Changes

Jump to navigation Jump to search
Line 591: Line 591:  
अतितीक्ष्णं क्षुधार्तस्य मृदुकोष्ठस्य भेषजम्|  
 
अतितीक्ष्णं क्षुधार्तस्य मृदुकोष्ठस्य भेषजम्|  
 
हृत्वाऽऽशु विट्पित्तकफान् धातून्विस्रावयेद्द्रवान्||४५||  
 
हृत्वाऽऽशु विट्पित्तकफान् धातून्विस्रावयेद्द्रवान्||४५||  
 +
 
बलस्वरक्षयं दाहं कण्ठशोषं भ्रमं  तृषाम्|  
 
बलस्वरक्षयं दाहं कण्ठशोषं भ्रमं  तृषाम्|  
 
कुर्याच्च मधुरैस्तत्र शेषमौषधमुल्लिखेत्||४६||  
 
कुर्याच्च मधुरैस्तत्र शेषमौषधमुल्लिखेत्||४६||  
 +
 
वमने तु विरेकः स्याद्विरेके वमनं पुनः  |  
 
वमने तु विरेकः स्याद्विरेके वमनं पुनः  |  
 
परिषेकावगाहाद्यैः सुशीतैः स्तम्भयेच्च तत्||४७||  
 
परिषेकावगाहाद्यैः सुशीतैः स्तम्भयेच्च तत्||४७||  
 +
 
कषायमधुरैः शीतैरन्नपानौषधैस्तथा|  
 
कषायमधुरैः शीतैरन्नपानौषधैस्तथा|  
 
रक्तपित्तातिसारघ्नैर्दाहज्वरहरैरपि||४८||  
 
रक्तपित्तातिसारघ्नैर्दाहज्वरहरैरपि||४८||  
 +
 
अञ्जनं चन्दनोशीरमज्जासृक्शर्करोदकम्|  
 
अञ्जनं चन्दनोशीरमज्जासृक्शर्करोदकम्|  
 
लाजचूर्णैः पिबेन्मन्थमतियोगहरं परम्||४९||  
 
लाजचूर्णैः पिबेन्मन्थमतियोगहरं परम्||४९||  
 +
 
शुङ्गाभिर्वा वटादीनां सिद्धां पेयां समाक्षिकाम्|  
 
शुङ्गाभिर्वा वटादीनां सिद्धां पेयां समाक्षिकाम्|  
 
वर्चःसाङ्ग्राहिकैः सिद्धं क्षीरं भोज्यं च दापयेत्||५०||  
 
वर्चःसाङ्ग्राहिकैः सिद्धं क्षीरं भोज्यं च दापयेत्||५०||  
 +
 
जाङ्गलैर्वा रसैर्भोज्यं पिच्छाबस्तिश्च शस्यते|  
 
जाङ्गलैर्वा रसैर्भोज्यं पिच्छाबस्तिश्च शस्यते|  
 
मधुरैरनुवास्यश्च सिद्धेन क्षीरसर्पिषा||५१||  
 
मधुरैरनुवास्यश्च सिद्धेन क्षीरसर्पिषा||५१||  
Line 606: Line 612:  
atitīkṣṇaṁ kṣudhārtasya mr̥dukōṣṭhasya bhēṣajam|  
 
atitīkṣṇaṁ kṣudhārtasya mr̥dukōṣṭhasya bhēṣajam|  
 
hr̥tvā''śu viṭpittakaphān dhātūnvisrāvayēddravān||45||  
 
hr̥tvā''śu viṭpittakaphān dhātūnvisrāvayēddravān||45||  
 +
 
balasvarakṣayaṁ dāhaṁ kaṇṭhaśōṣaṁ bhramaṁ  tr̥ṣām|  
 
balasvarakṣayaṁ dāhaṁ kaṇṭhaśōṣaṁ bhramaṁ  tr̥ṣām|  
 
kuryācca madhuraistatra śēṣamauṣadhamullikhēt||46||  
 
kuryācca madhuraistatra śēṣamauṣadhamullikhēt||46||  
 +
 
vamanē tu virēkaḥ syādvirēkē vamanaṁ punaḥ  |  
 
vamanē tu virēkaḥ syādvirēkē vamanaṁ punaḥ  |  
 
pariṣēkāvagāhādyaiḥ suśītaiḥ stambhayēcca tat||47||  
 
pariṣēkāvagāhādyaiḥ suśītaiḥ stambhayēcca tat||47||  
 +
 
kaṣāyamadhuraiḥ śītairannapānauṣadhaistathā|  
 
kaṣāyamadhuraiḥ śītairannapānauṣadhaistathā|  
 
raktapittātisāraghnairdāhajvaraharairapi||48||  
 
raktapittātisāraghnairdāhajvaraharairapi||48||  
 +
 
añjanaṁ candanōśīramajjāsr̥kśarkarōdakam|  
 
añjanaṁ candanōśīramajjāsr̥kśarkarōdakam|  
 
lājacūrṇaiḥ pibēnmanthamatiyōgaharaṁ param||49||  
 
lājacūrṇaiḥ pibēnmanthamatiyōgaharaṁ param||49||  
 +
 
śuṅgābhirvā vaṭādīnāṁ siddhāṁ pēyāṁ samākṣikām|  
 
śuṅgābhirvā vaṭādīnāṁ siddhāṁ pēyāṁ samākṣikām|  
 
varcaḥsāṅgrāhikaiḥ siddhaṁ kṣīraṁ bhōjyaṁ ca dāpayēt||50||  
 
varcaḥsāṅgrāhikaiḥ siddhaṁ kṣīraṁ bhōjyaṁ ca dāpayēt||50||  
 +
 
jāṅgalairvā rasairbhōjyaṁ picchābastiśca śasyatē|  
 
jāṅgalairvā rasairbhōjyaṁ picchābastiśca śasyatē|  
 
madhurairanuvāsyaśca siddhēna kṣīrasarpiṣā||51||  
 
madhurairanuvāsyaśca siddhēna kṣīrasarpiṣā||51||  
Line 621: Line 633:  
atitIkShNaM kShudhArtasya mRudukoShThasya bheShajam|  
 
atitIkShNaM kShudhArtasya mRudukoShThasya bheShajam|  
 
hRutvA~a~ashu viTpittakaphAn dhAtUnvisrAvayeddravAn||45||  
 
hRutvA~a~ashu viTpittakaphAn dhAtUnvisrAvayeddravAn||45||  
 +
 
balasvarakShayaM dAhaM kaNThashoShaM bhramaM  tRuShAm|  
 
balasvarakShayaM dAhaM kaNThashoShaM bhramaM  tRuShAm|  
 
kuryAcca madhuraistatra sheShamauShadhamullikhet||46||  
 
kuryAcca madhuraistatra sheShamauShadhamullikhet||46||  
 +
 
vamane tu virekaH syAdvireke vamanaM punaH  |  
 
vamane tu virekaH syAdvireke vamanaM punaH  |  
 
pariShekAvagAhAdyaiH sushItaiH stambhayecca tat||47||  
 
pariShekAvagAhAdyaiH sushItaiH stambhayecca tat||47||  
 +
 
kaShAyamadhuraiH shItairannapAnauShadhaistathA|  
 
kaShAyamadhuraiH shItairannapAnauShadhaistathA|  
 
raktapittAtisAraghnairdAhajvaraharairapi||48||  
 
raktapittAtisAraghnairdAhajvaraharairapi||48||  
 +
 
a~jjanaM candanoshIramajjAsRuksharkarodakam|  
 
a~jjanaM candanoshIramajjAsRuksharkarodakam|  
 
lAjacUrNaiH pibenmanthamatiyogaharaM param||49||  
 
lAjacUrNaiH pibenmanthamatiyogaharaM param||49||  
 +
 
shu~ggAbhirvA vaTAdInAM siddhAM peyAM samAkShikAm|  
 
shu~ggAbhirvA vaTAdInAM siddhAM peyAM samAkShikAm|  
 
varcaHsA~ggrAhikaiH siddhaM kShIraM bhojyaM ca dApayet||50||  
 
varcaHsA~ggrAhikaiH siddhaM kShIraM bhojyaM ca dApayet||50||  
 +
 
jA~ggalairvA rasairbhojyaM picchAbastishca shasyate|  
 
jA~ggalairvA rasairbhojyaM picchAbastishca shasyate|  
 
madhurairanuvAsyashca siddhena kShIrasarpiShA||51||  
 
madhurairanuvAsyashca siddhena kShIrasarpiShA||51||  
Line 640: Line 658:  
By providing foods, drinks and medicine which are sheeta (cold), kashaya (astrigent) and madhura (sweet).
 
By providing foods, drinks and medicine which are sheeta (cold), kashaya (astrigent) and madhura (sweet).
 
By following appropriate regimens prescribed for rakta-pitta, atisaara, daaha and jwara.
 
By following appropriate regimens prescribed for rakta-pitta, atisaara, daaha and jwara.
For ati-yoga of virechana, sharkarodakam (Sugar syrup) added with rasaanjana (Berberis aristata), chandana (Santalum album), usheera (Vetivera zizanoides), blood of goat, cornflake powder etc. can be taken to stop excessive loss of fluid. Then peya made from vata shunga (leaf buds of banyan tree) added with honey, milk or porridge processed with samgraahi substances (that which pacifies excess bowel movements) like the priyangvaadi gana, food added with jaangala maamsa rasam (meat soup of animals from arid region), picchha basti mentioned in rakta-arshas, sneha basti using ghee made out of milk processed with madhura aushadha (sweet drugs).(46-51)
+
For ati-yoga of virechana, sharkarodakam (Sugar syrup) added with rasaanjana (Berberis aristata), chandana (Santalum album), usheera (Vetivera zizanoides), blood of goat, cornflake powder etc. can be taken to stop excessive loss of fluid. Then peya made from vata shunga (leaf buds of banyan tree) added with honey, milk or porridge processed with samgraahi substances (that which pacifies excess bowel movements) like the priyangvaadi gana, food added with jaangala maamsa rasam (meat soup of animals from arid region), picchha basti mentioned in rakta-arshas, sneha basti using ghee made out of milk processed with madhura aushadha (sweet drugs).[46-51]
    
वमनस्यातियोगे तु शीताम्बुपरिषेचितः|  
 
वमनस्यातियोगे तु शीताम्बुपरिषेचितः|  

Navigation menu