Changes

7 bytes added ,  12:27, 11 June 2018
Line 2,235: Line 2,235:  
वचांस्यतथ्यानि कृतघ्नभावो निन्दा सुराणां [१] गुरुधर्षणं च|  
 
वचांस्यतथ्यानि कृतघ्नभावो निन्दा सुराणां [१] गुरुधर्षणं च|  
 
पापक्रिया पूर्वकृतं च कर्म हेतुः किलासस्य विरोधि चान्नम्||१७७||
 
पापक्रिया पूर्वकृतं च कर्म हेतुः किलासस्य विरोधि चान्नम्||१७७||
 +
 
vacāṁsyatathyāni kr̥taghnabhāvō nindā surāṇāṁ [1] gurudharṣaṇaṁ ca|  
 
vacāṁsyatathyāni kr̥taghnabhāvō nindā surāṇāṁ [1] gurudharṣaṇaṁ ca|  
 
pāpakriyā pūrvakr̥taṁ ca karma hētuḥ kilāsasya virōdhi cānnam||177||
 
pāpakriyā pūrvakr̥taṁ ca karma hētuḥ kilāsasya virōdhi cānnam||177||
 +
 
vacAMsyatathyAni kRutaghnabhAvo nindA surANAM [1] gurudharShaNaM ca|  
 
vacAMsyatathyAni kRutaghnabhAvo nindA surANAM [1] gurudharShaNaM ca|  
 
pApakriyA pUrvakRutaM ca karma hetuH kilAsasya virodhi cAnnam||177||
 
pApakriyA pUrvakRutaM ca karma hetuH kilAsasya virodhi cAnnam||177||
Untruthfulness, ungratefulness, no respect for the gods, disrespect for the peers (guru), sinful acts, and misdeeds of past life and intake of mutually contradictory food are the causes for śvitrā.(177)
+
 
 +
Untruthfulness, ungratefulness, no respect for the gods, disrespect for the peers (guru), sinful acts, and misdeeds of past life and intake of mutually contradictory food are the causes for ''śvitrā''.[177]
    
==== Summary ====
 
==== Summary ====