Changes

Jump to navigation Jump to search
Line 357: Line 357:  
विविधादशितात् पीतादहिताल्लीढखादितात्|  
 
विविधादशितात् पीतादहिताल्लीढखादितात्|  
 
भवन्त्येते मनुष्याणां विकारा य उदाहृताः||२३||  
 
भवन्त्येते मनुष्याणां विकारा य उदाहृताः||२३||  
 +
 
तेषामिच्छन्ननुत्पत्तिं सेवेत मतिमान् सदा|  
 
तेषामिच्छन्ननुत्पत्तिं सेवेत मतिमान् सदा|  
 
हितान्येवाशितादीनि न स्युस्तज्जास्तथाऽऽमयाः||२४||  
 
हितान्येवाशितादीनि न स्युस्तज्जास्तथाऽऽमयाः||२४||  
 +
 
रसजानां विकाराणां सर्वं लङ्घनमौषधम्|  
 
रसजानां विकाराणां सर्वं लङ्घनमौषधम्|  
 
विधिशोणितिकेऽध्याये रक्तजानां भिषग्जितम्||२५||  
 
विधिशोणितिकेऽध्याये रक्तजानां भिषग्जितम्||२५||  
 +
 
मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म च|  
 
मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म च|  
 
अष्टौनिन्दितिकेऽध्याये मेदोजानां चिकित्सितम्||२६||  
 
अष्टौनिन्दितिकेऽध्याये मेदोजानां चिकित्सितम्||२६||  
 +
 
अस्थ्याश्रयाणां व्याधीनां पञ्चकर्माणि भेषजम्|  
 
अस्थ्याश्रयाणां व्याधीनां पञ्चकर्माणि भेषजम्|  
 
बस्त्यः क्षीरसर्पींषि तिक्तकोपहितानि च||२७||  
 
बस्त्यः क्षीरसर्पींषि तिक्तकोपहितानि च||२७||  
 +
 
मज्जशुक्रसमुत्थानामौषधं स्वादुतिक्तकम्|  
 
मज्जशुक्रसमुत्थानामौषधं स्वादुतिक्तकम्|  
 
अन्नं व्यवायव्यायामौ शुद्धिः काले च मात्रया||२८||  
 
अन्नं व्यवायव्यायामौ शुद्धिः काले च मात्रया||२८||  
 +
 
शान्तिरिन्द्रियजानां तु त्रिमर्मीये प्रवक्ष्यते|  
 
शान्तिरिन्द्रियजानां तु त्रिमर्मीये प्रवक्ष्यते|  
 
स्नाय्वादिजानां प्रशमो वक्ष्यते वातरोगिके||२९||  
 
स्नाय्वादिजानां प्रशमो वक्ष्यते वातरोगिके||२९||  
 +
 
नवेगान्धारणेऽध्याये चिकित्सासङ्ग्रहः कृतः|  
 
नवेगान्धारणेऽध्याये चिकित्सासङ्ग्रहः कृतः|  
 
मलजानां विकाराणां सिद्धिश्चोक्ता क्वचित्क्वचित्||३०||  
 
मलजानां विकाराणां सिद्धिश्चोक्ता क्वचित्क्वचित्||३०||  
Line 374: Line 381:  
vividhādaśitāt pītādahitāllīḍhakhāditāt|  
 
vividhādaśitāt pītādahitāllīḍhakhāditāt|  
 
bhavantyētē manuṣyāṇāṁ vikārā ya udāhr̥tāḥ||23||  
 
bhavantyētē manuṣyāṇāṁ vikārā ya udāhr̥tāḥ||23||  
 +
 
tēṣāmicchannanutpattiṁ sēvēta matimān sadā|  
 
tēṣāmicchannanutpattiṁ sēvēta matimān sadā|  
 
hitānyēvāśitādīni na syustajjāstathā''mayāḥ||24||  
 
hitānyēvāśitādīni na syustajjāstathā''mayāḥ||24||  
 +
 
Rasajānāṁ vikārāṇāṁ sarvaṁ laṅghanamauṣadham|  
 
Rasajānāṁ vikārāṇāṁ sarvaṁ laṅghanamauṣadham|  
 
vidhiśōṇitikē'dhyāyē Rakta  jānāṁ bhiṣagjitam||25||  
 
vidhiśōṇitikē'dhyāyē Rakta  jānāṁ bhiṣagjitam||25||  
 +
 
māṁsajānāṁ tu saṁśuddhiḥ śastrakṣārāgnikarma ca|  
 
māṁsajānāṁ tu saṁśuddhiḥ śastrakṣārāgnikarma ca|  
 
aṣṭauninditikē'dhyāyē  mēdōjānāṁ cikitsitam||26||  
 
aṣṭauninditikē'dhyāyē  mēdōjānāṁ cikitsitam||26||  
 +
 
asthyāśrayāṇāṁ vyādhīnāṁ pañcakarmāṇi bhēṣajam|  
 
asthyāśrayāṇāṁ vyādhīnāṁ pañcakarmāṇi bhēṣajam|  
 
bastyaḥ kṣīRasarpīṁṣi tiktakōpahitāni ca||27||  
 
bastyaḥ kṣīRasarpīṁṣi tiktakōpahitāni ca||27||  
 +
 
MajjāśukRasamutthānāmauṣadhaṁ svādutiktakam|  
 
MajjāśukRasamutthānāmauṣadhaṁ svādutiktakam|  
 
annaṁ vyavāyavyāyāmau śuddhiḥ kālē ca mātrayā||28||  
 
annaṁ vyavāyavyāyāmau śuddhiḥ kālē ca mātrayā||28||  
 +
 
śāntirindriyajānāṁ tu trimarmīyē pravakṣyatē|  
 
śāntirindriyajānāṁ tu trimarmīyē pravakṣyatē|  
 
snāyvādijānāṁ praśamō vakṣyatē vātarōgikē||29||  
 
snāyvādijānāṁ praśamō vakṣyatē vātarōgikē||29||  
 +
 
navēgāndhāraṇē'dhyāyē cikitsāsaṅgrahaḥ kr̥taḥ|  
 
navēgāndhāraṇē'dhyāyē cikitsāsaṅgrahaḥ kr̥taḥ|  
 
malajānāṁ vikārāṇāṁ siddhiścōktā kvacitkvacit||30||  
 
malajānāṁ vikārāṇāṁ siddhiścōktā kvacitkvacit||30||  
 +
 
vividhAdashitAt pItAdahitAllIDhakhAditAt|  
 
vividhAdashitAt pItAdahitAllIDhakhAditAt|  
 
bhavantyete manuShyANAM vikArA ya udAhRutAH||23||  
 
bhavantyete manuShyANAM vikArA ya udAhRutAH||23||  
 +
 
teShAmicchannanutpattiM seveta matimAn sadA|  
 
teShAmicchannanutpattiM seveta matimAn sadA|  
 
hitAnyevAshitAdIni na syustajjAstathA~a~amayAH||24||  
 
hitAnyevAshitAdIni na syustajjAstathA~a~amayAH||24||  
 +
 
RasajAnAM vikArANAM sarvaM la~gghanamauShadham|  
 
RasajAnAM vikArANAM sarvaM la~gghanamauShadham|  
 
vidhishoNitike~adhyAye Rakta  jAnAM bhiShagjitam||25||  
 
vidhishoNitike~adhyAye Rakta  jAnAM bhiShagjitam||25||  
 +
 
Maṃsa jAnAM tu saMshuddhiH shastrakShArAgnikarma ca|  
 
Maṃsa jAnAM tu saMshuddhiH shastrakShArAgnikarma ca|  
 
aShTauninditike~adhyAye  medojAnAM cikitsitam||26||  
 
aShTauninditike~adhyAye  medojAnAM cikitsitam||26||  
 +
 
asthyAshrayANAM vyAdhInAM pa~jcakarmANi bheShajam|  
 
asthyAshrayANAM vyAdhInAM pa~jcakarmANi bheShajam|  
 
bastyaH kShIRasarpIMShi tiktakopahitAni ca||27||  
 
bastyaH kShIRasarpIMShi tiktakopahitAni ca||27||  
 +
 
MajjāŚukRasamutthAnAmauShadhaM svAdutiktakam|  
 
MajjāŚukRasamutthAnAmauShadhaM svAdutiktakam|  
 
annaM vyavAyavyAyAmau shuddhiH kAle ca mAtrayA||28||  
 
annaM vyavAyavyAyAmau shuddhiH kAle ca mAtrayA||28||  
 +
 
shAntirindriyajAnAM tu trimarmIye pravakShyate|  
 
shAntirindriyajAnAM tu trimarmIye pravakShyate|  
 
snAyvAdijAnAM prashamo vakShyate Vātarogike||29||  
 
snAyvAdijAnAM prashamo vakShyate Vātarogike||29||  
 +
 
navegAndhAraNe~adhyAye cikitsAsa~ggrahaH kRutaH|  
 
navegAndhAraNe~adhyAye cikitsAsa~ggrahaH kRutaH|  
 
malajAnAM vikArANAM siddhishcoktA kvacitkvacit||30||  
 
malajAnAM vikArANAM siddhishcoktA kvacitkvacit||30||  
   −
Various diseases produced due to the intake of unwholesome eatables, drinkables, linctuses, and chewables have been illustrated.  
+
Various diseases produced due to the intake of unwholesome eatables, drinkables, linctuses, and chewables have been illustrated.
An intelligent individual desirous of preventing such disease should take wholesome food.  
+
Langhana (lightening) is the line of treatment for all the rasaja disorders.  
+
*An intelligent individual desirous of preventing such disease should take wholesome food.  
Treatment of raktaja disorders is mentioned in Vidhishonitiya adhyaya (Charaka Samhita Sutra sthana 24th chapter).  
+
*''Langhana'' (lightening) is the line of treatment for all the ''rasaja'' disorders.  
The mamsaja disorders should be treated with purification, surgery, utilizing alkali and agnikarma (cauterization).  
+
*Treatment of ''raktaja'' disorders is mentioned in [[Vidhishonitiya Adhyaya]] ([[Charaka Samhita]] [[Sutra Sthana]] 24th chapter).  
The treatment of medoja disorders is mentioned in Ashtauninditiya Adhyaya (Charaka Samhita, Sutra sthana 21st chapter).  
+
*The ''mamsaja'' disorders should be treated with purification, surgery, utilizing ''alkali'' and ''agnikarma'' (cauterization).  
The asthigata disorders should be treated with [[Panchakarma]], especially basti (enema) prepared with bitter drugs, milk, and ghee.
+
*The treatment of ''medoja'' disorders is mentioned in [[Ashtauninditiya Adhyaya]] ([[Charaka Samhita]], [[Sutra Sthana]] 21st chapter).
Majja and shukragata disorders should be treated with diet having sweet and bitter taste, coitus, exercise and timely purification as required.  
+
The treatment of disorders of sense organs is mentioned in Trimarmiya Adhyaya (Charaka Samhita, Chikitsa sthana, 26th chapter).  
+
The ''asthigata'' disorders should be treated with [[Panchakarma]], especially ''basti'' (enema) prepared with bitter drugs, milk, and ghee.
The treatment of disorders of ligaments, blood vessels, and tendons is mentioned in vata Vyadhi Chikitsa (Charaka Samhita, Chikitsa sthana, 28th chapter).  
+
 
The treatment of disorders of waste products is mentioned in Na Vegannadharaniya Adhyaya (Charaka Samhita, Sutra sthana, 7th chapter) and few aspects in other sections. [23-30]
+
''Majja'' and ''shukragata'' disorders should be treated with diet having sweet and bitter taste, coitus, exercise and timely purification as required.  
Movement of dosha from koshtha [gut] to shakha [periphery]:
+
 
 +
The treatment of disorders of sense organs is mentioned in [[Trimarmiya Adhyaya]] ([[Charaka Samhita]], [[Chikitsa Sthana]], 26th chapter).
 +
 +
The treatment of disorders of ligaments, blood vessels, and tendons is mentioned in [[Vatavyadhi Chikitsa]] ([[Charaka Samhita]], [[Chikitsa Sthana]], 28th chapter).  
 +
 
 +
The treatment of disorders of waste products is mentioned in [[Navegannadharaniya Adhyaya]] ([[Charaka Samhita]], [[Sutra Sthana]], 7th chapter) and few aspects in other sections. [23-30]
 +
 
 +
==== Movement of ''dosha'' from ''koshtha'' (gut) to ''shakha'' (periphery) ====
 +
 
 
व्यायामादूष्मणस्तैक्ष्ण्याद्धितस्यानवचारणात्|  
 
व्यायामादूष्मणस्तैक्ष्ण्याद्धितस्यानवचारणात्|  
 
कोष्ठाच्छाखा  मला यान्ति द्रुतत्वान्मारुतस्य च||३१||  
 
कोष्ठाच्छाखा  मला यान्ति द्रुतत्वान्मारुतस्य च||३१||  
 +
 
तत्रस्थाश्च विलम्बन्ते कदाचिन्न समीरिताः|  
 
तत्रस्थाश्च विलम्बन्ते कदाचिन्न समीरिताः|  
 
नादेशकाले कुप्यन्ति भूयो हेतुप्रतीक्षिणः||३२||  
 
नादेशकाले कुप्यन्ति भूयो हेतुप्रतीक्षिणः||३२||  
 +
 
vyāyāmādūṣmaṇastaikṣṇyāddhitasyānavacāraṇāt|  
 
vyāyāmādūṣmaṇastaikṣṇyāddhitasyānavacāraṇāt|  
 
kōṣṭhācchākhā  malā yānti drutatvānmārutasya ca||31||  
 
kōṣṭhācchākhā  malā yānti drutatvānmārutasya ca||31||  
 +
 
tatrasthāśca vilambantē kadācinna samīritāḥ|  
 
tatrasthāśca vilambantē kadācinna samīritāḥ|  
 
nādēśakālē kupyanti bhūyō hētupratīkṣiṇaḥ||32||  
 
nādēśakālē kupyanti bhūyō hētupratīkṣiṇaḥ||32||  
 +
 
vyAyAmAdUShmaNastaikShNyAddhitasyAnavacAraNAt|  
 
vyAyAmAdUShmaNastaikShNyAddhitasyAnavacAraNAt|  
 
KoṣṭhacchAkhA  malA yAnti drutatvAnmArutasya ca||31||  
 
KoṣṭhacchAkhA  malA yAnti drutatvAnmArutasya ca||31||  
 +
 
tatrasthAshca vilambante kadAcinna samIritAH|  
 
tatrasthAshca vilambante kadAcinna samIritAH|  
 
nAdeshakAle kupyanti bhUyo hetupratIkShiNaH||32||  
 
nAdeshakAle kupyanti bhUyo hetupratIkShiNaH||32||  
    
As mentioned earlier, the vitiated doshas move from the alimentary tract region (koshtha) to the periphery (shakha) i.e. raktadi dhatu and skin - due to several reasons such as excessive exercise, excessive heat, intake of unwholesome diet and regimen, and an excess pressure of fast-moving vata. These vitiated doshas stay in the peripheral regions in a dormant state and do not cause any disease till the season or environment is conducive for them to act. The doshas wait for other favorable provocative factors in the form of the region, season, etc. to cause diseases. [31-32]
 
As mentioned earlier, the vitiated doshas move from the alimentary tract region (koshtha) to the periphery (shakha) i.e. raktadi dhatu and skin - due to several reasons such as excessive exercise, excessive heat, intake of unwholesome diet and regimen, and an excess pressure of fast-moving vata. These vitiated doshas stay in the peripheral regions in a dormant state and do not cause any disease till the season or environment is conducive for them to act. The doshas wait for other favorable provocative factors in the form of the region, season, etc. to cause diseases. [31-32]
Movement of dosha from shakha to koshtha:
+
 
 +
==== Movement of dosha from shakha to koshtha ====
 +
 
 
वृद्ध्या विष्यन्दनात् पाकात् स्रोतोमुखविशोधनात्|
 
वृद्ध्या विष्यन्दनात् पाकात् स्रोतोमुखविशोधनात्|
 
शाखा मुक्त्वा मलाः कोष्ठं यान्ति वायोश्च निग्रहात्||३३||  
 
शाखा मुक्त्वा मलाः कोष्ठं यान्ति वायोश्च निग्रहात्||३३||  

Navigation menu