAgAnpalonmitAn kRutvA palaM parpaTakasya ca||106||  
 
bhAgAnpalonmitAn kRutvA palaM parpaTakasya ca||106||  
 +
 
paceddashaguNe toye dashabhAgAvasheShite|  
 
paceddashaguNe toye dashabhAgAvasheShite|  
 
rase supUte dravyANAmeShAM kalkAn samAvapet||107||  
 
rase supUte dravyANAmeShAM kalkAn samAvapet||107||  
 +
 
shaTyAH puShkaramUlasya pippalItrAyamANayoH|  
 
shaTyAH puShkaramUlasya pippalItrAyamANayoH|  
 
tAmalakyAH kirAtAnAM tiktasya kuTajasya ca||108||  
 
tAmalakyAH kirAtAnAM tiktasya kuTajasya ca||108||  
 +
 
phalAnAM sArivAyAshca supiShTAn karShasammitAn|  
 
phalAnAM sArivAyAshca supiShTAn karShasammitAn|  
 
tatastena ghRutaprasthaM kShIradviguNitaM pacet||109||  
 
tatastena ghRutaprasthaM kShIradviguNitaM pacet||109||  
 +
 
jvaraM dAhaM bhramaM kAsamaMsapArshvashirorujam|  
 
jvaraM dAhaM bhramaM kAsamaMsapArshvashirorujam|  
 
tRuShNAM chardimatIsArametat sarpirvyapohati||110||
 
tRuShNAM chardimatIsArametat sarpirvyapohati||110||
Decoct 48 gram each of cretan prickly clover, diminutive caltrops, and the tetrad of the drugs called parnini, sida and trailing rungia, in ten times the quantity of water. When it is reduced to one tenth of its quantity, the solution should be filtered and a medicated ghee should be prepared by mixing these into a solution along with the paste of one tola each of zedoary, orris root, long pepper, zalil, feather foil, chiretta, kurchi seeds, and Indian sarsaparilla and 64 tolas of ghee and double this quantity of milk. This ghee is effective in healing fever, burning sensations, giddiness, cough, headache, pain in flanks and shoulder region, thirst, regurgitating and diarrhoea. [106-110]
+
 
 +
Decoct 48 gram each of cretan prickly clover, diminutive caltrops, and the tetrad of the drugs called ''parnini, sida'' and trailing ''rungia'', in ten times the quantity of water. When it is reduced to one tenth of its quantity, the solution should be filtered and a medicated ghee should be prepared by mixing these into a solution along with the paste of one ''tola'' each of zedoary, orris root, long pepper, ''zalil,'' feather foil, chiretta, ''kurchi'' seeds, and Indian sarsaparilla and 64 ''tolas'' of ghee and double this quantity of milk. This ghee is effective in healing fever, burning sensations, giddiness, cough, headache, pain in flanks and shoulder region, thirst, regurgitating and diarrhea. [106-110]
    
==== Jivantyadi ghee ====
 
==== Jivantyadi ghee ====

Navigation menu