Changes

Jump to navigation Jump to search
Line 884: Line 884:  
प्रदेहः सघृतश्चेष्टः पद्मकोशीरचन्दनैः|  
 
प्रदेहः सघृतश्चेष्टः पद्मकोशीरचन्दनैः|  
 
दूर्वामधुकमञ्जिष्ठाकेशरैर्वा घृताप्लुतैः||८३||  
 
दूर्वामधुकमञ्जिष्ठाकेशरैर्वा घृताप्लुतैः||८३||  
 +
 
प्रपौण्डरीकनिर्गुण्डीपद्मकेशरमुत्पलम् [२] |  
 
प्रपौण्डरीकनिर्गुण्डीपद्मकेशरमुत्पलम् [२] |  
 
कशेरुकाः पयस्या च ससर्पिष्कं प्रलेपनम्||८४||  
 
कशेरुकाः पयस्या च ससर्पिष्कं प्रलेपनम्||८४||  
 +
 
चन्दनाद्येन तैलेन शतधौतेन सर्पिषा|  
 
चन्दनाद्येन तैलेन शतधौतेन सर्पिषा|  
 
अभ्यङ्गः, पयसा सेकः शस्तश्च मधुकाम्बुना||८५||  
 
अभ्यङ्गः, पयसा सेकः शस्तश्च मधुकाम्बुना||८५||  
 +
 
माहेन्द्रेण सुशीतेन चन्दनादिशृतेन वा|  
 
माहेन्द्रेण सुशीतेन चन्दनादिशृतेन वा|  
 
परिषेकः प्रयोक्तव्य इति संशमनी क्रिया||८६||
 
परिषेकः प्रयोक्तव्य इति संशमनी क्रिया||८६||
 +
 
pradēhaḥ saghr̥taścēṣṭaḥ padmakōśīracandanaiḥ|  
 
pradēhaḥ saghr̥taścēṣṭaḥ padmakōśīracandanaiḥ|  
 
dūrvāmadhukamañjiṣṭhākēśarairvā ghr̥tāplutaiḥ||83||  
 
dūrvāmadhukamañjiṣṭhākēśarairvā ghr̥tāplutaiḥ||83||  
 +
 
prapauṇḍarīkanirguṇḍīpadmakēśaramutpalam [2] |  
 
prapauṇḍarīkanirguṇḍīpadmakēśaramutpalam [2] |  
 
kaśērukāḥ payasyā ca sasarpiṣkaṁ pralēpanam||84||  
 
kaśērukāḥ payasyā ca sasarpiṣkaṁ pralēpanam||84||  
 +
 
candanādyēna tailēna śatadhautēna sarpiṣā|  
 
candanādyēna tailēna śatadhautēna sarpiṣā|  
 
abhyaṅgaḥ, payasā sēkaḥ śastaśca madhukāmbunā||85||  
 
abhyaṅgaḥ, payasā sēkaḥ śastaśca madhukāmbunā||85||  
 +
 
māhēndrēṇa suśītēna candanādiśr̥tēna vā|  
 
māhēndrēṇa suśītēna candanādiśr̥tēna vā|  
 
pariṣēkaḥ prayōktavya iti saṁśamanī kriyā||86||
 
pariṣēkaḥ prayōktavya iti saṁśamanī kriyā||86||
 +
 
pradehaH saghRutashceShTaH padmakoshIracandanaiH|  
 
pradehaH saghRutashceShTaH padmakoshIracandanaiH|  
 
dUrvAmadhukama~jjiShThAkesharairvA ghRutAplutaiH||83||  
 
dUrvAmadhukama~jjiShThAkesharairvA ghRutAplutaiH||83||  
 +
 
prapauNDarIkanirguNDIpadmakesharamutpalam [2] |  
 
prapauNDarIkanirguNDIpadmakesharamutpalam [2] |  
 
kasherukAH payasyA ca sasarpiShkaM pralepanam||84||  
 
kasherukAH payasyA ca sasarpiShkaM pralepanam||84||  
 +
 
candanAdyena tailena shatadhautena sarpiShA|  
 
candanAdyena tailena shatadhautena sarpiShA|  
 
abhya~ggaH, payasA sekaH shastashca madhukAmbunA||85||  
 
abhya~ggaH, payasA sekaH shastashca madhukAmbunA||85||  
 +
 
mAhendreNa sushItena candanAdishRutena vA|  
 
mAhendreNa sushItena candanAdishRutena vA|  
 
pariShekaH prayoktavya iti saMshamanI kriyA||86||
 
pariShekaH prayoktavya iti saMshamanI kriyA||86||
The application of Himalayan cherry, cuscus grass and sandal wood with ghee is salutary; or the application of scitch grass, liquorice, Indian madder and fragrant poon soaked in ghee; or the application composed of tubers of white lotus chaste tree, red lotus, fragrant poon, blue water lily, rushnut and milky yam with ghee. Inunction with the compound sandal oil or ghee processed for hundred times and affusion with milk or liquorice water are recommended. Affusion with cold rain water or the sandal wood group should be given. Thus the pacification treatment has been described.. [83-86]
+
 
 +
The application of Himalayan cherry, cuscus grass and sandal wood with ghee is salutary; or the application of scitch grass, liquorice, Indian madder and fragrant poon soaked in ghee; or the application composed of tubers of white lotus chaste tree, red lotus, fragrant poon, blue water lily, rushnut and milky yam with ghee. Inunction with the compound sandal oil or ghee processed for hundred times and affusion with milk or liquorice water are recommended. Effusion with cold rainwater or the sandalwood group should be given. Thus the pacification treatment has been described.. [83-86]
    
==== Indications of shodhana (purification) ====
 
==== Indications of shodhana (purification) ====

Navigation menu