Changes

Jump to navigation Jump to search
Line 979: Line 979:  
शिरःपार्श्वांसशूलघ्नं कासश्वासनिबर्हणम्|  
 
शिरःपार्श्वांसशूलघ्नं कासश्वासनिबर्हणम्|  
 
प्रयुज्यमानं बहुशो घृतं चौत्तरभक्तिकम्||९२||  
 
प्रयुज्यमानं बहुशो घृतं चौत्तरभक्तिकम्||९२||  
 +
 
दशमूलेन पयसा सिद्धं मांसरसेन च|  
 
दशमूलेन पयसा सिद्धं मांसरसेन च|  
 
बलागर्भं घृतं सद्यो रोगानेतान् प्रबाधते||९३||  
 
बलागर्भं घृतं सद्यो रोगानेतान् प्रबाधते||९३||  
 +
 
भक्तस्योपरि मध्ये वा यथाग्न्यभ्यवचारितम्|  
 
भक्तस्योपरि मध्ये वा यथाग्न्यभ्यवचारितम्|  
 
रास्नाघृतं वा सक्षीरं सक्षीरं वा बलाघृतम्||९४||  
 
रास्नाघृतं वा सक्षीरं सक्षीरं वा बलाघृतम्||९४||  
 +
 
लेहान् कासापहान् स्वर्याञ् श्वासहिक्कानिबर्हणान्|  
 
लेहान् कासापहान् स्वर्याञ् श्वासहिक्कानिबर्हणान्|  
 
शिरःपार्श्वांसशूलघ्नान् स्नेहांश्चातः परं शृणु||९५||  
 
शिरःपार्श्वांसशूलघ्नान् स्नेहांश्चातः परं शृणु||९५||  
 +
 
घृतं खर्जूरमृद्वीकाशर्कराक्षौद्रसंयुतम् [३] |  
 
घृतं खर्जूरमृद्वीकाशर्कराक्षौद्रसंयुतम् [३] |  
 
सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम्||९६||  
 
सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम्||९६||  
 +
 
दशमूलशृतात् क्षीरात् सर्पिर्यदुदियान्नवम्|  
 
दशमूलशृतात् क्षीरात् सर्पिर्यदुदियान्नवम्|  
 
सपिप्पलीकं सक्षौद्रं तत् परं स्वरबोधनम्||९७||  
 
सपिप्पलीकं सक्षौद्रं तत् परं स्वरबोधनम्||९७||  
 +
 
शिरःपार्श्वांसशूलघ्नं कासश्वासज्वरापहम्|  
 
शिरःपार्श्वांसशूलघ्नं कासश्वासज्वरापहम्|  
 
पञ्चभिः पञ्चमूलैर्वा शृताद्यदुदियाद्घृतम्||९८||  
 
पञ्चभिः पञ्चमूलैर्वा शृताद्यदुदियाद्घृतम्||९८||  
 +
 
पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे|  
 
पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे|  
 
सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलम्||९९||  
 
सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलम्||९९||  
 +
 
खर्जूरं पिप्पली द्राक्षा पथ्या शृङ्गी दुरालभा|  
 
खर्जूरं पिप्पली द्राक्षा पथ्या शृङ्गी दुरालभा|  
 
त्रिफला पिप्पली मुस्तं शृङ्गाटगुडशर्कराः||१००||  
 
त्रिफला पिप्पली मुस्तं शृङ्गाटगुडशर्कराः||१००||  
 +
 
वीरा शटी पुष्कराख्यं सुरसः शर्करा गुडः|  
 
वीरा शटी पुष्कराख्यं सुरसः शर्करा गुडः|  
 
नागरं चित्रको लाजाः पिप्पल्यामलकं गुडः||१०१||  
 
नागरं चित्रको लाजाः पिप्पल्यामलकं गुडः||१०१||  
 +
 
श्लोकार्धैर्विहितानेतांल्लिह्यान्ना मधुसर्पिषा|  
 
श्लोकार्धैर्विहितानेतांल्लिह्यान्ना मधुसर्पिषा|  
 
कासश्वासापहान्स्वर्यान्पार्श्वशूलापहांस्तथा||१०२||
 
कासश्वासापहान्स्वर्यान्पार्श्वशूलापहांस्तथा||१०२||
 +
 
śiraḥpārśvāṁsaśūlaghnaṁ kāsaśvāsanibarhaṇam|  
 
śiraḥpārśvāṁsaśūlaghnaṁ kāsaśvāsanibarhaṇam|  
 
prayujyamānaṁ bahuśō ghr̥taṁ cauttarabhaktikam||92||  
 
prayujyamānaṁ bahuśō ghr̥taṁ cauttarabhaktikam||92||  
 +
 
daśamūlēna payasā siddhaṁ māṁsarasēna ca|  
 
daśamūlēna payasā siddhaṁ māṁsarasēna ca|  
 
balāgarbhaṁ ghr̥taṁ sadyō rōgānētān prabādhatē||93||  
 
balāgarbhaṁ ghr̥taṁ sadyō rōgānētān prabādhatē||93||  
 +
 
bhaktasyōpari madhyē vā yathāgnyabhyavacāritam|  
 
bhaktasyōpari madhyē vā yathāgnyabhyavacāritam|  
 
rāsnāghr̥taṁ vā sakṣīraṁ sakṣīraṁ vā balāghr̥tam||94||  
 
rāsnāghr̥taṁ vā sakṣīraṁ sakṣīraṁ vā balāghr̥tam||94||  
 +
 
lēhān kāsāpahān svaryāñ śvāsahikkānibarhaṇān|  
 
lēhān kāsāpahān svaryāñ śvāsahikkānibarhaṇān|  
 
śiraḥpārśvāṁsaśūlaghnān snēhāṁścātaḥ paraṁ śr̥ṇu||95||  
 
śiraḥpārśvāṁsaśūlaghnān snēhāṁścātaḥ paraṁ śr̥ṇu||95||  
 +
 
ghr̥taṁ kharjūramr̥dvīkāśarkarākṣaudrasaṁyutam [3] |  
 
ghr̥taṁ kharjūramr̥dvīkāśarkarākṣaudrasaṁyutam [3] |  
 
sapippalīkaṁ vaisvaryakāsaśvāsajvarāpaham||96||  
 
sapippalīkaṁ vaisvaryakāsaśvāsajvarāpaham||96||  
 +
 
daśamūlaśr̥tāt kṣīrāt sarpiryadudiyānnavam|  
 
daśamūlaśr̥tāt kṣīrāt sarpiryadudiyānnavam|  
 
sapippalīkaṁ sakṣaudraṁ tat paraṁ svarabōdhanam||97||  
 
sapippalīkaṁ sakṣaudraṁ tat paraṁ svarabōdhanam||97||  
 +
 
śiraḥpārśvāṁsaśūlaghnaṁ kāsaśvāsajvarāpaham|  
 
śiraḥpārśvāṁsaśūlaghnaṁ kāsaśvāsajvarāpaham|  
 
pañcabhiḥ pañcamūlairvā śr̥tādyadudiyādghr̥tam||98||  
 
pañcabhiḥ pañcamūlairvā śr̥tādyadudiyādghr̥tam||98||  
 +
 
pañcānāṁ pañcamūlānāṁ rasē kṣīracaturguṇē|  
 
pañcānāṁ pañcamūlānāṁ rasē kṣīracaturguṇē|  
 
siddhaṁ sarpirjayatyētadyakṣmaṇaḥ saptakaṁ balam||99||  
 
siddhaṁ sarpirjayatyētadyakṣmaṇaḥ saptakaṁ balam||99||  
 +
 
kharjūraṁ pippalī drākṣā pathyā śr̥ṅgī durālabhā|  
 
kharjūraṁ pippalī drākṣā pathyā śr̥ṅgī durālabhā|  
 
triphalā pippalī mustaṁ śr̥ṅgāṭaguḍaśarkarāḥ||100||  
 
triphalā pippalī mustaṁ śr̥ṅgāṭaguḍaśarkarāḥ||100||  
 +
 
vīrā śaṭī puṣkarākhyaṁ surasaḥ śarkarā guḍaḥ|  
 
vīrā śaṭī puṣkarākhyaṁ surasaḥ śarkarā guḍaḥ|  
 
nāgaraṁ citrakō lājāḥ pippalyāmalakaṁ guḍaḥ||101||  
 
nāgaraṁ citrakō lājāḥ pippalyāmalakaṁ guḍaḥ||101||  
 +
 
ślōkārdhairvihitānētāṁllihyānnā madhusarpiṣā|  
 
ślōkārdhairvihitānētāṁllihyānnā madhusarpiṣā|  
 
kāsaśvāsāpahānsvaryānpārśvaśūlāpahāṁstathā||102||
 
kāsaśvāsāpahānsvaryānpārśvaśūlāpahāṁstathā||102||
 +
 
shiraHpArshvAMsashUlaghnaM kAsashvAsanibarhaNam|  
 
shiraHpArshvAMsashUlaghnaM kAsashvAsanibarhaNam|  
 
prayujyamAnaM bahusho ghRutaM cauttarabhaktikam||92||  
 
prayujyamAnaM bahusho ghRutaM cauttarabhaktikam||92||  
 +
 
dashamUlena payasA siddhaM mAMsarasena ca|  
 
dashamUlena payasA siddhaM mAMsarasena ca|  
 
balAgarbhaM ghRutaM sadyo rogAnetAn prabAdhate||93||  
 
balAgarbhaM ghRutaM sadyo rogAnetAn prabAdhate||93||  
 +
 
bhaktasyopari madhye vA yathAgnyabhyavacAritam|  
 
bhaktasyopari madhye vA yathAgnyabhyavacAritam|  
 
rAsnAghRutaM vA sakShIraM sakShIraM vA balAghRutam||94||  
 
rAsnAghRutaM vA sakShIraM sakShIraM vA balAghRutam||94||  
 +
 
lehAn kAsApahAn svaryA~j shvAsahikkAnibarhaNAn|  
 
lehAn kAsApahAn svaryA~j shvAsahikkAnibarhaNAn|  
 
shiraHpArshvAMsashUlaghnAn snehAMshcAtaH paraM shRuNu||95||  
 
shiraHpArshvAMsashUlaghnAn snehAMshcAtaH paraM shRuNu||95||  
 +
 
ghRutaM kharjUramRudvIkAsharkarAkShaudrasaMyutam [3] |  
 
ghRutaM kharjUramRudvIkAsharkarAkShaudrasaMyutam [3] |  
 
sapippalIkaM vaisvaryakAsashvAsajvarApaham||96||  
 
sapippalIkaM vaisvaryakAsashvAsajvarApaham||96||  
 +
 
dashamUlashRutAt kShIrAt sarpiryadudiyAnnavam|  
 
dashamUlashRutAt kShIrAt sarpiryadudiyAnnavam|  
 
sapippalIkaM sakShaudraM tat paraM svarabodhanam||97||  
 
sapippalIkaM sakShaudraM tat paraM svarabodhanam||97||  
 +
 
shiraHpArshvAMsashUlaghnaM kAsashvAsajvarApaham|  
 
shiraHpArshvAMsashUlaghnaM kAsashvAsajvarApaham|  
 
pa~jcabhiH pa~jcamUlairvA shRutAdyadudiyAdghRutam||98||  
 
pa~jcabhiH pa~jcamUlairvA shRutAdyadudiyAdghRutam||98||  
 +
 
pa~jcAnAM pa~jcamUlAnAM rase kShIracaturguNe|  
 
pa~jcAnAM pa~jcamUlAnAM rase kShIracaturguNe|  
 
siddhaM sarpirjayatyetadyakShmaNaH saptakaM balam||99||  
 
siddhaM sarpirjayatyetadyakShmaNaH saptakaM balam||99||  
 +
 
kharjUraM pippalI drAkShA pathyA shRu~ggI durAlabhA|  
 
kharjUraM pippalI drAkShA pathyA shRu~ggI durAlabhA|  
 
triphalA pippalI mustaM shRu~ggATaguDasharkarAH||100||  
 
triphalA pippalI mustaM shRu~ggATaguDasharkarAH||100||  
 +
 
vIrA shaTI puShkarAkhyaM surasaH sharkarA guDaH|  
 
vIrA shaTI puShkarAkhyaM surasaH sharkarA guDaH|  
 
nAgaraM citrako lAjAH pippalyAmalakaM guDaH||101||  
 
nAgaraM citrako lAjAH pippalyAmalakaM guDaH||101||  
 +
 
shlokArdhairvihitAnetAMllihyAnnA madhusarpiShA|  
 
shlokArdhairvihitAnetAMllihyAnnA madhusarpiShA|  
 
kAsashvAsApahAnsvaryAnpArshvashUlApahAMstathA||102||
 
kAsashvAsApahAnsvaryAnpArshvashUlApahAMstathA||102||
The frequent utilization of ghee as a post prandial potion remedies the pain in the head, sides of the chest and shoulder region in addition to curing cough and dyspnoea.  
+
 
Ghee prepared with the decoction of dashamula (group of ten roots), milk, meat juice and the pulp of heart leaved sida is a quick remedy for all these disorders.  
+
*The frequent utilization of ghee as a post prandial potion remedies the pain in the head, sides of the chest and shoulder region in addition to curing cough and dyspnea.  
The Indian groundsell ghee should be administered with milk or heart-leaved sida ghee or should be administered with milk (in the above complaints) either after or during the course of meals, in a dose considering the agni of the patient.  
+
*Ghee prepared with the decoction of ''dashamula'' (group of ten roots), milk, meat juice and the pulp of heart leaved ''sida'' is a quick remedy for all these disorders.  
Listen hearafter the description of the linctuses and unctuous preparations that are curative of cough, improving quality of voice, dyspnoea, hiccup and pain in the head, flanks and shoulder region. Ghee prepared of dates and grapes and commixed with sugar, honey and long pepper is curative of hoarseness of voice, cough, dyspnoea and fever.
+
*The Indian groundsell ghee should be administered with milk or heart-leaved ''sida'' ghee or should be administered with milk (in the above complaints) either after or during the course of meals, in a dose considering the ''agni'' of the patient.  
Fresh ghee prepared from the milk in which the dashamula ( group of ten roots) has been decocted and commixed with long pepper and honey, is an excellent tonic for the voice, is curative of pain in the head, sides of the chest and shoulder region, and remedies cough, dyspnoea and fever.  
+
*Listen hereafter the description of the linctuses and unctuous preparations that are curative of cough, improving quality of voice, dyspnea, hiccup and pain in the head, flanks and shoulder region. Ghee prepared of dates and grapes and commixed with sugar, honey and long pepper is curative of hoarseness of voice, cough, dyspnea and fever.
Another effective remedy is fresh ghee prepared from the milk in which have been decocted the roots of all the five varieties of panchamula. The ghee, prepared in the decoction of all the five varieties of panchamula with four times its quantity of milk, subdues the rigor of the syndrome of seven of the key symptoms of rajayakshma.  
+
*Fresh ghee prepared from the milk in which the ''dashamula'' ( group of ten roots) has been decocted and commixed with long pepper and honey, is an excellent tonic for the voice, is curative of pain in the head, sides of the chest and shoulder region, and remedies cough, dyspnea and fever.  
Dates, long pepper, grapes, chebulic myrobalans, galls, and cretan prickly clover ; (2) the three myrobalans , long pepper, nut-grass, indian waterchest-nut, gur and sugar; (3) climbing asparagus, zedoary orris root, holy basils, sugar and gur; (4) dry ginger, white-flowered leadwort roasted paddy, long pepper, emblic myrobalan and gur: of any of these groups of drugs mentioned in each of the hemistichs, a lincture may be made and taken with honey and ghee. They are curative of cough, dyspnoea and pain in flanks, and as voice-tonics.[92-102]
+
*Another effective remedy is fresh ghee prepared from the milk in which have been decocted the roots of all the five varieties of ''panchamula.'' The ghee, prepared in the decoction of all the five varieties of ''panchamula'' with four times its quantity of milk, subdues the rigor of the syndrome of seven of the key symptoms of ''rajayakshma''.  
 +
*Dates, long pepper, grapes, chebulic myrobalans, galls, and cretan prickly clover ; (2) the three myrobalans , long pepper, nut-grass, Indian water-chestnut, gur and sugar; (3) climbing asparagus, zedoary orris root, holy basils, sugar and ''gur''; (4) dry ginger, white-flowered leadwort roasted paddy, long pepper, emblic myrobalan and ''gur'': of any of these groups of drugs mentioned in each of the hemistichs, a lincture may be made and taken with honey and ghee. They are curative of cough, dyspnea and pain in flanks, and as voice-tonics.[92-102]
    
==== Sitopaladi formulation ====
 
==== Sitopaladi formulation ====

Navigation menu