Changes

Jump to navigation Jump to search
97 bytes added ,  17:56, 1 April 2018
Line 809: Line 809:  
अन्तःशरीरे [१] संशुद्धे दोषे त्वङ्मांससंश्रिते |  
 
अन्तःशरीरे [१] संशुद्धे दोषे त्वङ्मांससंश्रिते |  
 
आदितो वाऽल्पदोषाणां क्रिया बाह्या प्रवक्ष्यते ||७१||
 
आदितो वाऽल्पदोषाणां क्रिया बाह्या प्रवक्ष्यते ||७१||
 +
 
उदुम्बरत्वङ्मधुकं पद्मकिञ्जल्कमुत्पलम् |  
 
उदुम्बरत्वङ्मधुकं पद्मकिञ्जल्कमुत्पलम् |  
 
नागपुष्पं प्रियङ्गुश्च प्रदेहः सघृतो हितः ||७२||
 
नागपुष्पं प्रियङ्गुश्च प्रदेहः सघृतो हितः ||७२||
 +
 
न्यग्रोधपादास्तरुणाः कदलीगर्भसंयुताः |  
 
न्यग्रोधपादास्तरुणाः कदलीगर्भसंयुताः |  
 
बिसग्रन्थिश्च लेपः स्याच्छतधौतघृताप्लुतः ||७३||
 
बिसग्रन्थिश्च लेपः स्याच्छतधौतघृताप्लुतः ||७३||
 +
 
कालीयं मधुकं हेम वन्यं चन्दनपद्मकौ |  
 
कालीयं मधुकं हेम वन्यं चन्दनपद्मकौ |  
 
एला मृणालं फलिनी प्रलेपः स्याद्धृताप्लुतः ||७४||  
 
एला मृणालं फलिनी प्रलेपः स्याद्धृताप्लुतः ||७४||  
 +
 
शाद्वलं च मृणालं च शङ्खं चन्दनमुत्पलम् |  
 
शाद्वलं च मृणालं च शङ्खं चन्दनमुत्पलम् |  
 
वेतसस्य च मूलानि प्रदेहः स्यात् सतण्डुलः ||७५||
 
वेतसस्य च मूलानि प्रदेहः स्यात् सतण्डुलः ||७५||
 +
 
सारिवा पद्मकिञ्जल्कमुशीरं नीलमुत्पलम् |  
 
सारिवा पद्मकिञ्जल्कमुशीरं नीलमुत्पलम् |  
 
मञ्जिष्ठा चन्दनं लोध्रमभया च प्रलेपनम् ||७६||  
 
मञ्जिष्ठा चन्दनं लोध्रमभया च प्रलेपनम् ||७६||  
 +
 
नलदं च हरेणुश्च लोध्रं मधुकपद्मकौ [२] |  
 
नलदं च हरेणुश्च लोध्रं मधुकपद्मकौ [२] |  
 
दूर्वा सर्जरसश्चैव सघृतं स्यात् प्रलेपनम् ||७७||
 
दूर्वा सर्जरसश्चैव सघृतं स्यात् प्रलेपनम् ||७७||
 +
 
यावकाः सक्तवश्चैव सर्पिषा सह योजिताः |  
 
यावकाः सक्तवश्चैव सर्पिषा सह योजिताः |  
 
प्रदेहो मधुकं वीरा सघृता यवसक्तवः ||७८||  
 
प्रदेहो मधुकं वीरा सघृता यवसक्तवः ||७८||  
 +
 
बलामुत्पलशालूकं वीरामगुरुचन्दनम् |  
 
बलामुत्पलशालूकं वीरामगुरुचन्दनम् |  
 
कुर्यादालेपनं वैद्यो मृणालं च बिसान्वितम् ||७९||
 
कुर्यादालेपनं वैद्यो मृणालं च बिसान्वितम् ||७९||
 +
 
यवचूर्णं समधुकं सघृतं च प्रलेपनम् |  
 
यवचूर्णं समधुकं सघृतं च प्रलेपनम् |  
 
हरेणवो मसुराश्च समुद्गाः श्वेतशालयः ||८०||  
 
हरेणवो मसुराश्च समुद्गाः श्वेतशालयः ||८०||  
 +
 
पृथक् पृथक् प्रदेहाः स्युः सर्वे वा सर्पिषा सह |  
 
पृथक् पृथक् प्रदेहाः स्युः सर्वे वा सर्पिषा सह |  
 
पद्मिनीकर्दमः शीतो मौक्तिकं पिष्टमेव वा ||८१||  
 
पद्मिनीकर्दमः शीतो मौक्तिकं पिष्टमेव वा ||८१||  
 +
 
शङ्खः प्रवालः शुक्तिर्वा गैरिकं वा घृताप्लुतम् |  
 
शङ्खः प्रवालः शुक्तिर्वा गैरिकं वा घृताप्लुतम् |  
 
(पृथगेते प्रदेहाश्च हिता ज्ञेया विसर्पिणाम् [३] ) |  
 
(पृथगेते प्रदेहाश्च हिता ज्ञेया विसर्पिणाम् [३] ) |  
 
प्रपौण्डरीकं मधुकं बला शालूकमुत्पलम् ||८२||  
 
प्रपौण्डरीकं मधुकं बला शालूकमुत्पलम् ||८२||  
 +
 
न्यग्रोधपत्रदुग्धीके सघृतं स्यात् प्रलेपनम् |  
 
न्यग्रोधपत्रदुग्धीके सघृतं स्यात् प्रलेपनम् |  
 
बिसानि च मृणालं च सघृताश्च कशेरुकाः ||८३||  
 
बिसानि च मृणालं च सघृताश्च कशेरुकाः ||८३||  
 +
 
शतावरीविदार्योश्च कन्दौ धौतघृताप्लुतौ |  
 
शतावरीविदार्योश्च कन्दौ धौतघृताप्लुतौ |  
 
शैवालं नलमूलानि गोजिह्वा वृषकर्णिका ||८४||  
 
शैवालं नलमूलानि गोजिह्वा वृषकर्णिका ||८४||  
 +
 
इन्द्राणिशाकं सघृतं शिरीषत्वग्बलाघृतम् [४] |  
 
इन्द्राणिशाकं सघृतं शिरीषत्वग्बलाघृतम् [४] |  
 
न्यग्रोधोदुम्बरप्लक्षवेतसाश्वत्थपल्लवैः ||८५||  
 
न्यग्रोधोदुम्बरप्लक्षवेतसाश्वत्थपल्लवैः ||८५||  
 +
 
त्वक्कल्कैर्बहुसर्पिर्भिः शीतैरालेपनं हितम् |   
 
त्वक्कल्कैर्बहुसर्पिर्भिः शीतैरालेपनं हितम् |   
 
प्रदेहाः सर्व एवैते वातपित्तोल्बणे [५] शुभाः ||८६||
 
प्रदेहाः सर्व एवैते वातपित्तोल्बणे [५] शुभाः ||८६||
 +
 
सकफे [६] तु प्रवक्ष्यामि प्रदेहानपरान् हितान् |  
 
सकफे [६] तु प्रवक्ष्यामि प्रदेहानपरान् हितान् |  
 
त्रिफलां पद्मकोशीरं समङ्गां करवीरकम् ||८७||  
 
त्रिफलां पद्मकोशीरं समङ्गां करवीरकम् ||८७||  
 +
 
नलमूलान्यनन्तां च प्रदेहमुपकल्पयेत् |  
 
नलमूलान्यनन्तां च प्रदेहमुपकल्पयेत् |  
 
खदिरं सप्तपर्णं च मुस्तमारग्वधं धवम् ||८८||  
 
खदिरं सप्तपर्णं च मुस्तमारग्वधं धवम् ||८८||  
 +
 
कुरण्टकं देवदारु दद्यादालेपनं भिषक् |  
 
कुरण्टकं देवदारु दद्यादालेपनं भिषक् |  
 
आरग्वधस्य पत्राणि त्वचं श्लेष्मातकस्य च ||८९||  
 
आरग्वधस्य पत्राणि त्वचं श्लेष्मातकस्य च ||८९||  
 +
 
इन्द्राणिशाकं काकाह्वां शिरीषकुसुमानि च |  
 
इन्द्राणिशाकं काकाह्वां शिरीषकुसुमानि च |  
 
शैवालं नलमूलानि वीरां गन्धप्रियङ्गुकाम् ||९०||  
 
शैवालं नलमूलानि वीरां गन्धप्रियङ्गुकाम् ||९०||  
 +
 
त्रिफलां मधुकं वीरां शिरीषकुसुमानि च |  
 
त्रिफलां मधुकं वीरां शिरीषकुसुमानि च |  
 
प्रपौण्डरीकं ह्रीबेरं दार्वीत्वङ्मधुकं बलाम् ||९१||  
 
प्रपौण्डरीकं ह्रीबेरं दार्वीत्वङ्मधुकं बलाम् ||९१||  
 +
 
पृथगालेपनं कुर्याद्द्वन्द्वशः सर्वशोऽपि वा |  
 
पृथगालेपनं कुर्याद्द्वन्द्वशः सर्वशोऽपि वा |  
 
प्रदेहाः सर्व एवैते देयाः स्वल्पघृताप्लुताः ||९२||  
 
प्रदेहाः सर्व एवैते देयाः स्वल्पघृताप्लुताः ||९२||  
 +
 
वातपित्तोल्बणे ये तु प्रदेहास्ते घृताधिकाः |  
 
वातपित्तोल्बणे ये तु प्रदेहास्ते घृताधिकाः |  
 
घृतेन शतधौतेन प्रदिह्यात् केवलेन वा ||९३||  
 
घृतेन शतधौतेन प्रदिह्यात् केवलेन वा ||९३||  
 +
 
घृतमण्डेन शीतेन पयसा मधुकाम्बुना |  
 
घृतमण्डेन शीतेन पयसा मधुकाम्बुना |  
 
पञ्चवल्ककषायेण सेचयेच्छीतलेन वा ||९४||  
 
पञ्चवल्ककषायेण सेचयेच्छीतलेन वा ||९४||  
 +
 
वातासृक्पित्तबहुलं विसर्पं बहुशो भिषक् |  
 
वातासृक्पित्तबहुलं विसर्पं बहुशो भिषक् |  
 
सेचनास्ते प्रदेहा ये त एव घृतसाधनाः ||९५||  
 
सेचनास्ते प्रदेहा ये त एव घृतसाधनाः ||९५||  
 +
 
ते चूर्णयोगा वीसर्पव्रणानामवचूर्णनाः |  
 
ते चूर्णयोगा वीसर्पव्रणानामवचूर्णनाः |  
 
दूर्वास्वरससिद्धं च घृतं स्याद्व्रणरोपणम् ||९६||  
 
दूर्वास्वरससिद्धं च घृतं स्याद्व्रणरोपणम् ||९६||  
 +
 
दार्वीत्वङूमधुकं लोध्रं केशरं चावचूर्णनम् |  
 
दार्वीत्वङूमधुकं लोध्रं केशरं चावचूर्णनम् |  
 
पटोलः पिचुमर्दश्च त्रिफला मधुकोत्पले ||९७||  
 
पटोलः पिचुमर्दश्च त्रिफला मधुकोत्पले ||९७||  
 +
 
एतत् प्रक्षालनं सर्पिर्व्रणचूर्णं प्रलेपनम् |
 
एतत् प्रक्षालनं सर्पिर्व्रणचूर्णं प्रलेपनम् |
 
प्रदेहाः सर्व एवैते कर्तव्याः सम्प्रसादनाः [१] ||९८||  
 
प्रदेहाः सर्व एवैते कर्तव्याः सम्प्रसादनाः [१] ||९८||  
 +
 
antaḥśarīrē [1] saṁśuddhē dōṣē tvaṅmāṁsasaṁśritē|  
 
antaḥśarīrē [1] saṁśuddhē dōṣē tvaṅmāṁsasaṁśritē|  
āditō vā'lpadōṣāṇāṁ kriyā bāhyā pravakṣyatē||71||  
+
āditō vā'lpadōṣāṇāṁ kriyā bāhyā pravakṣyatē||71||
 +
 
udumbaratvaṅmadhukaṁ padmakiñjalkamutpalam|  
 
udumbaratvaṅmadhukaṁ padmakiñjalkamutpalam|  
 
nāgapuṣpaṁ priyaṅguśca pradēhaḥ saghr̥tō hitaḥ||72||  
 
nāgapuṣpaṁ priyaṅguśca pradēhaḥ saghr̥tō hitaḥ||72||  
 +
 
nyagrōdhapādāstaruṇāḥ kadalīgarbhasaṁyutāḥ|  
 
nyagrōdhapādāstaruṇāḥ kadalīgarbhasaṁyutāḥ|  
 
bisagranthiśca lēpaḥ syācchatadhautaghr̥tāplutaḥ||73||  
 
bisagranthiśca lēpaḥ syācchatadhautaghr̥tāplutaḥ||73||  
 +
 
kālīyaṁ madhukaṁ hēma vanyaṁ candanapadmakau|  
 
kālīyaṁ madhukaṁ hēma vanyaṁ candanapadmakau|  
 
ēlā mr̥ṇālaṁ phalinī pralēpaḥ syāddhr̥tāplutaḥ||74||  
 
ēlā mr̥ṇālaṁ phalinī pralēpaḥ syāddhr̥tāplutaḥ||74||  
 +
 
śādvalaṁ ca mr̥ṇālaṁ ca śaṅkhaṁ candanamutpalam|  
 
śādvalaṁ ca mr̥ṇālaṁ ca śaṅkhaṁ candanamutpalam|  
 
vētasasya ca mūlāni pradēhaḥ syāt sataṇḍulaḥ||75||  
 
vētasasya ca mūlāni pradēhaḥ syāt sataṇḍulaḥ||75||  
 +
 
sārivā padmakiñjalkamuśīraṁ nīlamutpalam|  
 
sārivā padmakiñjalkamuśīraṁ nīlamutpalam|  
 
mañjiṣṭhā candanaṁ lōdhramabhayā ca pralēpanam||76||  
 
mañjiṣṭhā candanaṁ lōdhramabhayā ca pralēpanam||76||  
 +
 
naladaṁ ca harēṇuśca lōdhraṁ madhukapadmakau [2] |  
 
naladaṁ ca harēṇuśca lōdhraṁ madhukapadmakau [2] |  
 
dūrvā sarjarasaścaiva saghr̥taṁ syāt pralēpanam||77||  
 
dūrvā sarjarasaścaiva saghr̥taṁ syāt pralēpanam||77||  
 +
 
yāvakāḥ saktavaścaiva sarpiṣā saha yōjitāḥ|  
 
yāvakāḥ saktavaścaiva sarpiṣā saha yōjitāḥ|  
 
pradēhō madhukaṁ vīrā saghr̥tā yavasaktavaḥ||78||  
 
pradēhō madhukaṁ vīrā saghr̥tā yavasaktavaḥ||78||  
 +
 
balāmutpalaśālūkaṁ vīrāmagurucandanam|  
 
balāmutpalaśālūkaṁ vīrāmagurucandanam|  
 
kuryādālēpanaṁ vaidyō mr̥ṇālaṁ ca bisānvitam||79||  
 
kuryādālēpanaṁ vaidyō mr̥ṇālaṁ ca bisānvitam||79||  
 +
 
yavacūrṇaṁ samadhukaṁ saghr̥taṁ ca pralēpanam|  
 
yavacūrṇaṁ samadhukaṁ saghr̥taṁ ca pralēpanam|  
 
harēṇavō masurāśca samudgāḥ śvētaśālayaḥ||80||  
 
harēṇavō masurāśca samudgāḥ śvētaśālayaḥ||80||  
 +
 
pr̥thak pr̥thak pradēhāḥ syuḥ sarvē vā sarpiṣā saha|  
 
pr̥thak pr̥thak pradēhāḥ syuḥ sarvē vā sarpiṣā saha|  
 
padminīkardamaḥ śītō mauktikaṁ piṣṭamēva vā||81||  
 
padminīkardamaḥ śītō mauktikaṁ piṣṭamēva vā||81||  
 +
 
śaṅkhaḥ pravālaḥ śuktirvā gairikaṁ vā ghr̥tāplutam|  
 
śaṅkhaḥ pravālaḥ śuktirvā gairikaṁ vā ghr̥tāplutam|  
 
(pr̥thagētē pradēhāśca hitā jñēyā visarpiṇām [3] )|  
 
(pr̥thagētē pradēhāśca hitā jñēyā visarpiṇām [3] )|  
 
prapauṇḍarīkaṁ madhukaṁ balā śālūkamutpalam||82||  
 
prapauṇḍarīkaṁ madhukaṁ balā śālūkamutpalam||82||  
 +
 
nyagrōdhapatradugdhīkē saghr̥taṁ syāt pralēpanam|  
 
nyagrōdhapatradugdhīkē saghr̥taṁ syāt pralēpanam|  
 
bisāni ca mr̥ṇālaṁ ca saghr̥tāśca kaśērukāḥ||83||  
 
bisāni ca mr̥ṇālaṁ ca saghr̥tāśca kaśērukāḥ||83||  
 +
 
śatāvarīvidāryōśca kandau dhautaghr̥tāplutau|  
 
śatāvarīvidāryōśca kandau dhautaghr̥tāplutau|  
 
śaivālaṁ nalamūlāni gōjihvā vr̥ṣakarṇikā||84||  
 
śaivālaṁ nalamūlāni gōjihvā vr̥ṣakarṇikā||84||  
 +
 
indrāṇiśākaṁ saghr̥taṁ śirīṣatvagbalāghr̥tam [4] |  
 
indrāṇiśākaṁ saghr̥taṁ śirīṣatvagbalāghr̥tam [4] |  
 
nyagrōdhōdumbaraplakṣavētasāśvatthapallavaiḥ||85||  
 
nyagrōdhōdumbaraplakṣavētasāśvatthapallavaiḥ||85||  
 +
 
tvakkalkairbahusarpirbhiḥ śītairālēpanaṁ hitam|  
 
tvakkalkairbahusarpirbhiḥ śītairālēpanaṁ hitam|  
 
pradēhāḥ sarva ēvaitē vātapittōlbaṇē [5] śubhāḥ||86||  
 
pradēhāḥ sarva ēvaitē vātapittōlbaṇē [5] śubhāḥ||86||  
 +
 
sakaphē [6] tu pravakṣyāmi pradēhānaparān hitān|  
 
sakaphē [6] tu pravakṣyāmi pradēhānaparān hitān|  
 
triphalāṁ padmakōśīraṁ samaṅgāṁ karavīrakam||87||  
 
triphalāṁ padmakōśīraṁ samaṅgāṁ karavīrakam||87||  
 +
 
nalamūlānyanantāṁ ca pradēhamupakalpayēt|  
 
nalamūlānyanantāṁ ca pradēhamupakalpayēt|  
 
khadiraṁ saptaparṇaṁ ca mustāmāragvadhaṁ dhavam||88||  
 
khadiraṁ saptaparṇaṁ ca mustāmāragvadhaṁ dhavam||88||  
 +
 
kuraṇṭakaṁ dēvadāru dadyādālēpanaṁ bhiṣak|  
 
kuraṇṭakaṁ dēvadāru dadyādālēpanaṁ bhiṣak|  
 
āragvadhasya patrāṇi tvacaṁ ślēṣmātakasya ca||89||  
 
āragvadhasya patrāṇi tvacaṁ ślēṣmātakasya ca||89||  
 +
 
indrāṇiśākaṁ kākāhvāṁ śirīṣakusumāni ca|  
 
indrāṇiśākaṁ kākāhvāṁ śirīṣakusumāni ca|  
 
śaivālaṁ nalamūlāni vīrāṁ gandhapriyaṅgukām||90||  
 
śaivālaṁ nalamūlāni vīrāṁ gandhapriyaṅgukām||90||  
 +
 
triphalāṁ madhukaṁ vīrāṁ śirīṣakusumāni ca|  
 
triphalāṁ madhukaṁ vīrāṁ śirīṣakusumāni ca|  
 
prapauṇḍarīkaṁ hrībēraṁ dārvītvaṅmadhukaṁ balām||91||  
 
prapauṇḍarīkaṁ hrībēraṁ dārvītvaṅmadhukaṁ balām||91||  
 +
 
pr̥thagālēpanaṁ kuryāddvandvaśaḥ sarvaśō'pi vā|  
 
pr̥thagālēpanaṁ kuryāddvandvaśaḥ sarvaśō'pi vā|  
 
pradēhāḥ sarva ēvaitē dēyāḥ svalpaghr̥tāplutāḥ||92||  
 
pradēhāḥ sarva ēvaitē dēyāḥ svalpaghr̥tāplutāḥ||92||  
 +
 
vātapittōlbaṇē yē tu pradēhāstē ghr̥tādhikāḥ|  
 
vātapittōlbaṇē yē tu pradēhāstē ghr̥tādhikāḥ|  
 
ghr̥tēna śatadhautēna pradihyāt kēvalēna vā||93||  
 
ghr̥tēna śatadhautēna pradihyāt kēvalēna vā||93||  
 +
 
ghr̥tamaṇḍēna śītēna payasā madhukāmbunā|  
 
ghr̥tamaṇḍēna śītēna payasā madhukāmbunā|  
 
pañcavalkakaṣāyēṇa sēcayēcchītalēna vā||94||  
 
pañcavalkakaṣāyēṇa sēcayēcchītalēna vā||94||  
 +
 
vātāsr̥kpittabahulaṁ visarpaṁ bahuśō bhiṣak|  
 
vātāsr̥kpittabahulaṁ visarpaṁ bahuśō bhiṣak|  
 
sēcanāstē pradēhā yē ta ēva ghr̥tasādhanāḥ||95||  
 
sēcanāstē pradēhā yē ta ēva ghr̥tasādhanāḥ||95||  
 +
 
tē cūrṇayōgā vīsarpavraṇānāmavacūrṇanāḥ|  
 
tē cūrṇayōgā vīsarpavraṇānāmavacūrṇanāḥ|  
 
dūrvāsvarasasiddhaṁ ca ghr̥taṁ syādvraṇarōpaṇam||96||  
 
dūrvāsvarasasiddhaṁ ca ghr̥taṁ syādvraṇarōpaṇam||96||  
 +
 
dārvītvaṅmadhukaṁ lōdhraṁ kēśaraṁ cāvacūrṇanam|  
 
dārvītvaṅmadhukaṁ lōdhraṁ kēśaraṁ cāvacūrṇanam|  
 
paṭōlaḥ picumardaśca triphalā madhukōtpalē||97||  
 
paṭōlaḥ picumardaśca triphalā madhukōtpalē||97||  
 +
 
ētat prakṣālanaṁ sarpirvraṇacūrṇaṁ pralēpanam|98|
 
ētat prakṣālanaṁ sarpirvraṇacūrṇaṁ pralēpanam|98|
 +
 
antaHsharIre [1] saMshuddhe doShe tva~gmAMsasaMshrite|  
 
antaHsharIre [1] saMshuddhe doShe tva~gmAMsasaMshrite|  
 
Adito vA~alpadōṣaNAM kriyA bAhyA pravakShyate||71||  
 
Adito vA~alpadōṣaNAM kriyA bAhyA pravakShyate||71||  
 +
 
udumbaratva~gmadhukaM padmaki~jjalkamutpalam|  
 
udumbaratva~gmadhukaM padmaki~jjalkamutpalam|  
 
nAgapuShpaM priya~ggushca pradehaH saghRuto hitaH||72||  
 
nAgapuShpaM priya~ggushca pradehaH saghRuto hitaH||72||  
 +
 
nyagrodhapAdAstaruNAH kadalIgarbhasaMyutAH|  
 
nyagrodhapAdAstaruNAH kadalIgarbhasaMyutAH|  
 
bisagranthishca lepaH syAcchatadhautaghRutAplutaH||73||  
 
bisagranthishca lepaH syAcchatadhautaghRutAplutaH||73||  
 +
 
kAlIyaM madhukaM hema vanyaM candanapadmakau|  
 
kAlIyaM madhukaM hema vanyaM candanapadmakau|  
 
elA mRuNAlaM phalinI pralepaH syAddhRutAplutaH||74||  
 
elA mRuNAlaM phalinI pralepaH syAddhRutAplutaH||74||  
 +
 
shAdvalaM ca mRuNAlaM ca sha~gkhaM candanamutpalam|  
 
shAdvalaM ca mRuNAlaM ca sha~gkhaM candanamutpalam|  
 
vetasasya ca mUlAni pradehaH syAt sataNDulaH||75||  
 
vetasasya ca mUlAni pradehaH syAt sataNDulaH||75||  
 +
 
sArivA padmaki~jjalkamushIraM nIlamutpalam|  
 
sArivA padmaki~jjalkamushIraM nIlamutpalam|  
 
ma~jjiShThA candanaM lōdhramabhayA ca pralepanam||76||  
 
ma~jjiShThA candanaM lōdhramabhayA ca pralepanam||76||  
 +
 
naladaM ca hareNushca lōdhraM madhukapadmakau [2] |  
 
naladaM ca hareNushca lōdhraM madhukapadmakau [2] |  
 
dUrvA sarjarasashcaiva saghRutaM syAt pralepanam||77||  
 
dUrvA sarjarasashcaiva saghRutaM syAt pralepanam||77||  
 +
 
yAvakAH saktavashcaiva sarpiShA saha yojitAH|  
 
yAvakAH saktavashcaiva sarpiShA saha yojitAH|  
 
pradeho madhukaM vIrA saghRutA yavasaktavaH||78||  
 
pradeho madhukaM vIrA saghRutA yavasaktavaH||78||  
 +
 
balAmutpalashAlUkaM vIrAmagurucandanam|  
 
balAmutpalashAlUkaM vIrAmagurucandanam|  
 
kuryAdAlepanaM vaidyo mRuNAlaM ca bisAnvitam||79||  
 
kuryAdAlepanaM vaidyo mRuNAlaM ca bisAnvitam||79||  
 +
 
yavacUrNaM samadhukaM saghRutaM ca pralepanam|  
 
yavacUrNaM samadhukaM saghRutaM ca pralepanam|  
 
hareNavo masurAshca samudgAH shvetashAlayaH||80||  
 
hareNavo masurAshca samudgAH shvetashAlayaH||80||  
 +
 
pRuthak pRuthak pradehAH syuH sarve vA sarpiShA saha|  
 
pRuthak pRuthak pradehAH syuH sarve vA sarpiShA saha|  
 
padminIkardamaH shIto mauktikaM piShTameva vA||81||  
 
padminIkardamaH shIto mauktikaM piShTameva vA||81||  
 +
 
sha~gkhaH pravAlaH shuktirvA gairikaM vA ghRutAplutam|  
 
sha~gkhaH pravAlaH shuktirvA gairikaM vA ghRutAplutam|  
 
(pRuthagete pradehAshca hitA j~jeyA visarpiNAm [3] )|  
 
(pRuthagete pradehAshca hitA j~jeyA visarpiNAm [3] )|  
 
prapauNDarIkaM madhukaM balA shAlUkamutpalam||82||  
 
prapauNDarIkaM madhukaM balA shAlUkamutpalam||82||  
 +
 
nyagrodhapatradugdhIke saghRutaM syAt pralepanam|  
 
nyagrodhapatradugdhIke saghRutaM syAt pralepanam|  
 
bisAni ca mRuNAlaM ca saghRutAshca kasherukAH||83||  
 
bisAni ca mRuNAlaM ca saghRutAshca kasherukAH||83||  
 +
 
shatAvarIvidAryoshca kandau dhautaghRutAplutau|  
 
shatAvarIvidAryoshca kandau dhautaghRutAplutau|  
 
shaivAlaM nalamUlAni gojihvA vRuShakarNikA||84||  
 
shaivAlaM nalamUlAni gojihvA vRuShakarNikA||84||  
 +
 
indrANishAkaM saghRutaM shirIShatvagbalAghRutam [4] |  
 
indrANishAkaM saghRutaM shirIShatvagbalAghRutam [4] |  
 
nyagrodhodumbaraplakShavetasAshvatthapallavaiH||85||  
 
nyagrodhodumbaraplakShavetasAshvatthapallavaiH||85||  
 +
 
tvakkalkairbahusarpirbhiH shItairAlepanaM hitam|  
 
tvakkalkairbahusarpirbhiH shItairAlepanaM hitam|  
 
pradehAH sarva evaite vātapittolbaNe [5] shubhAH||86||  
 
pradehAH sarva evaite vātapittolbaNe [5] shubhAH||86||  
 +
 
sakaphe [6] tu pravakShyAmi pradehAnaparAn hitAn|  
 
sakaphe [6] tu pravakShyAmi pradehAnaparAn hitAn|  
 
triphalAM padmakoshIraM sama~ggAM karavIrakam||87||  
 
triphalAM padmakoshIraM sama~ggAM karavIrakam||87||  
 +
 
nalamUlAnyanantAM ca pradehamupakalpayet|  
 
nalamUlAnyanantAM ca pradehamupakalpayet|  
 
khadiraM saptaparNaM ca mustāmAragvadhaM dhavam||88||  
 
khadiraM saptaparNaM ca mustāmAragvadhaM dhavam||88||  
 +
 
kuraNTakaM devadAru dadyAdAlepanaM bhiShak|  
 
kuraNTakaM devadAru dadyAdAlepanaM bhiShak|  
 
Aragvadhasya patrANi tvacaM shleShmAtakasya ca||89||  
 
Aragvadhasya patrANi tvacaM shleShmAtakasya ca||89||  
 +
 
indrANishAkaM kAkAhvAM shirIShakusumAni ca|  
 
indrANishAkaM kAkAhvAM shirIShakusumAni ca|  
 
shaivAlaM nalamUlAni vIrAM gandhapriya~ggukAm||90||  
 
shaivAlaM nalamUlAni vIrAM gandhapriya~ggukAm||90||  
 +
 
triphalAM madhukaM vIrAM shirIShakusumAni ca|  
 
triphalAM madhukaM vIrAM shirIShakusumAni ca|  
 
prapauNDarIkaM hrIberaM dArvItva~gmadhukaM balAm||91||  
 
prapauNDarIkaM hrIberaM dArvItva~gmadhukaM balAm||91||  
 +
 
pRuthagAlepanaM kuryAddvandvashaH sarvasho~api vA|  
 
pRuthagAlepanaM kuryAddvandvashaH sarvasho~api vA|  
 
pradehAH sarva evaite deyAH svalpaghRutAplutAH||92||  
 
pradehAH sarva evaite deyAH svalpaghRutAplutAH||92||  
 +
 
vātapittolbaNe ye tu pradehAste ghRutAdhikAH|  
 
vātapittolbaNe ye tu pradehAste ghRutAdhikAH|  
 
ghRutena shatadhautena pradihyAt kevalena vA||93||  
 
ghRutena shatadhautena pradihyAt kevalena vA||93||  
 +
 
ghRutamaNDena shItena payasA madhukAmbunA|  
 
ghRutamaNDena shItena payasA madhukAmbunA|  
 
pa~jcavalkakaShAyeNa secayecchItalena vA||94||  
 
pa~jcavalkakaShAyeNa secayecchItalena vA||94||  
 +
 
vātasRukpittabahulaM visarpaM bahusho bhiShak|  
 
vātasRukpittabahulaM visarpaM bahusho bhiShak|  
 
secanAste pradehA ye ta eva ghRutasAdhanAH||95||  
 
secanAste pradehA ye ta eva ghRutasAdhanAH||95||  
 +
 
te cUrNayōga vIsarpavraNAnAmavacUrNanAH|  
 
te cUrNayōga vIsarpavraNAnAmavacUrNanAH|  
 
dUrvAsvarasasiddhaM ca ghRutaM syAdvraNaropaNam||96||  
 
dUrvAsvarasasiddhaM ca ghRutaM syAdvraNaropaNam||96||  
 +
 
dArvItva~gmadhukaM lōdhraM kesharaM cAvacUrNanam|  
 
dArvItva~gmadhukaM lōdhraM kesharaM cAvacUrNanam|  
 
patōlaH picumardashca triphalA madhukotpale||97||  
 
patōlaH picumardashca triphalA madhukotpale||97||  
 +
 
etat prakShAlanaM sarpirvraNacUrNaM pralepanam|98|  
 
etat prakShAlanaM sarpirvraNacUrNaM pralepanam|98|  
After the body is cleansed internally (systemic) and morbid dosha remains in the skin and flesh (external tissues), or dosha morbidity is little, the external treatment to be carried out will now be described.  
+
 
The bark of udumbara (Ficus glomerata), madhuka (Glycyrrhiza glabra Linn), padmakinjalka (Prunas cerasoides), utpala (Nymphaea nouchali), nagapuspa (Mesua ferrea Linn) and priyangu (Callicarpa macrophylla) mixed with ghee and applied externally as pradeha and is beneficial.  
+
After the body is cleansed internally (systemic) and morbid ''dosha'' remains in the skin and flesh (external tissues), or ''dosha'' morbidity is little, the external treatment to be carried out will now be described.  
 +
 
 +
The bark of ''udumbara'' (Ficus glomerata), madhuka (Glycyrrhiza glabra Linn), padmakinjalka (Prunas cerasoides), utpala (Nymphaea nouchali), nagapuspa (Mesua ferrea Linn) and priyangu (Callicarpa macrophylla) mixed with ghee and applied externally as pradeha and is beneficial.  
 
The tender adventitious roots of nyagrodha (Ficus bengalensis Linn), pith of kadali (Musa paradisiaca Linn.) and rhizome of lotus should be mixed with ghee washed hundred times and is applied externally as a lepa.  
 
The tender adventitious roots of nyagrodha (Ficus bengalensis Linn), pith of kadali (Musa paradisiaca Linn.) and rhizome of lotus should be mixed with ghee washed hundred times and is applied externally as a lepa.  
 
The kaliyaka (Santalum album Linn), madhuka (Glycyrrhiza glabra Linn), hema (calophyllum inophyllum), vanya (cyperus esculentus), candana (Santalum album Linn), padmaka (Prunas cerasoides), ela (Elettaria cardamomum), mrnala (Nelumbo nucifera) and phalini (Callicarpa macrophylla) should be mixed with ghee and is applied externally as a pralepa.  
 
The kaliyaka (Santalum album Linn), madhuka (Glycyrrhiza glabra Linn), hema (calophyllum inophyllum), vanya (cyperus esculentus), candana (Santalum album Linn), padmaka (Prunas cerasoides), ela (Elettaria cardamomum), mrnala (Nelumbo nucifera) and phalini (Callicarpa macrophylla) should be mixed with ghee and is applied externally as a pralepa.  

Navigation menu