Changes

Jump to navigation Jump to search
Line 572: Line 572:  
==== Unwholesome (harmful) food articles ====
 
==== Unwholesome (harmful) food articles ====
   −
अहिततमानप्युपदेक्ष्यामः- यवकाः शूकधान्यानामपथ्यतमत्वेन प्रकृष्टतमा  भवन्ति, माषाः शमीधान्यानां,वर्षानादेयमुदकानाम्, ऊषरं लवणानां, सर्षपशाकं शाकानां, गोमांसं मृगमांसानां, काणकपोतः पक्षिणां, भेको बिलेशयानां,चिलिचिमो मत्स्यानाम्, आविकं सर्पिः सर्पिषाम्, अविक्षीरं क्षीराणां, कुसुम्भस्नेहः स्थावरस्नेहानां, महिषवसाआनूपमृगवसानां, कुम्भीरवसा मत्स्यवसानां, काकमद्गुवसा जलचरविहङ्गवसानां, चटकवसा विष्किरशुकनिवसानां,हस्तिमेदः शाखादमेदसां, निकुचं फलानाम्, आलुकं कन्दानां, फाणितमिक्षुविकाराणाम्, इतिप्रकृत्यैवाहिततमानामाहारविकाराणां प्रकृष्टतमानि द्रव्याणि व्याख्यातानि भवन्ति; (इति) हिताहितावयवो व्याख्यातआहारविकाराणाम्||३९||
+
अहिततमानप्युपदेक्ष्यामः-  
   −
ahitatamānapyupadēkṣyāmaḥ- yavakāḥ śūkadhānyānāmapathyatamatvēna prakr̥ṣṭatamā bhavanti,māṣāḥ śamīdhānyānāṁ, varṣānādēyamudakānām, ūṣaraṁ lavaṇānāṁ, sarṣapaśākaṁ śākānāṁ,gōmāṁsaṁ mr̥gamāṁsānāṁ, kāṇakapōtaḥ pakṣiṇāṁ, bhēkō bilēśayānāṁ, cilicimō matsyānām, āvikaṁsarpiḥ sarpiṣām, avikṣīraṁ kṣīrāṇāṁ, kusumbhasnēhaḥ sthāvarasnēhānāṁ, mahiṣavasāānūpamr̥gavasānāṁ, kumbhīravasā matsyavasānāṁ, kākamadguvasā jalacaravihaṅgavasānāṁ,caṭakavasā viṣkiraśukanivasānāṁ, hastimēdaḥ śākhādamēdasāṁ, nikucaṁ phalānām, ālukaṁ kandānāṁ,phāṇitamikṣuvikārāṇām, iti prakr̥tyaivāhitatamānāmāhāravikārāṇāṁ prakr̥ṣṭatamāni dravyāṇi vyākhyātānibhavanti; (iti) hitāhitāvayavō vyākhyāta āhāravikārāṇām||39||  
+
यवकाः शूकधान्यानामपथ्यतमत्वेन प्रकृष्टतमा भवन्ति, माषाः शमीधान्यानां,वर्षानादेयमुदकानाम्, ऊषरं लवणानां, सर्षपशाकं शाकानां, गोमांसं मृगमांसानां, काणकपोतः पक्षिणां, भेको बिलेशयानां,चिलिचिमो मत्स्यानाम्, आविकं सर्पिः सर्पिषाम्, अविक्षीरं क्षीराणां, कुसुम्भस्नेहः स्थावरस्नेहानां, महिषवसाआनूपमृगवसानां, कुम्भीरवसा मत्स्यवसानां, काकमद्गुवसा जलचरविहङ्गवसानां, चटकवसा विष्किरशुकनिवसानां,हस्तिमेदः शाखादमेदसां, निकुचं फलानाम्, आलुकं कन्दानां, फाणितमिक्षुविकाराणाम्, इतिप्रकृत्यैवाहिततमानामाहारविकाराणां प्रकृष्टतमानि द्रव्याणि व्याख्यातानि भवन्ति; (इति) हिताहितावयवो व्याख्यातआहारविकाराणाम्||३९||  
   −
ahitatamAnapyupadekShyAmaH- yavakAH shUkadhAnyAnAmapathyatamatvena prakRuShTatamA [1]bhavanti, mAShAH shamIdhAnyAnAM, varShAnAdeyamudakAnAm, USharaM lavaNAnAM, sarShapashAkaMshAkAnAM, gomAMsaM mRugamAMsAnAM, kANakapotaH pakShiNAM, bheko bileshayAnAM, cilicimomatsyAnAm, AvikaM sarpiH sarpiShAm, avikShIraM kShIrANAM, kusumbhasnehaH sthAvarasnehAnAM,mahiShavasA AnUpamRugavasAnAM, kumbhIravasA matsyavasAnAM, kAkamadguvasAjalacaraviha~ggavasAnAM, caTakavasA viShkirashukanivasAnAM, hastimedaH shAkhAdamedasAM,nikucaM phalAnAm, AlukaM kandAnAM, phANitamikShuvikArANAm, itiprakRutyaivAhitatamAnAmAhAravikArANAM prakRuShTatamAni dravyANi vyAkhyAtAni bhavanti; (iti)hitAhitAvayavo vyAkhyAta AhAravikArANAm||39||  
+
ahitatamānapyupadēkṣyāmaḥ-
 +
 
 +
yavakāḥ śūkadhānyānāmapathyatamatvēna prakr̥ṣṭatamā  bhavanti,māṣāḥ śamīdhānyānāṁ, varṣānādēyamudakānām, ūṣaraṁ lavaṇānāṁ, sarṣapaśākaṁ śākānāṁ,gōmāṁsaṁ mr̥gamāṁsānāṁ, kāṇakapōtaḥ pakṣiṇāṁ, bhēkō bilēśayānāṁ, cilicimō matsyānām, āvikaṁsarpiḥ sarpiṣām, avikṣīraṁ kṣīrāṇāṁ, kusumbhasnēhaḥ sthāvarasnēhānāṁ, mahiṣavasāānūpamr̥gavasānāṁ, kumbhīravasā matsyavasānāṁ, kākamadguvasā jalacaravihaṅgavasānāṁ,caṭakavasā viṣkiraśukanivasānāṁ, hastimēdaḥ śākhādamēdasāṁ, nikucaṁ phalānām, ālukaṁ kandānāṁ,phāṇitamikṣuvikārāṇām, iti prakr̥tyaivāhitatamānāmāhāravikārāṇāṁ prakr̥ṣṭatamāni dravyāṇi vyākhyātānibhavanti; (iti) hitāhitāvayavō vyākhyāta āhāravikārāṇām||39||
 +
 
 +
ahitatamAnapyupadekShyAmaH-  
 +
 
 +
yavakAH shUkadhAnyAnAmapathyatamatvena prakRuShTatamA [1]bhavanti, mAShAH shamIdhAnyAnAM, varShAnAdeyamudakAnAm, USharaM lavaNAnAM, sarShapashAkaMshAkAnAM, gomAMsaM mRugamAMsAnAM, kANakapotaH pakShiNAM, bheko bileshayAnAM, cilicimomatsyAnAm, AvikaM sarpiH sarpiShAm, avikShIraM kShIrANAM, kusumbhasnehaH sthAvarasnehAnAM,mahiShavasA AnUpamRugavasAnAM, kumbhIravasA matsyavasAnAM, kAkamadguvasAjalacaraviha~ggavasAnAM, caTakavasA viShkirashukanivasAnAM, hastimedaH shAkhAdamedasAM,nikucaM phalAnAm, AlukaM kandAnAM, phANitamikShuvikArANAm, itiprakRutyaivAhitatamAnAmAhAravikArANAM prakRuShTatamAni dravyANi vyAkhyAtAni bhavanti; (iti)hitAhitAvayavo vyAkhyAta AhAravikArANAm||39||  
    
Now here are the most unwholesome of food articles:
 
Now here are the most unwholesome of food articles:
Line 582: Line 588:  
''Yavak'' (wild barley) is the most unwholesome among cereal crops with bristles, ''masha'' (phaseolus radiations linn) among pulses, river water in the  rainy season among types of drinking water, ''ushara'' (saline soil salt) among salts, mustard leaf among pot herbs, beef among meat of animals, young dove (''kapota'') among meat of birds, frog meat among meat of burrowing animals, ''chilichima'' meat among meat of fishes, ghee made of sheep’s milk among ghee, sheep milk among milk, oil of ''kusumbha'' (Canthamus finctorious liom) among vegetable fats, fat of the water buffalo among fats of marshy animals, fat of gangetic gharial (''kumbhira'') among the fats of fishes, the fat of water foul among fats of aquatic animal, fat of the sparrow (''chatak'') among fats of gallinaceous types of bird, fat of elephant among fats of branch-eating animals, the ''nikucha'' (Atrocarpus nikucha Roxb.) among fruits, the ''aluka'' among the bulbs, ''phanita'' (treacle) among derivatives of sugarcane, etc. These above (mentioned food articles) have been enumerated, each of which is the most unwholesome of its class naturally. The wholesome food articles and unwholesome food articles have been explained in such context. [39]
 
''Yavak'' (wild barley) is the most unwholesome among cereal crops with bristles, ''masha'' (phaseolus radiations linn) among pulses, river water in the  rainy season among types of drinking water, ''ushara'' (saline soil salt) among salts, mustard leaf among pot herbs, beef among meat of animals, young dove (''kapota'') among meat of birds, frog meat among meat of burrowing animals, ''chilichima'' meat among meat of fishes, ghee made of sheep’s milk among ghee, sheep milk among milk, oil of ''kusumbha'' (Canthamus finctorious liom) among vegetable fats, fat of the water buffalo among fats of marshy animals, fat of gangetic gharial (''kumbhira'') among the fats of fishes, the fat of water foul among fats of aquatic animal, fat of the sparrow (''chatak'') among fats of gallinaceous types of bird, fat of elephant among fats of branch-eating animals, the ''nikucha'' (Atrocarpus nikucha Roxb.) among fruits, the ''aluka'' among the bulbs, ''phanita'' (treacle) among derivatives of sugarcane, etc. These above (mentioned food articles) have been enumerated, each of which is the most unwholesome of its class naturally. The wholesome food articles and unwholesome food articles have been explained in such context. [39]
 
</div>
 
</div>
 +
 
==== ''Agrya samgraha'' (collections of best food articles, factors and drugs in various conditions) ====
 
==== ''Agrya samgraha'' (collections of best food articles, factors and drugs in various conditions) ====
  

Navigation menu