Changes

Jump to navigation Jump to search
Line 1,487: Line 1,487:  
*Mouthfuls of ''sura, madhvika'' or ''sidhu'' wines, oil, honey ghee, milk or sugar-cane juice may be utilized as found beneficial. [134-140]
 
*Mouthfuls of ''sura, madhvika'' or ''sidhu'' wines, oil, honey ghee, milk or sugar-cane juice may be utilized as found beneficial. [134-140]
   −
==== Yavani shadava formulation ====
+
==== ''Yavani shadava'' formulation ====
    
यवानीं तिन्तिडीकं च नागरं साम्लवेतसम्|  
 
यवानीं तिन्तिडीकं च नागरं साम्लवेतसम्|  
 
दाडिमं बदरं चाम्लं कार्षिकं चोपकल्पयेत्||१४१||  
 
दाडिमं बदरं चाम्लं कार्षिकं चोपकल्पयेत्||१४१||  
 +
 
धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम्|  
 
धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम्|  
 
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च||१४२||  
 
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च||१४२||  
 +
 
शर्करायाश्च चत्वारि पलान्येकत्र चूर्णयेत्|  
 
शर्करायाश्च चत्वारि पलान्येकत्र चूर्णयेत्|  
 
जिह्वाविशोधनं हृद्यं तच्चूर्णं भक्तरोचनम्||१४३||  
 
जिह्वाविशोधनं हृद्यं तच्चूर्णं भक्तरोचनम्||१४३||  
 +
 
हृत्प्लीहपार्श्वशूलघ्नं विबन्धानाहनाशनम्|  
 
हृत्प्लीहपार्श्वशूलघ्नं विबन्धानाहनाशनम्|  
 
कासश्वासहरं ग्राहि ग्रहण्यर्शोविकारनुत्||१४४||  
 
कासश्वासहरं ग्राहि ग्रहण्यर्शोविकारनुत्||१४४||  
 +
 
इति यवानीषाडवम्
 
इति यवानीषाडवम्
 +
 
yavānīṁ tintiḍīkaṁ ca nāgaraṁ sāmlavētasam|  
 
yavānīṁ tintiḍīkaṁ ca nāgaraṁ sāmlavētasam|  
 
dāḍimaṁ badaraṁ cāmlaṁ kārṣikaṁ cōpakalpayēt||141||  
 
dāḍimaṁ badaraṁ cāmlaṁ kārṣikaṁ cōpakalpayēt||141||  
 +
 
dhānyasauvarcalājājīvarāṅgaṁ cārdhakārṣikam|  
 
dhānyasauvarcalājājīvarāṅgaṁ cārdhakārṣikam|  
 
pippalīnāṁ śataṁ caikaṁ dvē śatē maricasya ca||142||  
 
pippalīnāṁ śataṁ caikaṁ dvē śatē maricasya ca||142||  
 +
 
śarkarāyāśca catvāri palānyēkatra cūrṇayēt|  
 
śarkarāyāśca catvāri palānyēkatra cūrṇayēt|  
 
jihvāviśōdhanaṁ hr̥dyaṁ taccūrṇaṁ bhaktarōcanam||143||  
 
jihvāviśōdhanaṁ hr̥dyaṁ taccūrṇaṁ bhaktarōcanam||143||  
 +
 
hr̥tplīhapārśvaśūlaghnaṁ vibandhānāhanāśanam|  
 
hr̥tplīhapārśvaśūlaghnaṁ vibandhānāhanāśanam|  
 
kāsaśvāsaharaṁ grāhi grahaṇyarśōvikāranut||144||  
 
kāsaśvāsaharaṁ grāhi grahaṇyarśōvikāranut||144||  
 +
 
iti yavānīṣāḍavam
 
iti yavānīṣāḍavam
 +
 
yavAnIM tintiDIkaM ca nAgaraM sAmlavetasam|  
 
yavAnIM tintiDIkaM ca nAgaraM sAmlavetasam|  
 
dADimaM badaraM cAmlaM kArShikaM copakalpayet||141||  
 
dADimaM badaraM cAmlaM kArShikaM copakalpayet||141||  
 +
 
dhAnyasauvarcalAjAjIvarA~ggaM cArdhakArShikam|  
 
dhAnyasauvarcalAjAjIvarA~ggaM cArdhakArShikam|  
 
pippalInAM shataM caikaM dve shate maricasya ca||142||  
 
pippalInAM shataM caikaM dve shate maricasya ca||142||  
 +
 
sharkarAyAshca catvAri palAnyekatra cUrNayet|  
 
sharkarAyAshca catvAri palAnyekatra cUrNayet|  
 
jihvAvishodhanaM hRudyaM taccUrNaM bhaktarocanam||143||  
 
jihvAvishodhanaM hRudyaM taccUrNaM bhaktarocanam||143||  
 +
 
hRutplIhapArshvashUlaghnaM vibandhAnAhanAshanam|  
 
hRutplIhapArshvashUlaghnaM vibandhAnAhanAshanam|  
 
kAsashvAsaharaM grAhi grahaNyarshovikAranut||144||  
 
kAsashvAsaharaM grAhi grahaNyarshovikAranut||144||  
 +
 
iti yavAnIShADavam
 
iti yavAnIShADavam
Bishop’s weed, tamarind, dry ginger, country sorrel, pomegranate, sour jujube - take one tola each of these and half tolas of coriander, rock-salt, cumin seeds, cinnamon, one hundred pieces of long pepper, 200 ebony pepper grains and 16 tolas of sugar: all these should be powdered and commixed together. This powder is tongue-detergent, cordial, and refreshing, curative of pain in the stomach, splenic region and flanks, and remedies constipation, tympanitis, cough and dyspnoea. It is an astringent and is curative of assimilative disorders and hemorhoids. Thus has been described the shadava preparation of bishop’s weed. [141-144]
+
 
 +
Bishop’s weed, tamarind, dry ginger, country sorrel, pomegranate, sour jujube - take one ''tola'' each of these and half ''tolas'' of coriander, rock-salt, cumin seeds, cinnamon, one hundred pieces of long pepper, 200 ebony pepper grains and 16 ''tolas'' of sugar: all these should be powdered and commixed together. This powder is tongue-detergent, cordial, and refreshing, curative of pain in the stomach, splenic region and flanks, and remedies constipation, tympanitis, cough and dyspnea. It is an astringent and is curative of assimilative disorders and hemorrhoids. Thus has been described the ''shadava'' preparation of bishop’s weed. [141-144]
    
==== Talisadi formulation ====
 
==== Talisadi formulation ====

Navigation menu