Changes

Jump to navigation Jump to search
65 bytes added ,  14:22, 1 April 2018
Line 498: Line 498:  
 
 
तत्र साध्यानां साधनमनुव्याख्यास्यामः ||४३||  
 
तत्र साध्यानां साधनमनुव्याख्यास्यामः ||४३||  
 +
 
लङ्घनोल्लेखने शस्ते तिक्तकानां च सेवनम् |  
 
लङ्घनोल्लेखने शस्ते तिक्तकानां च सेवनम् |  
कफस्थानगते सामे रूक्षशीतैः प्रलेपयेत् ||४४||  
+
कफस्थानगते सामे रूक्षशीतैः प्रलेपयेत् ||४४||
 +
 
पित्तस्थानगतेऽप्येतत् सामे कुर्याच्चिकित्सितम् |  
 
पित्तस्थानगतेऽप्येतत् सामे कुर्याच्चिकित्सितम् |  
 
शोणितस्यावसेकं च विरेकं च विशेषतः ||४५||  
 
शोणितस्यावसेकं च विरेकं च विशेषतः ||४५||  
 +
 
मारुताशयसम्भूतेऽप्यादितः स्याद्विरूक्षणम् |  
 
मारुताशयसम्भूतेऽप्यादितः स्याद्विरूक्षणम् |  
 
रक्तपित्तान्वयेऽप्यादौ स्नेहनं न हितं मतम् ||४६||  
 
रक्तपित्तान्वयेऽप्यादौ स्नेहनं न हितं मतम् ||४६||  
 +
 
वातोल्बणे तिक्तघृतं पैत्तिके च प्रशस्यते |  
 
वातोल्बणे तिक्तघृतं पैत्तिके च प्रशस्यते |  
 
लघुदोषे, महादोषे पैत्तिके स्याद्विरेचनम् ||४७||  
 
लघुदोषे, महादोषे पैत्तिके स्याद्विरेचनम् ||४७||  
 +
 
न घृतं बहुदोषाय देयं यन्न [१] विरेचयेत् |  
 
न घृतं बहुदोषाय देयं यन्न [१] विरेचयेत् |  
 
तेन दोषो ह्युपष्टब्धस्त्वङ्मांसरुधिरं पचेत् ||४८||  
 
तेन दोषो ह्युपष्टब्धस्त्वङ्मांसरुधिरं पचेत् ||४८||  
 +
 
तस्माद्विरेकमेवादौ शस्तं विद्याद्विसर्पिणः |  
 
तस्माद्विरेकमेवादौ शस्तं विद्याद्विसर्पिणः |  
 
रुधिरस्यावसेकं च तद्ध्यस्याश्रयसञ्ज्ञितम् ||४९||
 
रुधिरस्यावसेकं च तद्ध्यस्याश्रयसञ्ज्ञितम् ||४९||
 +
 
tatra sādhyānāṁ sādhanamanuvyākhyāsyāmaḥ||43||  
 
tatra sādhyānāṁ sādhanamanuvyākhyāsyāmaḥ||43||  
 +
 
laṅghanōllēkhanē śastē tiktakānāṁ ca sēvanam|  
 
laṅghanōllēkhanē śastē tiktakānāṁ ca sēvanam|  
 
kaphasthānagatē sāmē rūkṣaśītaiḥ pralēpayēt||44||  
 
kaphasthānagatē sāmē rūkṣaśītaiḥ pralēpayēt||44||  
 +
 
pittasthānagatē'pyētat sāmē kuryāccikitsitam|  
 
pittasthānagatē'pyētat sāmē kuryāccikitsitam|  
śōṇitasyāvasēkaṁ ca virēkaṁ ca viśēṣataḥ||45||  
+
śōṇitasyāvasēkaṁ ca virēkaṁ ca viśēṣataḥ||45||
 +
 
mārutāśayasambhūtē'pyāditaḥ syādvirūkṣaṇam|  
 
mārutāśayasambhūtē'pyāditaḥ syādvirūkṣaṇam|  
 
raktapittānvayē'pyādau snēhanaṁ na hitaṁ matam||46||  
 
raktapittānvayē'pyādau snēhanaṁ na hitaṁ matam||46||  
 +
 
vātōlbaṇē tiktaghr̥taṁ paittikē ca praśasyatē|  
 
vātōlbaṇē tiktaghr̥taṁ paittikē ca praśasyatē|  
 
laghudōṣē, mahādōṣē paittikē syādvirēcanam||47||  
 
laghudōṣē, mahādōṣē paittikē syādvirēcanam||47||  
 +
 
na ghr̥taṁ bahudōṣāya dēyaṁ yanna [1] virēcayēt|  
 
na ghr̥taṁ bahudōṣāya dēyaṁ yanna [1] virēcayēt|  
 
tēna dōṣō hyupaṣṭabdhastvaṅmāṁsarudhiraṁ pacēt||48||  
 
tēna dōṣō hyupaṣṭabdhastvaṅmāṁsarudhiraṁ pacēt||48||  
 +
 
tasmādvirēkamēvādau śastaṁ vidyādvisarpiṇaḥ|  
 
tasmādvirēkamēvādau śastaṁ vidyādvisarpiṇaḥ|  
 
rudhirasyāvasēkaṁ ca taddhyasyāśrayasañjñitam||49||  
 
rudhirasyāvasēkaṁ ca taddhyasyāśrayasañjñitam||49||  
 +
 
tatra sAdhyAnAM sAdhanamanuvyAkhyAsyAmaH||43||  
 
tatra sAdhyAnAM sAdhanamanuvyAkhyAsyAmaH||43||  
 +
 
la~gghanollekhane shaste tiktakAnAM ca sevanam|  
 
la~gghanollekhane shaste tiktakAnAM ca sevanam|  
 
kaphasthAnagate sAme rūkṣashItaiH pralepayet||44||  
 
kaphasthAnagate sAme rūkṣashItaiH pralepayet||44||  
 +
 
pittasthAnagate~apyetat sAme kuryAccikitsitam|  
 
pittasthAnagate~apyetat sAme kuryAccikitsitam|  
 
shoNitasyAvasekaM ca virekaM ca visheShataH||45||  
 
shoNitasyAvasekaM ca virekaM ca visheShataH||45||  
 +
 
mArutAshayasambhUte~apyAditaH syAdvirūkṣaNam|  
 
mArutAshayasambhUte~apyAditaH syAdvirūkṣaNam|  
raktapittAnvaye~apyAdau snehanaM na hitaM matam||46||  
+
raktapittAnvaye~apyAdau snehanaM na hitaM matam||46||
 +
 
vAtolbaNe tiktaghRutaM paittike ca prashasyate|  
 
vAtolbaNe tiktaghRutaM paittike ca prashasyate|  
laghudoShe, mahAdoShe paittike syAdvirecanam||47||  
+
laghudoShe, mahAdoShe paittike syAdvirecanam||47||
 +
 
na ghRutaM bahudōṣaya deyaM yanna [1] virecayet|  
 
na ghRutaM bahudōṣaya deyaM yanna [1] virecayet|  
 
tena doSho hyupaShTabdhastva~gmAMsarudhiraM pacet||48||  
 
tena doSho hyupaShTabdhastva~gmAMsarudhiraM pacet||48||  
 +
 
tasmAdvirekamevAdau shastaM vidyAdvisarpiNaH|  
 
tasmAdvirekamevAdau shastaM vidyAdvisarpiNaH|  
 
rudhirasyAvasekaM ca taddhyasyAshrayasa~jj~jitam||49||  
 
rudhirasyAvasekaM ca taddhyasyAshrayasa~jj~jitam||49||  
Now the treatment of the curable varieties of visarpa will be described.  
+
 
If the visarpa is caused with ama dosha (dosha in the state of incomplete transformation) and is located in kaphasthana (in thorax and upper body parts), then langhana (fasting therapy), vamana (emesis) therapy, tikta (bitter) drugs internally and application of paste of drugs with dry and cold properties externally is beneficial.  
+
Now the treatment of the curable varieties of ''visarpa'' will be described.  
The same treatment should be adopted in case of association of ama and location in pitta sthana (abdomen and middle parts of body). In addition, raktamokshana (blood letting) and virechana (purgation therapy) are specially indicated.  
+
 
 +
If the ''visarpa'' is caused with ''ama dosha'' (''dosha'' in the state of incomplete transformation) and is located in ''kaphasthana'' (in thorax and upper body parts), then ''langhana'' (fasting therapy), ''vamana'' (emesis) therapy, ''tikta'' (bitter) drugs internally and application of paste of drugs with dry and cold properties externally is beneficial.  
 +
 
 +
The same treatment should be adopted in case of association of ''ama'' and location in ''pitta sthana'' (abdomen and middle parts of body).  
 +
 
 +
In addition, raktamokshana (blood letting) and virechana (purgation therapy) are specially indicated.  
 
If sama (with ama dosha) visarpa is arouse from vatashaya (pelvis and lower part of body) ununctuous measures are indicated in the beginning. Even in association with rakta-pitta uncting measure is not regarded as beneficial in the beginning.  
 
If sama (with ama dosha) visarpa is arouse from vatashaya (pelvis and lower part of body) ununctuous measures are indicated in the beginning. Even in association with rakta-pitta uncting measure is not regarded as beneficial in the beginning.  
 
In vataja visarpa and paittika visarpa of mild aggravated dosha tiktaka ghritam is beneficial. But if the pitta dosha is excessively aggravated then virechana should be given.  
 
In vataja visarpa and paittika visarpa of mild aggravated dosha tiktaka ghritam is beneficial. But if the pitta dosha is excessively aggravated then virechana should be given.  

Navigation menu