Changes

Jump to navigation Jump to search
Line 1,907: Line 1,907:     
गन्धैः समाल्यैर्वासोभिर्भूषणैश्च विभूषितः||१७९||  
 
गन्धैः समाल्यैर्वासोभिर्भूषणैश्च विभूषितः||१७९||  
 +
 
स्पृश्यान् संस्पृश्य सम्पूज्य देवताः सभिषग्द्विजाः|  
 
स्पृश्यान् संस्पृश्य सम्पूज्य देवताः सभिषग्द्विजाः|  
 
इष्टवर्णरसस्पर्शगन्धवत् पानभोजनम्||१८०||  
 
इष्टवर्णरसस्पर्शगन्धवत् पानभोजनम्||१८०||  
 +
 
इष्टमिष्टैरुपहितं सुखमद्यात् [१] सुखप्रदम्|  
 
इष्टमिष्टैरुपहितं सुखमद्यात् [१] सुखप्रदम्|  
 
समातीतानि धान्यानि कल्पनीयानि शुष्यताम्||१८१||  
 
समातीतानि धान्यानि कल्पनीयानि शुष्यताम्||१८१||  
 +
 
लघून्यहीनवीर्याणि स्वादूनि गन्धवन्ति च|  
 
लघून्यहीनवीर्याणि स्वादूनि गन्धवन्ति च|  
 
यानि प्रहर्षकारीणि तानि पथ्यतमानि हि||१८२||  
 
यानि प्रहर्षकारीणि तानि पथ्यतमानि हि||१८२||  
 +
 
यच्चोपदेक्ष्यते पथ्यं [२] क्षतक्षीणचिकित्सिते|  
 
यच्चोपदेक्ष्यते पथ्यं [२] क्षतक्षीणचिकित्सिते|  
 
यक्ष्मिणस्तत् प्रयोक्तव्यं बलमांसाभिवृद्धये||१८३||  
 
यक्ष्मिणस्तत् प्रयोक्तव्यं बलमांसाभिवृद्धये||१८३||  
 +
 
अभ्यङ्गोत्सादनैश्चैव वासोभिरहतैः प्रियैः|  
 
अभ्यङ्गोत्सादनैश्चैव वासोभिरहतैः प्रियैः|  
 
यथर्तुविहितैः स्नानैरवगाहैर्विमार्जनैः||१८४||  
 
यथर्तुविहितैः स्नानैरवगाहैर्विमार्जनैः||१८४||  
 +
 
बस्तिभिः क्षीरसर्पिर्भिर्मांसैर्मांसरसौदनैः|  
 
बस्तिभिः क्षीरसर्पिर्भिर्मांसैर्मांसरसौदनैः|  
 
इष्टैर्मद्यैर्मनोज्ञानां गन्धानामुपसेवनैः||१८५||  
 
इष्टैर्मद्यैर्मनोज्ञानां गन्धानामुपसेवनैः||१८५||  
 +
 
सुहृदां रमणीयानां प्रमदानां च दर्शनैः|  
 
सुहृदां रमणीयानां प्रमदानां च दर्शनैः|  
 
गीतवादित्रशब्दैश्च प्रियश्रुतिभिरेव च||१८६||  
 
गीतवादित्रशब्दैश्च प्रियश्रुतिभिरेव च||१८६||  
 +
 
हर्षणाश्वासनैर्नित्यं गुरूणां समुपासनैः|  
 
हर्षणाश्वासनैर्नित्यं गुरूणां समुपासनैः|  
 
ब्रह्मचर्येण दानेन तपसा देवतार्चनैः||१८७||  
 
ब्रह्मचर्येण दानेन तपसा देवतार्चनैः||१८७||  
 +
 
सत्येनाचारयोगेन मङ्गल्यैरप्यहिंसया|  
 
सत्येनाचारयोगेन मङ्गल्यैरप्यहिंसया|  
 
वैद्यविप्रार्चनाच्चैव रोगराजो निवर्तते||१८८||  
 
वैद्यविप्रार्चनाच्चैव रोगराजो निवर्तते||१८८||  
 +
 
यया प्रयुक्तया चेष्ट्या राजयक्ष्मा पुरा जितः|  
 
यया प्रयुक्तया चेष्ट्या राजयक्ष्मा पुरा जितः|  
 
तां वेदविहितामिष्टिमारोग्यार्थी  प्रयोजयेत्||१८९||
 
तां वेदविहितामिष्टिमारोग्यार्थी  प्रयोजयेत्||१८९||
 +
 
gandhaiḥ samālyairvāsōbhirbhūṣaṇaiśca vibhūṣitaḥ||179||  
 
gandhaiḥ samālyairvāsōbhirbhūṣaṇaiśca vibhūṣitaḥ||179||  
 +
 
spr̥śyān saṁspr̥śya sampūjya dēvatāḥ sabhiṣagdvijāḥ|  
 
spr̥śyān saṁspr̥śya sampūjya dēvatāḥ sabhiṣagdvijāḥ|  
 
iṣṭavarṇarasasparśagandhavat pānabhōjanam||180||  
 
iṣṭavarṇarasasparśagandhavat pānabhōjanam||180||  
 +
 
iṣṭamiṣṭairupahitaṁ sukhamadyāt [1] sukhapradam|  
 
iṣṭamiṣṭairupahitaṁ sukhamadyāt [1] sukhapradam|  
 
samātītāni dhānyāni kalpanīyāni śuṣyatām||181||  
 
samātītāni dhānyāni kalpanīyāni śuṣyatām||181||  
 +
 
laghūnyahīnavīryāṇi svādūni gandhavanti ca|  
 
laghūnyahīnavīryāṇi svādūni gandhavanti ca|  
 
yāni praharṣakārīṇi tāni pathyatamāni hi||182||  
 
yāni praharṣakārīṇi tāni pathyatamāni hi||182||  
 +
 
yaccōpadēkṣyatē pathyaṁ [2] kṣatakṣīṇacikitsitē|  
 
yaccōpadēkṣyatē pathyaṁ [2] kṣatakṣīṇacikitsitē|  
 
yakṣmiṇastat prayōktavyaṁ balamāṁsābhivr̥ddhayē||183||  
 
yakṣmiṇastat prayōktavyaṁ balamāṁsābhivr̥ddhayē||183||  
 +
 
abhyaṅgōtsādanaiścaiva vāsōbhirahataiḥ priyaiḥ|  
 
abhyaṅgōtsādanaiścaiva vāsōbhirahataiḥ priyaiḥ|  
 
yathartuvihitaiḥ snānairavagāhairvimārjanaiḥ||184||  
 
yathartuvihitaiḥ snānairavagāhairvimārjanaiḥ||184||  
 +
 
bastibhiḥ kṣīrasarpirbhirmāṁsairmāṁsarasaudanaiḥ|  
 
bastibhiḥ kṣīrasarpirbhirmāṁsairmāṁsarasaudanaiḥ|  
 
iṣṭairmadyairmanōjñānāṁ gandhānāmupasēvanaiḥ||185||  
 
iṣṭairmadyairmanōjñānāṁ gandhānāmupasēvanaiḥ||185||  
 +
 
suhr̥dāṁ ramaṇīyānāṁ pramadānāṁ ca darśanaiḥ|  
 
suhr̥dāṁ ramaṇīyānāṁ pramadānāṁ ca darśanaiḥ|  
gītavāditraśabdaiśca priyaśrutibhirēva ca||186||  
+
gītavāditraśabdaiśca priyaśrutibhirēva ca||186||
 +
 
harṣaṇāśvāsanairnityaṁ gurūṇāṁ samupāsanaiḥ|  
 
harṣaṇāśvāsanairnityaṁ gurūṇāṁ samupāsanaiḥ|  
 
brahmacaryēṇa dānēna tapasā dēvatārcanaiḥ||187||  
 
brahmacaryēṇa dānēna tapasā dēvatārcanaiḥ||187||  
 +
 
satyēnācārayōgēna maṅgalyairapyahiṁsayā|  
 
satyēnācārayōgēna maṅgalyairapyahiṁsayā|  
 
vaidyaviprārcanāccaiva rōgarājō nivartatē||188||  
 
vaidyaviprārcanāccaiva rōgarājō nivartatē||188||  
 +
 
yayā prayuktayā cēṣṭyā rājayakṣmā purā jitaḥ|  
 
yayā prayuktayā cēṣṭyā rājayakṣmā purā jitaḥ|  
 
tāṁ vēdavihitāmiṣṭimārōgyārthī [3] prayōjayēt||189||
 
tāṁ vēdavihitāmiṣṭimārōgyārthī [3] prayōjayēt||189||
 +
 
gandhaiH samAlyairvAsobhirbhUShaNaishca vibhUShitaH||179||  
 
gandhaiH samAlyairvAsobhirbhUShaNaishca vibhUShitaH||179||  
 +
 
spRushyAn saMspRushya sampUjya devatAH sabhiShagdvijAH|  
 
spRushyAn saMspRushya sampUjya devatAH sabhiShagdvijAH|  
 
iShTavarNarasasparshagandhavat pAnabhojanam||180||  
 
iShTavarNarasasparshagandhavat pAnabhojanam||180||  
 +
 
iShTamiShTairupahitaM sukhamadyAt [1] sukhapradam|  
 
iShTamiShTairupahitaM sukhamadyAt [1] sukhapradam|  
 
samAtItAni dhAnyAni kalpanIyAni shuShyatAm||181||  
 
samAtItAni dhAnyAni kalpanIyAni shuShyatAm||181||  
 +
 
laghUnyahInavIryANi svAdUni gandhavanti ca|  
 
laghUnyahInavIryANi svAdUni gandhavanti ca|  
 
yAni praharShakArINi tAni pathyatamAni hi||182||  
 
yAni praharShakArINi tAni pathyatamAni hi||182||  
 +
 
yaccopadekShyate pathyaM [2] kShatakShINacikitsite|  
 
yaccopadekShyate pathyaM [2] kShatakShINacikitsite|  
 
yakShmiNastat prayoktavyaM balamAMsAbhivRuddhaye||183||  
 
yakShmiNastat prayoktavyaM balamAMsAbhivRuddhaye||183||  
 +
 
abhya~ggotsAdanaishcaiva vAsobhirahataiH priyaiH|  
 
abhya~ggotsAdanaishcaiva vAsobhirahataiH priyaiH|  
 
yathartuvihitaiH snAnairavagAhairvimArjanaiH||184||  
 
yathartuvihitaiH snAnairavagAhairvimArjanaiH||184||  
 +
 
bastibhiH kShIrasarpirbhirmAMsairmAMsarasaudanaiH|  
 
bastibhiH kShIrasarpirbhirmAMsairmAMsarasaudanaiH|  
 
iShTairmadyairmanoj~jAnAM gandhAnAmupasevanaiH||185||  
 
iShTairmadyairmanoj~jAnAM gandhAnAmupasevanaiH||185||  
 +
 
suhRudAM ramaNIyAnAM pramadAnAM ca darshanaiH|  
 
suhRudAM ramaNIyAnAM pramadAnAM ca darshanaiH|  
 
gItavAditrashabdaishca priyashrutibhireva ca||186||  
 
gItavAditrashabdaishca priyashrutibhireva ca||186||  
 +
 
harShaNAshvAsanairnityaM gurUNAM samupAsanaiH|  
 
harShaNAshvAsanairnityaM gurUNAM samupAsanaiH|  
 
brahmacaryeNa dAnena tapasA devatArcanaiH||187||  
 
brahmacaryeNa dAnena tapasA devatArcanaiH||187||  
 +
 
satyenAcArayogena ma~ggalyairapyahiMsayA|  
 
satyenAcArayogena ma~ggalyairapyahiMsayA|  
 
vaidyaviprArcanAccaiva rogarAjo nivartate||188||  
 
vaidyaviprArcanAccaiva rogarAjo nivartate||188||  
 +
 
yayA prayuktayA ceShTyA rAjayakShmA purA jitaH|  
 
yayA prayuktayA ceShTyA rAjayakShmA purA jitaH|  
 
tAM vedavihitAmiShTimArogyArthI [3] prayojayet||189||
 
tAM vedavihitAmiShTimArogyArthI [3] prayojayet||189||
The consumptive patient should then adorn himself with perfumes, flower garlands, habiliments and ornaments, touch auspicious articles, worship the gods, the Brahmins and the Vaidya. He should eat suitable food and drink with favourate color, taste, feel and odour, prepared by agreeable persons and leading to comfort. Those grains, which are a year old, are to be utilized in the preparation of food for the patients of rajayakshma. Those which are light to digest , which have not lost their nutritive quality and which are dainty, fragrant and virilific, are the most wholesome. The rajayakshma patients, in order to amend their vigor and flesh must utilize those articles that are prescribed as wholesome in the treatment of ‘kshata-ksheena’(chapter 11). It is a recourse to inunction (applying oil), massage, congenial and untorn garments, affusions, baths immersion baths, internal and external cleansing which are congruous to the prevailing season, enemata, milk ghee, meat-foods cooked rice commixed with meat juices, suitable wines, delectable perfumes, optical discernment of friends, comely things and adolescent women, the congenial sound of musical compositions and the musical instruments , cheering and comforting words, constant accommodation to preceptors and elders, practice of Brahmacharya, charity, austerity, worship of the gods, truth, rectitudinous, conduct, auspicious rites, nonviolence and deference to the physician and Brahmins, that one gets liberate from rajayakshma , the king of disease.The patient desirous of regaining his health should perform the same spiritual therapies enjoined by the vedas as those by the performance of which this king of diseases was subdued in the first instance. [179-189]
+
 
 +
The consumptive patient should then adorn himself with perfumes, flower garlands, habiliments and ornaments, touch auspicious articles, worship the gods, the ''Brahmins'' and the ''Vaidya''. He should eat suitable food and drink with favorite color, taste, feel and odor, prepared by agreeable persons and leading to comfort. Those grains, which are a year old, are to be utilized in the preparation of food for the patients of ''rajayakshma''. Those which are light to digest , which have not lost their nutritive quality and which are dainty, fragrant and virilific, are the most wholesome. The ''rajayakshma'' patients, in order to amend their vigor and flesh must utilize those articles that are prescribed as wholesome in the treatment of ''kshata-kshina''(chapter 11). It is a recourse to inunction (applying oil), massage, congenial and untorn garments, effusions, baths immersion baths, internal and external cleansing which are congruous to the prevailing season, enemata, milk ghee, meat-foods cooked rice commixed with meat juices, suitable wines, delectable perfumes, optical discernment of friends, comely things and adolescent women, the congenial sound of musical compositions and the musical instruments , cheering and comforting words, constant accommodation to preceptors and elders, practice of ''brahmacharya'', charity, austerity, worship of the gods, truth, rectitudinous, conduct, auspicious rites, nonviolence and deference to the physician and Brahmins, that one gets liberate from ''rajayakshma'' , the king of disease. The patient desirous of regaining his health should perform the same spiritual therapies enjoined by the ''vedas'' as those by the performance of which this king of diseases was subdued in the first instance. [179-189]
    
==== Summary ====
 
==== Summary ====

Navigation menu