Changes

Jump to navigation Jump to search
Line 144: Line 144:     
तृतीये मासि सर्वेन्द्रियाणि सर्वाङ्गावयवाश्च यौगपद्येनाभिनिर्वर्तन्ते||११||  
 
तृतीये मासि सर्वेन्द्रियाणि सर्वाङ्गावयवाश्च यौगपद्येनाभिनिर्वर्तन्ते||११||  
 +
 
tr̥tīyē māsi sarvēndriyāṇi sarvāṅgāvayavāśca yaugapadyēnābhinirvartantē||11||  
 
tr̥tīyē māsi sarvēndriyāṇi sarvāṅgāvayavāśca yaugapadyēnābhinirvartantē||11||  
    
tRutIye mAsi sarvendriyANi sarvA~ggAvayavAshca yaugapadyenAbhinirvartante||11||  
 
tRutIye mAsi sarvendriyANi sarvA~ggAvayavAshca yaugapadyenAbhinirvartante||11||  
 +
 
In third month, all the sense organs along with all the body parts are manifested simultaneously. [11]
 
In third month, all the sense organs along with all the body parts are manifested simultaneously. [11]
Mahabhuta specific features:
+
 
 +
==== Mahabhuta specific features ====
 +
 
 
तत्रास्य केचिदङ्गावयवा मातृजादीनवयवान् विभज्य पूर्वमुक्ता यथावत्|  
 
तत्रास्य केचिदङ्गावयवा मातृजादीनवयवान् विभज्य पूर्वमुक्ता यथावत्|  
 
महाभूतविकारप्रविभागेन त्विदानीमस्य  तांश्चैवाङ्गावयवान् कांश्चित् पर्यायान्तरेणापरांश्चानुव्याख्यास्यामः|  
 
महाभूतविकारप्रविभागेन त्विदानीमस्य  तांश्चैवाङ्गावयवान् कांश्चित् पर्यायान्तरेणापरांश्चानुव्याख्यास्यामः|  
 
मातृजादयोऽप्यस्य महाभूतविकारा एव|  
 
मातृजादयोऽप्यस्य महाभूतविकारा एव|  
 
तत्रास्याकाशात्मकं शब्दः श्रोत्रं लाघवं सौक्ष्म्यं विवेकश्च, वाय्वात्मकं स्पर्शः स्पर्शनं रौक्ष्यं प्रेरणं धातुव्यूहनं चेष्टाश्च शारीर्यः, अग्न्यात्मकं रूपं दर्शनं प्रकाशः पक्तिरौष्ण्यं च, अबात्मकं रसो रसनं शैत्यं मार्दवं स्नेहःक्लेदश्च, पृथिव्यात्मकं गन्धो घ्राणं गौरवं स्थैर्यं मूर्तिश्चेति||१२||  
 
तत्रास्याकाशात्मकं शब्दः श्रोत्रं लाघवं सौक्ष्म्यं विवेकश्च, वाय्वात्मकं स्पर्शः स्पर्शनं रौक्ष्यं प्रेरणं धातुव्यूहनं चेष्टाश्च शारीर्यः, अग्न्यात्मकं रूपं दर्शनं प्रकाशः पक्तिरौष्ण्यं च, अबात्मकं रसो रसनं शैत्यं मार्दवं स्नेहःक्लेदश्च, पृथिव्यात्मकं गन्धो घ्राणं गौरवं स्थैर्यं मूर्तिश्चेति||१२||  
 +
 
tatrāsya kēcidaṅgāvayavā mātr̥jādīnavayavān vibhajya pūrvamuktā yathāvat|  
 
tatrāsya kēcidaṅgāvayavā mātr̥jādīnavayavān vibhajya pūrvamuktā yathāvat|  
 
mahābhūtavikārapravibhāgēna tvidānīmasya  tāṁścaivāṅgāvayavān kāṁścit paryāyāntarēṇāparāṁścānuvyākhyāsyāmaḥ|  
 
mahābhūtavikārapravibhāgēna tvidānīmasya  tāṁścaivāṅgāvayavān kāṁścit paryāyāntarēṇāparāṁścānuvyākhyāsyāmaḥ|  
Line 162: Line 167:  
mAtRujAdayo~apyasya mahAbhUtavikArA eva|  
 
mAtRujAdayo~apyasya mahAbhUtavikArA eva|  
 
tatrAsyAkAshAtmakaM shabdaH shrotraM lAghavaM saukShmyaM vivekashca, vAyvAtmakaM sparshaH sparshanaM raukShyaM preraNaM dhAtuvyUhanaMceShTAshca shArIryaH, agnyAtmakaM rUpaM darshanaM prakAshaH paktirauShNyaM ca, abAtmakaM raso rasanaM shaityaM mArdavaM snehaH kledashca,pRuthivyAtmakaM gandho ghrANaM gauravaM sthairyaM mUrtishceti||12||
 
tatrAsyAkAshAtmakaM shabdaH shrotraM lAghavaM saukShmyaM vivekashca, vAyvAtmakaM sparshaH sparshanaM raukShyaM preraNaM dhAtuvyUhanaMceShTAshca shArIryaH, agnyAtmakaM rUpaM darshanaM prakAshaH paktirauShNyaM ca, abAtmakaM raso rasanaM shaityaM mArdavaM snehaH kledashca,pRuthivyAtmakaM gandho ghrANaM gauravaM sthairyaM mUrtishceti||12||
Some of the body parts of fetus like those having origin in mother etc. have already been enumerated earlier. Now we will enlist them according to the category based on modifications of the pancha mahabhuta (five elements) with some additional ones.
+
 
Even those parts originated from mother etc. are also due to modifications on pancha mahabhuta.  
+
Some of the body parts of fetus like those having origin in mother etc. have already been enumerated earlier. Now we will enlist them according to the category based on modifications of the ''pancha mahabhuta'' (five elements) with some additional ones.
In the fetus, the parts originated from akasha mahabhuta are- sound, auditory sensation, lightness, fineness and space; the parts from vayu mahabhuta are – tangibility, sense of touch, roughness, impulsion, structuring of body tissues and maintaining of  movements of the body and dosha; the parts belonging to agni mahabhuta are visible form, vision, brightness, digestion and heat; those belonging to aap mahabhuta are taste, sense of taste, coldness, softness, unctuousness and moisture; those belonging to pruthvi mahabhuta are odour, sensation of smell, heaviness, steadiness and material form. [12]      
+
Even those parts originated from mother etc. are also due to modifications on ''pancha mahabhuta''.  
Loka purusha theory:
+
 
 +
In the fetus, the parts originated from ''akasha mahabhuta'' are- sound, auditory sensation, lightness, fineness and space; the parts from ''vayu mahabhuta'' are – tangibility, sense of touch, roughness, impulsion, structuring of body tissues and maintaining of  movements of the body and ''dosha''; the parts belonging to ''agni mahabhuta'' are visible form, vision, brightness, digestion and heat; those belonging to ''apa mahabhuta'' are taste, sense of taste, coldness, softness, unctuousness and moisture; those belonging to ''prithvi'' ''mahabhuta'' are odor, sensation of smell, heaviness, steadiness and material form. [12]
 +
   
 +
==== Loka purusha theory ====
 +
 
 
एवमयं लोकसम्मितः पुरुषः|  
 
एवमयं लोकसम्मितः पुरुषः|  
 
यावन्तो हि लोके मूर्तिमन्तो भावविशेषास्तावन्तः पुरुषे, यावन्तः पुरुषे तावन्तो लोके इति; बुधास्त्वेवं द्रष्टुमिच्छन्ति||१३||  
 
यावन्तो हि लोके मूर्तिमन्तो भावविशेषास्तावन्तः पुरुषे, यावन्तः पुरुषे तावन्तो लोके इति; बुधास्त्वेवं द्रष्टुमिच्छन्ति||१३||  
 +
 
ēvamayaṁ lōkasammitaḥ puruṣaḥ|  
 
ēvamayaṁ lōkasammitaḥ puruṣaḥ|  
 
yāvantō hi lōkē mūrtimantō bhāvaviśēṣāstāvantaḥ puruṣē, yāvantaḥ puruṣē tāvantō lōkē iti; budhāstvēvaṁdraṣṭumicchanti||13||  
 
yāvantō hi lōkē mūrtimantō bhāvaviśēṣāstāvantaḥ puruṣē, yāvantaḥ puruṣē tāvantō lōkē iti; budhāstvēvaṁdraṣṭumicchanti||13||  

Navigation menu