Changes

95 bytes added ,  21:26, 10 June 2018
Line 2,010: Line 2,010:  
Five ''tulā'' of ''khadira,'' one ''tulā'' each of ''śiṁśapa'' and ''āsana,'' half ''tulā'' each of ''karañja, ariṣṭa, vētasa, parpata, kuṭaja, vrsa, kr̥mi  hara (viḍaṅga), haridra, kr̥tamāla, guḍūcī, triphala, trivr̥t, saptaparṇa'' should be cut into small parts and boiled in 10 ''drōṇa'' of water and reduced to 1/8th . To this add one ''ādhaka'' each of ''ghrit'' and juice of ''āmalaki'' along with one ''pala'' of ''mahātiktaka kalka'' content. ''Sneha siddhi'' should be done; this ''mahākhadira ghr̥ita'' when used internally and for application cures all type of ''kuṣṭha''.[152-156]
 
Five ''tulā'' of ''khadira,'' one ''tulā'' each of ''śiṁśapa'' and ''āsana,'' half ''tulā'' each of ''karañja, ariṣṭa, vētasa, parpata, kuṭaja, vrsa, kr̥mi  hara (viḍaṅga), haridra, kr̥tamāla, guḍūcī, triphala, trivr̥t, saptaparṇa'' should be cut into small parts and boiled in 10 ''drōṇa'' of water and reduced to 1/8th . To this add one ''ādhaka'' each of ''ghrit'' and juice of ''āmalaki'' along with one ''pala'' of ''mahātiktaka kalka'' content. ''Sneha siddhi'' should be done; this ''mahākhadira ghr̥ita'' when used internally and for application cures all type of ''kuṣṭha''.[152-156]
   −
==== Treatment of maggots/micro-organisms in kushtha ====
+
==== Treatment of maggots/micro-organisms in ''kushtha'' ====
    
प्रपतत्सु लसीकाप्रस्रुतेषु गात्रेषु जन्तुजग्धेषु|  
 
प्रपतत्सु लसीकाप्रस्रुतेषु गात्रेषु जन्तुजग्धेषु|  
 
मूत्रं निम्बविडङ्गे स्नानं पानं प्रदेहश्च||१५७||  
 
मूत्रं निम्बविडङ्गे स्नानं पानं प्रदेहश्च||१५७||  
 +
 
prapatatsu lasīkāprasrutēṣu gātrēṣu jantujagdhēṣu|  
 
prapatatsu lasīkāprasrutēṣu gātrēṣu jantujagdhēṣu|  
 
mūtraṁ nimbaviḍaṅgē snānaṁ pānaṁ pradēhaśca||157||  
 
mūtraṁ nimbaviḍaṅgē snānaṁ pānaṁ pradēhaśca||157||  
 +
 
prapatatsu lasIkAprasruteShu gAtreShu jantujagdheShu|  
 
prapatatsu lasIkAprasruteShu gAtreShu jantujagdheShu|  
 
mUtraM nimbaviDa~gge snAnaM pAnaM pradehashca||157||  
 
mUtraM nimbaviDa~gge snAnaM pAnaM pradehashca||157||  
   −
If there is sloughing of phalanges, exudation, maggots than such kuṣṭha patient should use gomūtra, nimba and viḍaṅga in appropriated quantity for bath (dressing), internally and for lepa. (157)
+
If there is sloughing of phalanges, exudation, maggots than such ''kuṣṭha'' patient should use ''gomūtra, nimba'' and ''viḍaṅga'' in appropriated quantity for bath (dressing), internally and for ''lepa''. [157]
    
वृषकुटजसप्तपर्णाः करवीरकरञ्जनिम्बखदिराश्च|  
 
वृषकुटजसप्तपर्णाः करवीरकरञ्जनिम्बखदिराश्च|  
 
स्नाने पाने लेपे क्रिमिकुष्ठनुदः सगोमूत्राः||१५८||  
 
स्नाने पाने लेपे क्रिमिकुष्ठनुदः सगोमूत्राः||१५८||  
 +
 
vr̥ṣakuṭajasaptaparṇāḥ karavīrakarañjanimbakhadirāśca|  
 
vr̥ṣakuṭajasaptaparṇāḥ karavīrakarañjanimbakhadirāśca|  
snānē pānē lēpē kr̥mi  kuṣṭhanudaḥ sagōmūtrāḥ||158||  
+
snānē pānē lēpē kr̥mi  kuṣṭhanudaḥ sagōmūtrāḥ||158||
 +
 
vRuShakuTajasaptaparNAH karavIrakara~jjanimbakhadirAshca|  
 
vRuShakuTajasaptaparNAH karavIrakara~jjanimbakhadirAshca|  
 
snAne pAne lepe krimikuShThanudaH sagomUtrAH||158||  
 
snAne pAne lepe krimikuShThanudaH sagomUtrAH||158||  
   −
Vr̥ṣa, kuṭaja, saptaparna, karavira, karañja, nimba, khadira, along with gomūtra is useful in kr̥imi   and kuṣṭha in the form of lepa, internal and external use.(158)
+
''Vr̥ṣa, kuṭaja, saptaparna, karavira, karañja, nimba, khadira,'' along with ''gomūtra'' is useful in ''kr̥imi'' and ''kuṣṭha'' in the form of ''lepa'', internal and external use.[158]
    
पानाहारविधाने प्रसेचने धूपने प्रदेहे च|  
 
पानाहारविधाने प्रसेचने धूपने प्रदेहे च|  
 
कृमिनाशनं विडङ्गं विशिष्यते कुष्ठहा खदिरः||१५९||  
 
कृमिनाशनं विडङ्गं विशिष्यते कुष्ठहा खदिरः||१५९||  
 +
 
pānāhāravidhānē prasēcanē dhūpanē pradēhē ca|  
 
pānāhāravidhānē prasēcanē dhūpanē pradēhē ca|  
 
kr̥mināśanaṁ viḍaṅgaṁ viśiṣyatē kuṣṭhahā khadiraḥ||159||  
 
kr̥mināśanaṁ viḍaṅgaṁ viśiṣyatē kuṣṭhahā khadiraḥ||159||  
 +
 
pAnAhAravidhAne prasecane dhUpane pradehe ca|  
 
pAnAhAravidhAne prasecane dhUpane pradehe ca|  
 
kRuminAshanaM viDa~ggaM vishiShyate kuShThahA khadiraH||159||  
 
kRuminAshanaM viDa~ggaM vishiShyate kuShThahA khadiraH||159||  
   −
For internal use in the form of medicine and diet along with external use in the form of prasēcana, dhupan, lepa viḍaṅga which is effective in kr̥imi and khadira which is special drug for kuṣṭha should be used.(159)
+
For internal use in the form of medicine and diet along with external use in the form of ''prasēchana, dhupana, lepa viḍaṅga'' which is effective in ''kr̥imi'' and ''khadira'' which is special drug for ''kuṣṭha'' should be used.[159]
    
एडगजः सविडङ्गो मूलान्यारग्वधस्य कुष्ठानाम्|  
 
एडगजः सविडङ्गो मूलान्यारग्वधस्य कुष्ठानाम्|  
 
उद्दालनं श्वदन्ता गोश्ववराहोष्ट्रदन्ताश्च||१६०||  
 
उद्दालनं श्वदन्ता गोश्ववराहोष्ट्रदन्ताश्च||१६०||  
 +
 
ēḍagajaḥ saviḍaṅgō mūlānyāragvadhasya kuṣṭhānām|  
 
ēḍagajaḥ saviḍaṅgō mūlānyāragvadhasya kuṣṭhānām|  
 
uddālanaṁ śvadantā gōśvavarāhōṣṭradantāśca||160||  
 
uddālanaṁ śvadantā gōśvavarāhōṣṭradantāśca||160||  
 +
 
eDagajaH saviDa~ggo mUlAnyAragvadhasya kuShThAnAm|  
 
eDagajaH saviDa~ggo mUlAnyAragvadhasya kuShThAnAm|  
 
uddAlanaM shvadantA goshvavarAhoShTradantAshca||160||  
 
uddAlanaM shvadantA goshvavarAhoShTradantAshca||160||  
   −
Ēḍagaja, viḍaṅga, root of āragvadha and tooth of dog, cow, horse, boar and camel are useful in kuṣṭha.(160)
+
''Ēḍagaja, viḍaṅga,'' root of ''āragvadha'' and tooth of dog, cow, horse, boar and camel are useful in ''kuṣṭha''.[160]
    
एडगजः सविडङ्गो द्वे च निशे राजवृक्षमूलं च|  
 
एडगजः सविडङ्गो द्वे च निशे राजवृक्षमूलं च|  
 
कुष्ठोद्दालनमग्र्यं सपिप्पलीपाकलं योज्यम्||१६१||
 
कुष्ठोद्दालनमग्र्यं सपिप्पलीपाकलं योज्यम्||१६१||
 +
 
ēdagajaḥ saviḍaṅgō dvē ca niśē rājavr̥kṣamūlaṁ ca|  
 
ēdagajaḥ saviḍaṅgō dvē ca niśē rājavr̥kṣamūlaṁ ca|  
 
kuṣṭhōddālanamagryaṁ sapippalīpākalaṁ yōjyam||161||
 
kuṣṭhōddālanamagryaṁ sapippalīpākalaṁ yōjyam||161||
 +
 
edagajaH saviDa~ggo dve ca nishe rAjavRukShamUlaM ca|  
 
edagajaH saviDa~ggo dve ca nishe rAjavRukShamUlaM ca|  
 
kuShThoddAlanamagryaM sapippalIpAkalaM yojyam||161||
 
kuShThoddAlanamagryaM sapippalIpAkalaM yojyam||161||
Ēḍagaja, viḍaṅga, haridra, dāruharidra, root of rājavr̥kṣa, pippali, pākala (kuṣṭha herb) are useful in kuṣṭha.(161)
+
 
 +
''Ēḍagaja, viḍaṅga, haridra, dāruharidra,'' root of ''rājavr̥kṣa, pippali, pākala'' (''kuṣṭha'' herb) are useful in ''kuṣṭha''.[161]
    
==== Management of shwitra(vitiligo) ====
 
==== Management of shwitra(vitiligo) ====