Changes

Jump to navigation Jump to search
33 bytes added ,  13:36, 1 April 2018
Line 397: Line 397:  
tasya rūpāṇi- śītakaḥ śītajvarō gauravaṁ nidrā tandrā'rōcakō madhurāsyatvamāsyōpalēpō niṣṭhīvikāchardirālasyaṁ staimityamagnināśō daurbalyaṁ ca, yasmiṁścāvakāśē visarpō'nusarpati sō'vakāśaḥśvayathumān pāṇḍurnātiraktaḥ snēhasuptistambhagauravairanvitō'lpavēdanaḥkr̥cchrapākaiścirakāribhirbahulatvagupalēpaiḥ sphōṭaḥ śvētapāṇḍubhiranubadhyatē, prabhinnastu śvētaṁpicchilaṁ tantumaddhanamanubaddhaṁ snigdhamāsrāvaṁ sravati, ūrdhvaṁ ca gurubhiḥsthirairjālāvātataiḥ snigdhairbahulatvagupalēpairvraṇairanubadhyatē'nuṣaṅgī ca bhavati,śvētanakhanayanavadanatvaṅmūtravarcastvaṁ, nidānōktāni cāsya nōpaśēratē viparītāni cōpaśērata itiślēṣmavisarpaḥ||34||  
 
tasya rūpāṇi- śītakaḥ śītajvarō gauravaṁ nidrā tandrā'rōcakō madhurāsyatvamāsyōpalēpō niṣṭhīvikāchardirālasyaṁ staimityamagnināśō daurbalyaṁ ca, yasmiṁścāvakāśē visarpō'nusarpati sō'vakāśaḥśvayathumān pāṇḍurnātiraktaḥ snēhasuptistambhagauravairanvitō'lpavēdanaḥkr̥cchrapākaiścirakāribhirbahulatvagupalēpaiḥ sphōṭaḥ śvētapāṇḍubhiranubadhyatē, prabhinnastu śvētaṁpicchilaṁ tantumaddhanamanubaddhaṁ snigdhamāsrāvaṁ sravati, ūrdhvaṁ ca gurubhiḥsthirairjālāvātataiḥ snigdhairbahulatvagupalēpairvraṇairanubadhyatē'nuṣaṅgī ca bhavati,śvētanakhanayanavadanatvaṅmūtravarcastvaṁ, nidānōktāni cāsya nōpaśēratē viparītāni cōpaśērata itiślēṣmavisarpaḥ||34||  
   −
Kapha excessively accumulated due to intake of sweet, sour, salt, unctuous and heavy foods, and also by excessive sleep, vitiates the susceptible body elements and spreads with slow speed in the body.  
+
''Kapha'' excessively accumulated due to intake of sweet, sour, salt, unctuous and heavy foods, and also by excessive sleep, vitiates the susceptible body elements and spreads with slow speed in the body.  
Its signs and symptoms are chills, fever with chills, heaviness, excess sleep, drowsiness, adherence of sticky material in the mouth, excess spitting, vomiting, lassitude, timidity, loss of appetite and prostration. The region where the disease spreads becomes oedematous, pallor or slight red, unctuous, numbness, rigidness, heaviness and slight pain. It suppurates hardly and chronic in nature. It is studded with eruptions which are covered with a thick skin and having white pale colour. When burst, they discharge white, slimy, fibrinous, dense, sticky and viscid discharge from it. Thereafter it is followed by the ulcers which are heavy, deep seated, surrounded by capillary network, unctuous and covered with many skin scabs. These ulcers are chronic in nature. The nails, eyes, face, skin, urine and faces of the patient appear pale. The etiological factors do no suit and the contrary ones suit the patient. This is kaphaja visarpa. (33-34)
+
 
Etio-pathogeneis and clinical features of vata-pitta dominant agni visarpa:
+
Its signs and symptoms are chills, fever with chills, heaviness, excess sleep, drowsiness, adherence of sticky material in the mouth, excess spitting, vomiting, lassitude, timidity, loss of appetite and prostration. The region where the disease spreads becomes edematous, pallor or slight red, unctuous, numbness, rigidness, heaviness and slight pain. It suppurates hardly and chronic in nature. It is studded with eruptions which are covered with a thick skin and having white pale color. When burst, they discharge white, slimy, fibrinous, dense, sticky and viscid discharge from it. Thereafter it is followed by the ulcers which are heavy, deep seated, surrounded by capillary network, unctuous and covered with many skin scabs. These ulcers are chronic in nature. The nails, eyes, face, skin, urine and faces of the patient appear pale. The etiological factors do no suit and the contrary ones suit the patient. This is ''kaphaja visarpa''. [33-34]
 +
 
 +
==== Etio-pathogenesis and clinical features of ''vata-pitta'' dominant ''agni visarpa'' ====
 +
 
 
वातपित्तं प्रकुपितमतिमात्रं स्वहेतुभिः |  
 
वातपित्तं प्रकुपितमतिमात्रं स्वहेतुभिः |  
 
परस्परं लब्धबलं दहद्गात्रं विसर्पति ||३५||  
 
परस्परं लब्धबलं दहद्गात्रं विसर्पति ||३५||  
तदुपतापादातुरः सर्वशरीरमङ्गारैरिवाकीर्यमाणं मन्यते, छर्द्यतीसारमूर्च्छादाहमोहज्वरतमकारोचकास्थिसन्धिभेदतृष्णाविपाकाङ्गभेदादिभिश्चाभिभूयते, यं यं चावकाशं विसर्पोऽनुसर्पति सोऽवकाशः शान्ताङ्गारप्रकाशोऽतिरक्तो वा भवति, अग्निदग्धप्रकारैश्च स्फोटैरुपचीयते, स शीघ्रगत्वादाश्वेव मर्मानुसारी भवति, मर्मणि चोपतप्ते पवनोऽतिबलो भिनत्त्यङ्गान्यतिमात्रं प्रमोहयति सञ्ज्ञां, हिक्काश्वासौ जनयति, नाशयति निद्रां, स नष्टनिद्रः प्रमूढसञ्ज्ञो व्यथितचेता न क्वचन सुखमुपलभते, अरतिपरीतः स्थानादासनाच्छय्यां क्रान्तुमिच्छति, क्लिष्टभूयिष्ठश्चाशु निद्रां भजति, दुर्बलो दुःखप्रबोधश्च भवति; तमेवंविधमग्निविसर्पपरीतमचिकित्स्यं विद्यात् ||३६||  
+
 
 +
तदुपतापादातुरः सर्वशरीरमङ्गारैरिवाकीर्यमाणं मन्यते, छर्द्यतीसारमूर्च्छादाहमोहज्वरतमकारोचकास्थिसन्धिभेदतृष्णाविपाकाङ्गभेदादिभिश्चाभिभूयते, यं यं चावकाशं विसर्पोऽनुसर्पति सोऽवकाशः शान्ताङ्गारप्रकाशोऽतिरक्तो वा भवति, अग्निदग्धप्रकारैश्च स्फोटैरुपचीयते, स शीघ्रगत्वादाश्वेव मर्मानुसारी भवति, मर्मणि चोपतप्ते पवनोऽतिबलो भिनत्त्यङ्गान्यतिमात्रं प्रमोहयति सञ्ज्ञां, हिक्काश्वासौ जनयति, नाशयति निद्रां, स नष्टनिद्रः प्रमूढसञ्ज्ञो व्यथितचेता न क्वचन सुखमुपलभते, अरतिपरीतः स्थानादासनाच्छय्यां क्रान्तुमिच्छति, क्लिष्टभूयिष्ठश्चाशु निद्रां भजति, दुर्बलो दुःखप्रबोधश्च भवति; तमेवंविधमग्निविसर्पपरीतमचिकित्स्यं विद्यात् ||३६||
 +
 
vātapittaṁ prakupitamatimātraṁ svahētubhiḥ|  
 
vātapittaṁ prakupitamatimātraṁ svahētubhiḥ|  
 
parasparaṁ labdhabalaṁ dahadgātraṁ visarpati||35||
 
parasparaṁ labdhabalaṁ dahadgātraṁ visarpati||35||
 +
 
tadupatāpādāturaḥ sarvaśarīramaṅgārairivākīryamāṇaṁ manyatē,chardyatīsāramūrcchādāhamōhajvaratamakārōcakāsthisandhibhēdatr̥ṣṇāvipākāṅgabhēdādibhiścābhibhūyatē,yaṁ yaṁ cāvakāśaṁ visarpō'nusarpati sō'vakāśaḥ śāntāṅgāraprakāśō'tiraktō vā bhavati,agnidagdhaprakāraiśca sphōṭairupacīyatē, sa śīghragatvādāśvēva marmānusārī bhavati, marmaṇi cōpataptēpavanō'tibalō bhinattyaṅgānyatimātraṁ pramōhayati sañjñāṁ, hikkāśvāsau janayati, nāśayati nidrāṁ, sanaṣṭanidraḥ pramūḍhasañjñō vyathitacētā na kvacana sukhamupalabhatē, aratiparītaḥsthānādāsanācchayyāṁ krāntumicchati, kliṣṭabhūyiṣṭhaścāśu nidrāṁ bhajati, durbalō duḥkhaprabōdhaścabhavati; tamēvaṁvidhamagnivisarpaparītamacikitsyaṁ vidyāt||36||
 
tadupatāpādāturaḥ sarvaśarīramaṅgārairivākīryamāṇaṁ manyatē,chardyatīsāramūrcchādāhamōhajvaratamakārōcakāsthisandhibhēdatr̥ṣṇāvipākāṅgabhēdādibhiścābhibhūyatē,yaṁ yaṁ cāvakāśaṁ visarpō'nusarpati sō'vakāśaḥ śāntāṅgāraprakāśō'tiraktō vā bhavati,agnidagdhaprakāraiśca sphōṭairupacīyatē, sa śīghragatvādāśvēva marmānusārī bhavati, marmaṇi cōpataptēpavanō'tibalō bhinattyaṅgānyatimātraṁ pramōhayati sañjñāṁ, hikkāśvāsau janayati, nāśayati nidrāṁ, sanaṣṭanidraḥ pramūḍhasañjñō vyathitacētā na kvacana sukhamupalabhatē, aratiparītaḥsthānādāsanācchayyāṁ krāntumicchati, kliṣṭabhūyiṣṭhaścāśu nidrāṁ bhajati, durbalō duḥkhaprabōdhaścabhavati; tamēvaṁvidhamagnivisarpaparītamacikitsyaṁ vidyāt||36||
 +
 
vātapittaM prakupitamatimAtraM svahetubhiH|  
 
vātapittaM prakupitamatimAtraM svahetubhiH|  
 
parasparaM labdhabalaM dahadgAtraM visarpati||35||  
 
parasparaM labdhabalaM dahadgAtraM visarpati||35||  
 +
 
tadupatApAdAturaH sarvasharIrama~ggArairivAkIryamANaM manyate,chardyatIsAramUrcchAdAhamohajvaratamakArocakAsthisandhibhedatRuShNAvipAkA~ggabhedAdibhishcAbhibhUyate,yaM yaM cAvakAshaM visarpo~anusarpati so~avakAshaH shAntA~ggAraprakAsho~atirakto vA bhavati,agnidagdhaprakAraishca sphoTairupacIyate, sa shIghragatvAdAshveva marmAnusArI bhavati, marmaNi copataptepavano~atibalo bhinattya~ggAnyatimAtraM pramohayati sa~jj~jAM, hikkAshvAsau janayati, nAshayati nidrAM, sanaShTanidraH pramUDhasa~jj~jo vyathitacetA na kvacana sukhamupalabhate, aratiparItaH sthAnAdAsanAcchayyAMkrAntumicchati, kliShTabhUyiShThashcAshu nidrAM bhajati, durbalo duHkhaprabodhashca bhavati;tamevaMvidhamagnivisarpaparItamacikitsyaM vidyAt||36||  
 
tadupatApAdAturaH sarvasharIrama~ggArairivAkIryamANaM manyate,chardyatIsAramUrcchAdAhamohajvaratamakArocakAsthisandhibhedatRuShNAvipAkA~ggabhedAdibhishcAbhibhUyate,yaM yaM cAvakAshaM visarpo~anusarpati so~avakAshaH shAntA~ggAraprakAsho~atirakto vA bhavati,agnidagdhaprakAraishca sphoTairupacIyate, sa shIghragatvAdAshveva marmAnusArI bhavati, marmaNi copataptepavano~atibalo bhinattya~ggAnyatimAtraM pramohayati sa~jj~jAM, hikkAshvAsau janayati, nAshayati nidrAM, sanaShTanidraH pramUDhasa~jj~jo vyathitacetA na kvacana sukhamupalabhate, aratiparItaH sthAnAdAsanAcchayyAMkrAntumicchati, kliShTabhUyiShThashcAshu nidrAM bhajati, durbalo duHkhaprabodhashca bhavati;tamevaMvidhamagnivisarpaparItamacikitsyaM vidyAt||36||  
 +
 
When vāta-pitta vitiated severely due to their respective etiological factors and strengthened mutually, spreads producing severe burning pain in the body.  
 
When vāta-pitta vitiated severely due to their respective etiological factors and strengthened mutually, spreads producing severe burning pain in the body.  
 
The patient affected with this type of visarpa feels as if his body is sprinkled with flaming coals. He suffers from vomiting, diarrhea, fainting, burning sensation, disturbed consciousness, fever, feeling of darkness, anorexia, breaking pain in bones and joints, morbid thirst, indigestion, breaking body pain etc. The part where the disease spreads looks like extinguished charcoal or blood like red, affected region gets covered with blisters like those caused by burns. Due to its rapid progress, it soon spreads to vital regions. When the vital parts gets affected, the vata which is excessively aggravated causes extensive disintegration of the tissues and leads to disturbed consciousness, produces hiccup, dyspnea and insomnia. That sleepless patient with disturbed consciousness and miserable mind does not get relief anywhere. He becomes restless in standing, seating and desires to lie on bed, thus exceedingly exhausted due to pain soon falls into deep sleep. Being debilitated, he is aroused from this state with difficulty. One suffering from agni-visarpa is to be regarded as incurable.(35-36)  
 
The patient affected with this type of visarpa feels as if his body is sprinkled with flaming coals. He suffers from vomiting, diarrhea, fainting, burning sensation, disturbed consciousness, fever, feeling of darkness, anorexia, breaking pain in bones and joints, morbid thirst, indigestion, breaking body pain etc. The part where the disease spreads looks like extinguished charcoal or blood like red, affected region gets covered with blisters like those caused by burns. Due to its rapid progress, it soon spreads to vital regions. When the vital parts gets affected, the vata which is excessively aggravated causes extensive disintegration of the tissues and leads to disturbed consciousness, produces hiccup, dyspnea and insomnia. That sleepless patient with disturbed consciousness and miserable mind does not get relief anywhere. He becomes restless in standing, seating and desires to lie on bed, thus exceedingly exhausted due to pain soon falls into deep sleep. Being debilitated, he is aroused from this state with difficulty. One suffering from agni-visarpa is to be regarded as incurable.(35-36)  

Navigation menu