Changes

Jump to navigation Jump to search
Line 457: Line 457:  
==== Query by Agnivesha ====
 
==== Query by Agnivesha ====
   −
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- कथमिह भगवन्! हिताहितानामाहारजातानां लक्षणमनपवादमभिजानीमहे;हितसमाख्यातानामाहारजातानामहितसमाख्यातानां च मात्राकालक्रियाभूमिदेहदोषपुरुषावस्थान्तरेषुविपरीतकारित्वमुपलभामह इति||३२||
+
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- कथमिह भगवन्!  
   −
ēvaṁvādinaṁ bhagavantamātrēyamagnivēśa uvāca- kathamiha Bhagavan! hitāhitānāmāhārajātānāṁlakṣaṇamanapavādamabhijānīmahē; hitasamākhyātānāmāhārajātānāmahitasamākhyātānāṁ camātrākālakriyābhūmidēhadōṣapuruṣāvasthāntarēṣu viparītakāritvamupalabhāmaha iti||32||  
+
हिताहितानामाहारजातानां लक्षणमनपवादमभिजानीमहे;हितसमाख्यातानामाहारजातानामहितसमाख्यातानां च मात्राकालक्रियाभूमिदेहदोषपुरुषावस्थान्तरेषुविपरीतकारित्वमुपलभामह इति||३२||  
   −
evaMvAdinaM bhagavantamAtreyamagnivesha uvAca- kathamiha Bhagavan! hitAhitAnAmAhArajAtAnAMlakShaNamanapavAdamabhijAnImahe; hitasamAkhyAtAnAmAhArajAtAnAmahitasamAkhyAtAnAM camAtrAkAlakriyAbhUmidehadoShapuruShAvasthAntareShu viparItakAritvamupalabhAmaha iti||32||  
+
ēvaṁvādinaṁ bhagavantamātrēyamagnivēśa uvāca- kathamiha Bhagavan!
 +
 
 +
hitāhitānāmāhārajātānāṁlakṣaṇamanapavādamabhijānīmahē; hitasamākhyātānāmāhārajātānāmahitasamākhyātānāṁ camātrākālakriyābhūmidēhadōṣapuruṣāvasthāntarēṣu viparītakāritvamupalabhāmaha iti||32||
 +
 
 +
evaMvAdinaM bhagavantamAtreyamagnivesha uvAca- kathamiha Bhagavan!  
 +
 
 +
hitAhitAnAmAhArajAtAnAMlakShaNamanapavAdamabhijAnImahe; hitasamAkhyAtAnAmAhArajAtAnAmahitasamAkhyAtAnAM camAtrAkAlakriyAbhUmidehadoShapuruShAvasthAntareShu viparItakAritvamupalabhAmaha iti||32||  
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
After listening to Lord Atreya, Agnivesha asked, “Sir, How shall we distinguish correctly between wholesome and unwholesome diets? Because, in practice, we find that the articles of diet that are described to be wholesome and unwholesome produce opposite results by variation of dose (quantity ), time (meal time, season), a method of preparation, location, constitution of the body, the predominant ''dosha''  and the age of an individual. [32].
 
After listening to Lord Atreya, Agnivesha asked, “Sir, How shall we distinguish correctly between wholesome and unwholesome diets? Because, in practice, we find that the articles of diet that are described to be wholesome and unwholesome produce opposite results by variation of dose (quantity ), time (meal time, season), a method of preparation, location, constitution of the body, the predominant ''dosha''  and the age of an individual. [32].
 
</div>
 
</div>
 +
 
==== Explanation by Atreya ====
 
==== Explanation by Atreya ====
  

Navigation menu