Changes

22 bytes added ,  12:40, 11 June 2018
Line 2,247: Line 2,247:     
तत्र श्लोकाः-  
 
तत्र श्लोकाः-  
 +
 
हेतुर्द्रव्यं लिङ्गं विविधं ये येषु चाधिका दोषाः|  
 
हेतुर्द्रव्यं लिङ्गं विविधं ये येषु चाधिका दोषाः|  
 
कुष्ठेषु दोषलिङ्गं समासतो दोषनिर्देशः||१७८||  
 
कुष्ठेषु दोषलिङ्गं समासतो दोषनिर्देशः||१७८||  
 +
 
साध्यमसाध्यं कृच्छ्रं कुष्ठं कुष्ठापहाश्च ये योगाः|  
 
साध्यमसाध्यं कृच्छ्रं कुष्ठं कुष्ठापहाश्च ये योगाः|  
 
सिद्धाः किलासहेतुर्लिङ्गं गुरुलाघवं तथा शान्तिः||१७९||  
 
सिद्धाः किलासहेतुर्लिङ्गं गुरुलाघवं तथा शान्तिः||१७९||  
 +
 
इति सङ्ग्रहः प्रणीतो महर्षिणा कुष्ठनाशनेऽध्याये|  
 
इति सङ्ग्रहः प्रणीतो महर्षिणा कुष्ठनाशनेऽध्याये|  
 
स्मृतिबुद्धिवर्घनार्थं शिष्याय हुताशवेशाय||१८०||
 
स्मृतिबुद्धिवर्घनार्थं शिष्याय हुताशवेशाय||१८०||
   −
tatra ślōkāḥ-  
+
tatra ślōkāḥ-
 +
 
hēturdravyaṁ liṅgaṁ vividhaṁ yē yēṣu cādhikā dōṣāḥ|  
 
hēturdravyaṁ liṅgaṁ vividhaṁ yē yēṣu cādhikā dōṣāḥ|  
 
kuṣṭhēṣu dōṣaliṅgaṁ samāsatō dōṣanirdēśaḥ||178||  
 
kuṣṭhēṣu dōṣaliṅgaṁ samāsatō dōṣanirdēśaḥ||178||  
 +
 
sādhyamasādhyaṁ kr̥cchraṁ kuṣṭhaṁ kuṣṭhāpahāśca yē yōgāḥ|  
 
sādhyamasādhyaṁ kr̥cchraṁ kuṣṭhaṁ kuṣṭhāpahāśca yē yōgāḥ|  
 
siddhāḥ kilāsahēturliṅgaṁ gurulāghavaṁ tathā śāntiḥ||179||  
 
siddhāḥ kilāsahēturliṅgaṁ gurulāghavaṁ tathā śāntiḥ||179||  
 +
 
iti saṅgrahaḥ praṇītō maharṣiṇā kuṣṭhanāśanē'dhyāyē|  
 
iti saṅgrahaḥ praṇītō maharṣiṇā kuṣṭhanāśanē'dhyāyē|  
 
smr̥tibuddhivarghanārthaṁ śiṣyāya hutāśavēśāya||180||
 
smr̥tibuddhivarghanārthaṁ śiṣyāya hutāśavēśāya||180||
   −
tatra shlokAH-  
+
tatra shlokAH-
 +
 
heturdravyaM li~ggaM vividhaM ye yeShu cAdhikA doShAH|  
 
heturdravyaM li~ggaM vividhaM ye yeShu cAdhikA doShAH|  
 
kuShTheShu doShali~ggaM samAsato doShanirdeshaH||178||  
 
kuShTheShu doShali~ggaM samAsato doShanirdeshaH||178||  
 +
 
sAdhyamasAdhyaM kRucchraM kuShThaM kuShThApahAshca ye yogAH|  
 
sAdhyamasAdhyaM kRucchraM kuShThaM kuShThApahAshca ye yogAH|  
 
siddhAH kilAsaheturli~ggaM gurulAghavaM tathA shAntiH||179||  
 
siddhAH kilAsaheturli~ggaM gurulAghavaM tathA shAntiH||179||  
 +
 
iti sa~ggrahaH praNIto maharShiNA kuShThanAshane~adhyAye|  
 
iti sa~ggrahaH praNIto maharShiNA kuShThanAshane~adhyAye|  
 
smRutibuddhivarghanArthaM shiShyAya hutAshaveshAya||180||
 
smRutibuddhivarghanArthaM shiShyAya hutAshaveshAya||180||
   −
Etiology, dravya (Tridosha, rasa, rakta, māṁsa, ambu), various signs and symptoms, predominancy of dosha in various kuṣṭha and \symptoms as per type of vitiated dosha, curable and difficult to cure types of kuṣṭha, preparation useful in kuṣṭha. Similarly etiology, symptoms, curable and incurable symptoms and treatment of śvitrā have been explained.
+
Etiology, ''dravya'' (''tridosha, rasa, rakta, māṁsa, ambu''), various signs and symptoms, predominance of ''dosha'' in various ''kushtha'' and symptoms as per type of vitiated ''dosha,'' curable and difficult to cure types of ''kushtha,'' preparation useful in ''kushtha''. Similarly etiology, symptoms, curable and incurable symptoms and treatment of ''śvitrā'' have been explained.
The above detailed description has been given by Acharya Lord Punarvasu with a view of sharpening the memory and intellect of disciple Agnivēśā.
+
 
 +
The above detailed description has been given by Lord Punarvasu with a view of sharpening the memory and intellect of disciple Agnivesha.
    
=== Tattva Vimarsha ===
 
=== Tattva Vimarsha ===