Changes

Jump to navigation Jump to search
Line 701: Line 701:  
पीनसे स्वेदमभ्यङ्गं धूममालेपनानि च|  
 
पीनसे स्वेदमभ्यङ्गं धूममालेपनानि च|  
 
परिषेकावगाहांश्च यावकं [१] वाट्यमेव च||६५||  
 
परिषेकावगाहांश्च यावकं [१] वाट्यमेव च||६५||  
 +
 
लवणाम्लकटूष्णांश्च रसान् स्नेहोपबृंहितान्|  
 
लवणाम्लकटूष्णांश्च रसान् स्नेहोपबृंहितान्|  
 
लावतित्तिरिदक्षाणां वर्तकानां च कल्पयेत्||६६||  
 
लावतित्तिरिदक्षाणां वर्तकानां च कल्पयेत्||६६||  
 +
 
सपिप्पलीकं सयवं सकुलत्थं सनागरम्|  
 
सपिप्पलीकं सयवं सकुलत्थं सनागरम्|  
 
दाडिमामलकोपेतं स्निग्धमाजं रसं पिबेत्||६७||  
 
दाडिमामलकोपेतं स्निग्धमाजं रसं पिबेत्||६७||  
 +
 
तेन षड्विनिवर्तन्ते विकाराः पीनसादयः|  
 
तेन षड्विनिवर्तन्ते विकाराः पीनसादयः|  
 
मूलकानां कुलत्थानां यूषैर्वा सूपकल्पितैः [२] ||६८||  
 
मूलकानां कुलत्थानां यूषैर्वा सूपकल्पितैः [२] ||६८||  
 +
 
यवगोधूमशाल्यन्नैर्यथासात्म्यमुपाचरेत्|  
 
यवगोधूमशाल्यन्नैर्यथासात्म्यमुपाचरेत्|  
 
पिबेत्प्रसादं वारुण्या जलं वा पाञ्चमूलिकम्||६९||  
 
पिबेत्प्रसादं वारुण्या जलं वा पाञ्चमूलिकम्||६९||  
 +
 
धान्यनागरसिद्धं वा तामलक्याऽथवा शृतम्|  
 
धान्यनागरसिद्धं वा तामलक्याऽथवा शृतम्|  
 
पर्णिनीभिश्चतसृभिस्तेन चान्नानि कल्पयेत्||७०||
 
पर्णिनीभिश्चतसृभिस्तेन चान्नानि कल्पयेत्||७०||
 +
 
pīnasē svēdamabhyaṅgaṁ dhūmamālēpanāni ca|  
 
pīnasē svēdamabhyaṅgaṁ dhūmamālēpanāni ca|  
 
pariṣēkāvagāhāṁśca yāvakaṁ  vāṭyamēva ca||65||  
 
pariṣēkāvagāhāṁśca yāvakaṁ  vāṭyamēva ca||65||  
 +
 
lavaṇāmlakaṭūṣṇāṁśca rasān snēhōpabr̥ṁhitān|  
 
lavaṇāmlakaṭūṣṇāṁśca rasān snēhōpabr̥ṁhitān|  
 
lāvatittiridakṣāṇāṁ vartakānāṁ ca kalpayēt||66||  
 
lāvatittiridakṣāṇāṁ vartakānāṁ ca kalpayēt||66||  
 +
 
sapippalīkaṁ sayavaṁ sakulatthaṁ sanāgaram|  
 
sapippalīkaṁ sayavaṁ sakulatthaṁ sanāgaram|  
 
dāḍimāmalakōpētaṁ snigdhamājaṁ rasaṁ pibēt||67||  
 
dāḍimāmalakōpētaṁ snigdhamājaṁ rasaṁ pibēt||67||  
 +
 
tēna ṣaḍvinivartantē vikārāḥ pīnasādayaḥ|  
 
tēna ṣaḍvinivartantē vikārāḥ pīnasādayaḥ|  
 
mūlakānāṁ kulatthānāṁ yūṣairvā sūpakalpitaiḥ  ||68||  
 
mūlakānāṁ kulatthānāṁ yūṣairvā sūpakalpitaiḥ  ||68||  
 +
 
yavagōdhūmaśālyannairyathāsātmyamupācarēt|  
 
yavagōdhūmaśālyannairyathāsātmyamupācarēt|  
 
pibētprasādaṁ vāruṇyā jalaṁ vā pāñcamūlikam||69||  
 
pibētprasādaṁ vāruṇyā jalaṁ vā pāñcamūlikam||69||  
 +
 
dhānyanāgarasiddhaṁ vā tāmalakyā'thavā śr̥tam|  
 
dhānyanāgarasiddhaṁ vā tāmalakyā'thavā śr̥tam|  
 
parṇinībhiścatasr̥bhistēna cānnāni kalpayēt||70||
 
parṇinībhiścatasr̥bhistēna cānnāni kalpayēt||70||
 +
 
pInase svedamabhya~ggaM dhUmamAlepanAni ca|  
 
pInase svedamabhya~ggaM dhUmamAlepanAni ca|  
 
pariShekAvagAhAMshca yAvakaM [1] vATyameva ca||65||  
 
pariShekAvagAhAMshca yAvakaM [1] vATyameva ca||65||  
 +
 
lavaNAmlakaTUShNAMshca rasAn snehopabRuMhitAn|  
 
lavaNAmlakaTUShNAMshca rasAn snehopabRuMhitAn|  
 
lAvatittiridakShANAM vartakAnAM ca kalpayet||66||  
 
lAvatittiridakShANAM vartakAnAM ca kalpayet||66||  
 +
 
sapippalIkaM sayavaM sakulatthaM sanAgaram|  
 
sapippalIkaM sayavaM sakulatthaM sanAgaram|  
 
dADimAmalakopetaM snigdhamAjaM rasaM pibet||67||  
 
dADimAmalakopetaM snigdhamAjaM rasaM pibet||67||  
 +
 
tena ShaDvinivartante vikArAH pInasAdayaH|  
 
tena ShaDvinivartante vikArAH pInasAdayaH|  
 
mUlakAnAM kulatthAnAM yUShairvA sUpakalpitaiH [2] ||68||  
 
mUlakAnAM kulatthAnAM yUShairvA sUpakalpitaiH [2] ||68||  
 +
 
yavagodhUmashAlyannairyathAsAtmyamupAcaret|  
 
yavagodhUmashAlyannairyathAsAtmyamupAcaret|  
 
pibetprasAdaM vAruNyA jalaM vA pA~jcamUlikam||69||  
 
pibetprasAdaM vAruNyA jalaM vA pA~jcamUlikam||69||  
 +
 
dhAnyanAgarasiddhaM vA tAmalakyA~athavA shRutam|  
 
dhAnyanAgarasiddhaM vA tAmalakyA~athavA shRutam|  
 
parNinIbhishcatasRubhistena cAnnAni kalpayet||70||
 
parNinIbhishcatasRubhistena cAnnAni kalpayet||70||
In coryza, sudation, inunction, smoke application, affusion, bath, cooked barley and barley gruel, meat juices of quail, partridge, cock and vartaka quail prepared with salt, acid, pungent, sultry and unctuous articles should be given. The patient should imbibe the juice of goat-meat prepared with long pepper, barley, horse gram, dry ginger, pomegranate or emblic myrobalan and unctuous articles. By taking this, the hexad of coryza and other disorders vanishes.The patient should be treated with a suitable diet of soups made up of radish or horse gram or out of staple food composed of barley, wheat or shali rice. A potion made up of the clear supernatant part of ‘varuni’ wine or water, prepared with pentaradix, or with coriander and dry ginger or with featherfoil, or with the tetrad of herbs called ‘parnini’ is advised. Articles of diet may additionally be consumed with these decoctions.[65-70]
+
 
 +
In coryza, sudation, inunction, smoke application, effusion, bath, cooked barley and barley gruel, meat juices of quail, partridge, chicken and ''vartaka'' quail prepared with salt, acid, pungent, sultry and unctuous articles should be given. The patient should imbibe the juice of goat-meat prepared with long pepper, barley, horse gram, dry ginger, pomegranate or emblic myrobalan and unctuous articles. By taking this, the hexad of coryza and other disorders vanishes. The patient should be treated with a suitable diet of soups made up of radish or horse gram or out of staple food composed of barley, wheat or shali rice. A potion made up of the clear supernatant part of ''varuni'' wine or water, prepared with pentaradix, or with coriander and dry ginger or with feather-foil, or with the tetrad of herbs called ''parnini'' is advised. Articles of diet may additionally be consumed with these decoctions.[65-70]
    
==== Swedana (sudation) ====
 
==== Swedana (sudation) ====

Navigation menu