Changes

95 bytes added ,  21:31, 10 June 2018
Line 2,067: Line 2,067:  
''Ēḍagaja, viḍaṅga, haridra, dāruharidra,'' root of ''rājavr̥kṣa, pippali, pākala'' (''kuṣṭha'' herb) are useful in ''kuṣṭha''.[161]
 
''Ēḍagaja, viḍaṅga, haridra, dāruharidra,'' root of ''rājavr̥kṣa, pippali, pākala'' (''kuṣṭha'' herb) are useful in ''kuṣṭha''.[161]
   −
==== Management of shwitra(vitiligo) ====
+
==== Management of ''shwitra''(vitiligo) ====
    
श्वित्राणां सविशेषं [१] योक्तव्यं सर्वतो विशुद्धानाम्|  
 
श्वित्राणां सविशेषं [१] योक्तव्यं सर्वतो विशुद्धानाम्|  
 
श्वित्रे स्रंसनमग्र्यं मलपूरस इष्यते सगुडः||१६२||  
 
श्वित्रे स्रंसनमग्र्यं मलपूरस इष्यते सगुडः||१६२||  
 +
 
तं पीत्वा सुस्निग्धो यथाबलं सूर्यपादसन्तापम्|  
 
तं पीत्वा सुस्निग्धो यथाबलं सूर्यपादसन्तापम्|  
 
संसेवेत विरिक्तस्त्र्यहं पिपासुः पिबेत् पेयाम्||१६३||  
 
संसेवेत विरिक्तस्त्र्यहं पिपासुः पिबेत् पेयाम्||१६३||  
 +
 
śvitrāṇāṁ saviśēṣaṁ [1] yōktavyaṁ sarvatō viśuddhānām|  
 
śvitrāṇāṁ saviśēṣaṁ [1] yōktavyaṁ sarvatō viśuddhānām|  
 
śvitrē sraṁsanamagryaṁ malapūrasa iṣyatē saguḍaḥ||162||  
 
śvitrē sraṁsanamagryaṁ malapūrasa iṣyatē saguḍaḥ||162||  
 +
 
taṁ pītvā susnigdhō yathābalaṁ sūryapādasantāpam|  
 
taṁ pītvā susnigdhō yathābalaṁ sūryapādasantāpam|  
 
saṁsēvēta viriktastryahaṁ pipāsuḥ pibēt pēyām||163||  
 
saṁsēvēta viriktastryahaṁ pipāsuḥ pibēt pēyām||163||  
 +
 
shvitrANAM savisheShaM [1] yoktavyaM sarvato vishuddhAnAm|  
 
shvitrANAM savisheShaM [1] yoktavyaM sarvato vishuddhAnAm|  
 
shvitre sraMsanamagryaM malapUrasa iShyate saguDaH||162||  
 
shvitre sraMsanamagryaM malapUrasa iShyate saguDaH||162||  
 +
 
taM pItvA susnigdho yathAbalaM sUryapAdasantApam|  
 
taM pItvA susnigdho yathAbalaM sUryapAdasantApam|  
 
saMseveta viriktastryahaM pipAsuH pibet peyAm||163||  
 
saMseveta viriktastryahaM pipAsuH pibet peyAm||163||  
   −
In case of śvitrā, shodhan is the specific treatment especially purgation with malapūrasa along with jaggery is the best treatment for leucoderma. The patient must be firstly oleated and should take the above mentioned combination as per his bala and disease bala and later on expose to sunlight. Purgation will be started and whenever patient feels thirsty pēyā should be given for next three days. (162-163)
+
In case of ''śvitrā, shodhana'' is the specific treatment especially purgation with ''malapūrasa'' along with jaggery is the best treatment for leucoderma. The patient must be firstly oleated and should take the above mentioned combination as per his ''bala'' and disease ''bala'' and later on expose to sunlight. Purgation will be started and whenever patient feels thirsty ''pēyā'' should be given for next three days. [162-163]
    
श्वित्रेऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान्भिन्द्यात्|  
 
श्वित्रेऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान्भिन्द्यात्|  
 
स्फोटेषु विस्रुतेषु प्रातः प्रातः पिबेत् पक्षम्||१६४||  
 
स्फोटेषु विस्रुतेषु प्रातः प्रातः पिबेत् पक्षम्||१६४||  
 +
 
मलपूमसनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य|  
 
मलपूमसनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य|  
 
पालाशं वा क्षारं यथाबलं फाणितोपेतम्||१६५||  
 
पालाशं वा क्षारं यथाबलं फाणितोपेतम्||१६५||  
Line 2,091: Line 2,097:  
śvitrē'ṅgē yē sphōṭā jāyantē kaṇṭakēna tānbhindyāt|  
 
śvitrē'ṅgē yē sphōṭā jāyantē kaṇṭakēna tānbhindyāt|  
 
sphōṭēṣu visrutēṣu prātaḥ prātaḥ pibēt pakṣam||164||  
 
sphōṭēṣu visrutēṣu prātaḥ prātaḥ pibēt pakṣam||164||  
 +
 
malapūmasanaṁ priyaṅguṁ śatapuṣpāṁ cāmbhasā samutkvāthya|  
 
malapūmasanaṁ priyaṅguṁ śatapuṣpāṁ cāmbhasā samutkvāthya|  
 
pālāśaṁ vā kṣāraṁ yathābalaṁ phāṇitōpētam||165||  
 
pālāśaṁ vā kṣāraṁ yathābalaṁ phāṇitōpētam||165||  
 +
 
shvitre~a~gge ye sphoTA jAyante kaNTakena tAnbhindyAt|  
 
shvitre~a~gge ye sphoTA jAyante kaNTakena tAnbhindyAt|  
 
sphoTeShu visruteShu prAtaH prAtaH pibet pakSham||164||  
 
sphoTeShu visruteShu prAtaH prAtaH pibet pakSham||164||  
 +
 
malapUmasanaM priya~gguM shatapuShpAM cAmbhasA samutkvAthya|  
 
malapUmasanaM priya~gguM shatapuShpAM cAmbhasA samutkvAthya|  
 
pAlAshaM vA kShAraM yathAbalaM phANitopetam||165||  
 
pAlAshaM vA kShAraM yathAbalaM phANitopetam||165||  
   −
Eruptions that occur over the hypopigmented patches should be punctured with thorn so that the exudation within the eruptions is removed. Later on for 15 days malapū, asana, priyaṅgu, śatapuṣpā should be boiled in water and should be administered as per strength with pālāśa kṣāra and/or with phāṇita.(164-165)
+
Eruptions that occur over the hypo-pigmented patches should be punctured with thorn so that the exudation within the eruptions is removed. Later on for 15 days ''malapū, asana, priyaṅgu, śatapuṣpā'' should be boiled in water and should be administered as per strength with ''pālāśa kṣāra'' and/or with ''phāṇita''.[164-165]
    
यच्चान्यत् कुष्ठघ्नं श्वित्राणां सर्वमेव तच्छस्तम्|  
 
यच्चान्यत् कुष्ठघ्नं श्वित्राणां सर्वमेव तच्छस्तम्|  
 
खदिरोदकसंयुक्तं खदिरोदकपानग्र्यं वा||१६६||  
 
खदिरोदकसंयुक्तं खदिरोदकपानग्र्यं वा||१६६||  
 +
 
yaccānyat kuṣṭhaghnaṁ śvitrāṇāṁ sarvamēva tacchastam|  
 
yaccānyat kuṣṭhaghnaṁ śvitrāṇāṁ sarvamēva tacchastam|  
 
khadirōdakasaṁyuktaṁ khadirōdakapānagryaṁ vā||166||  
 
khadirōdakasaṁyuktaṁ khadirōdakapānagryaṁ vā||166||  
 +
 
yaccAnyat kuShThaghnaM shvitrANAM sarvameva tacchastam|  
 
yaccAnyat kuShThaghnaM shvitrANAM sarvameva tacchastam|  
 
khadirodakasaMyuktaM khadirodakapAnagryaM vA||166||  
 
khadirodakasaMyuktaM khadirodakapAnagryaM vA||166||  
All the treatment which is kuṣṭhaghna is also useful in śvitrā especially drinks of khadira or mixed with decoctions of khadira.(166)
+
 
 +
All the treatment which is ''kuṣṭhaghna'' is also useful in ''śvitrā'' especially drinks of ''khadira'' or mixed with decoctions of ''khadira''.[166]
    
समनःशिलं विडङ्गं कासीसं रोचनां कनकपुष्पीम्|  
 
समनःशिलं विडङ्गं कासीसं रोचनां कनकपुष्पीम्|  
 
श्वित्राणां प्रशमार्थं ससैन्धवं लेपनं दद्यात्||१६७||  
 
श्वित्राणां प्रशमार्थं ससैन्धवं लेपनं दद्यात्||१६७||  
 +
 
samanaḥśilaṁ viḍaṅgaṁ kāsīsaṁ rōcanāṁ kanakapuṣpīm|  
 
samanaḥśilaṁ viḍaṅgaṁ kāsīsaṁ rōcanāṁ kanakapuṣpīm|  
 
śvitrāṇāṁ praśamārthaṁ sasaindhavaṁ lēpanaṁ dadyāt||167||  
 
śvitrāṇāṁ praśamārthaṁ sasaindhavaṁ lēpanaṁ dadyāt||167||  
 +
 
samanaHshilaM viDa~ggaM kAsIsaM rocanAM kanakapuShpIm|  
 
samanaHshilaM viDa~ggaM kAsIsaM rocanAM kanakapuShpIm|  
 
shvitrANAM prashamArthaM sasaindhavaM lepanaM dadyAt||167||  
 
shvitrANAM prashamArthaM sasaindhavaM lepanaM dadyAt||167||  
Manaḥśila, viḍaṅga, kāsīsa, gorōcana, kanakapuṣpī (svarnakshri) and saindhava when applied externally is useful in leucoderma.(167)
+
''
 +
Manaḥśila, viḍaṅga, kāsīsa, gorōcana, kanakapuṣpī'' (''svarnakshri'') and ''saindhava'' when applied externally is useful in leucoderma.[167]
    
कदलीक्षारयुतं वा खरास्थि दग्धं गवां रुधिरयुक्तम्|  
 
कदलीक्षारयुतं वा खरास्थि दग्धं गवां रुधिरयुक्तम्|  
 
हस्तिमदाध्युषितं वा मालत्याः कोरकक्षारम्||१६८||  
 
हस्तिमदाध्युषितं वा मालत्याः कोरकक्षारम्||१६८||  
 +
 
नीलोत्पलं सकुष्ठं ससैन्धवं हस्तिमूत्रपिष्टं वा|  
 
नीलोत्पलं सकुष्ठं ससैन्धवं हस्तिमूत्रपिष्टं वा|  
 
मूलकबीजावल्गुजलेपः पिष्टो गवां मूत्रे||१६९||  
 
मूलकबीजावल्गुजलेपः पिष्टो गवां मूत्रे||१६९||  
 +
 
काकोदुम्बरिका वा सावल्गुजचित्रका गवां मूत्रे|  
 
काकोदुम्बरिका वा सावल्गुजचित्रका गवां मूत्रे|  
 
पिष्टा मनःशिला वा संयुक्ता बर्हिपित्तेन||१७०||  
 
पिष्टा मनःशिला वा संयुक्ता बर्हिपित्तेन||१७०||  
 +
 
लेपः किलासहन्ता बीजान्यावल्गुजानि लाक्षा च|  
 
लेपः किलासहन्ता बीजान्यावल्गुजानि लाक्षा च|  
 
गोपित्तमञ्जने द्वे पिप्पल्यः काललोहरजः||१७१||  
 
गोपित्तमञ्जने द्वे पिप्पल्यः काललोहरजः||१७१||  
 +
 
kadalīkṣārayutaṁ vā kharāsthi dagdhaṁ gavāṁ rudhirayuktam|  
 
kadalīkṣārayutaṁ vā kharāsthi dagdhaṁ gavāṁ rudhirayuktam|  
 
hastimadādhyuṣitaṁ vā mālatyāḥ kōrakakṣāram||168||  
 
hastimadādhyuṣitaṁ vā mālatyāḥ kōrakakṣāram||168||  
 +
 
nīlōtpalaṁ sakuṣṭhaṁ sasaindhavaṁ hastimūtrapiṣṭaṁ vā|  
 
nīlōtpalaṁ sakuṣṭhaṁ sasaindhavaṁ hastimūtrapiṣṭaṁ vā|  
 
mūlakabījāvalgujalēpaḥ piṣṭō gavāṁ mūtrē||169||  
 
mūlakabījāvalgujalēpaḥ piṣṭō gavāṁ mūtrē||169||  
 +
 
kākōdumbarikā vā sāvalgujacitrakā gavāṁ mūtrē|  
 
kākōdumbarikā vā sāvalgujacitrakā gavāṁ mūtrē|  
 
piṣṭā manaḥśilā vā saṁyuktā barhipittēna||170||  
 
piṣṭā manaḥśilā vā saṁyuktā barhipittēna||170||  
 +
 
lēpaḥ kilāsahantā bījānyāvalgujāni lākṣā ca|  
 
lēpaḥ kilāsahantā bījānyāvalgujāni lākṣā ca|  
 
gōpittamañjanē dvē pippalyaḥ kālalōharajaḥ||171||  
 
gōpittamañjanē dvē pippalyaḥ kālalōharajaḥ||171||  
 +
 
kadalIkShArayutaM vA kharAsthi dagdhaM gavAM rudhirayuktam|  
 
kadalIkShArayutaM vA kharAsthi dagdhaM gavAM rudhirayuktam|  
 
hastimadAdhyuShitaM vA mAlatyAH korakakShAram||168||  
 
hastimadAdhyuShitaM vA mAlatyAH korakakShAram||168||  
 +
 
nIlotpalaM sakuShThaM sasaindhavaM hastimUtrapiShTaM vA|  
 
nIlotpalaM sakuShThaM sasaindhavaM hastimUtrapiShTaM vA|  
 
mUlakabIjAvalgujalepaH piShTo gavAM mUtre||169||  
 
mUlakabIjAvalgujalepaH piShTo gavAM mUtre||169||  
 +
 
kAkodumbarikA vA sAvalgujacitrakA gavAM mUtre|  
 
kAkodumbarikA vA sAvalgujacitrakA gavAM mUtre|  
 
piShTA manaHshilA vA saMyuktA barhipittena||170||  
 
piShTA manaHshilA vA saMyuktA barhipittena||170||  
 +
 
lepaH kilAsahantA bIjAnyAvalgujAni lAkShA ca|  
 
lepaH kilAsahantA bIjAnyAvalgujAni lAkShA ca|  
 
gopittama~jjane dve pippalyaH kAlaloharajaH||171||  
 
gopittama~jjane dve pippalyaH kAlaloharajaH||171||  
   −
1) Kadalīkṣāra and bone ash of ass with blood of cow.
+
#Kadalīkṣāra and bone ash of ass with blood of cow.
2) kṣāra of flower buds of mālati mixed with hastimada (crut of elephant).  
+
#kṣāra of flower buds of mālati mixed with hastimada (crut of elephant).  
3) Nīlōtpala, kuṣṭha (herb), saindhava mixed with elephant urine.  
+
#Nīlōtpala, kuṣṭha (herb), saindhava mixed with elephant urine.  
4) Seed of mūlaka and bakuchi with cows’ urine.
+
#Seed of mūlaka and bakuchi with cows’ urine.
5) Kākōdumbar along with bakuchi, citraka and cows urine.
+
#Kākōdumbar along with bakuchi, citraka and cows urine.
6) Manaḥśilā with peacocks’ bile.
+
#Manaḥśilā with peacocks’ bile.
7) Seeds of avalguja, lākṣā, cow bile, both type of añjana (rasāñjana and sauvirāñjan) pippali and powder of kalaloha.
+
#Seeds of avalguja, lākṣā, cow bile, both type of añjana (rasāñjana and sauvirāñjan) pippali and powder of kalaloha.
 +
 
 
The above 7 combination of lepa is useful in leucoderma.(168-171)
 
The above 7 combination of lepa is useful in leucoderma.(168-171)
    
शुद्ध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम्|  
 
शुद्ध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम्|  
 
श्वित्रं कस्यचिदेव प्रणश्यति क्षीणपापस्य||१७२||
 
श्वित्रं कस्यचिदेव प्रणश्यति क्षीणपापस्य||१७२||
 +
 
śuddhyā śōṇitamōkṣairvirūkṣaṇairbhakṣaṇaiśca saktūnām|  
 
śuddhyā śōṇitamōkṣairvirūkṣaṇairbhakṣaṇaiśca saktūnām|  
 
śvitraṁ kasyacidēva praṇaśyati kṣīṇapāpasya||172||
 
śvitraṁ kasyacidēva praṇaśyati kṣīṇapāpasya||172||
 +
 
shuddhyA shoNitamokShairvirUkShaNairbhakShaNaishca saktUnAm|  
 
shuddhyA shoNitamokShairvirUkShaNairbhakShaNaishca saktUnAm|  
 
shvitraM kasyacideva praNashyati kShINapApasya||172||
 
shvitraM kasyacideva praNashyati kShINapApasya||172||
After shodhan therapy raktamōkṣana and also intake of ununctuous food like saktū (roasted corn flour) leucoderma is cured only in few who are free from effects of sinful deeds. (172)
+
 
 +
After ''shodhana'' therapy ''raktamōkṣana'' and also intake of ununctuous food like ''saktū'' (roasted corn flour) leucoderma is cured only in few who are free from effects of sinful deeds. [172]
    
==== Various stages of shwitra ====
 
==== Various stages of shwitra ====