Changes

Jump to navigation Jump to search
Line 155: Line 155:     
ततः शोणितजा रोगाः प्रजायन्ते पृथग्विधाः|  
 
ततः शोणितजा रोगाः प्रजायन्ते पृथग्विधाः|  
 +
 
मुखपाकोऽक्षिरागश्च  पूतिघ्राणास्यगन्धिता||११||  
 
मुखपाकोऽक्षिरागश्च  पूतिघ्राणास्यगन्धिता||११||  
    
गुल्मोपकुशवीसर्परक्तपित्तप्रमीलकाः|  
 
गुल्मोपकुशवीसर्परक्तपित्तप्रमीलकाः|  
 +
 
विद्रधी रक्तमेहश्च प्रदरो वातशोणितम्||१२||  
 
विद्रधी रक्तमेहश्च प्रदरो वातशोणितम्||१२||  
    
वैवर्ण्यमग्निसादश्च पिपासा गुरुगात्रता|  
 
वैवर्ण्यमग्निसादश्च पिपासा गुरुगात्रता|  
 +
 
सन्तापश्चातिदौर्बल्यमरुचिः शिरसश्च रुक्||१३||  
 
सन्तापश्चातिदौर्बल्यमरुचिः शिरसश्च रुक्||१३||  
    
विदाहश्चान्नपानस्य तिक्ताम्लोद्गिरणं क्लमः|  
 
विदाहश्चान्नपानस्य तिक्ताम्लोद्गिरणं क्लमः|  
 +
 
क्रोधप्रचुरता बुद्धेः सम्मोहो लवणास्यता||१४||  
 
क्रोधप्रचुरता बुद्धेः सम्मोहो लवणास्यता||१४||  
    
स्वेदः शरीरदौर्गन्ध्यं मदः कम्पः स्वरक्षयः|  
 
स्वेदः शरीरदौर्गन्ध्यं मदः कम्पः स्वरक्षयः|  
 +
 
तन्द्रानिद्रातियोगश्च तमसश्चातिदर्शनम्||१५||  
 
तन्द्रानिद्रातियोगश्च तमसश्चातिदर्शनम्||१५||  
    
कण्ड्वरुःकोठपिडकाकुष्ठचर्मदलादयः|  
 
कण्ड्वरुःकोठपिडकाकुष्ठचर्मदलादयः|  
 +
 
विकाराः सर्व एवैते विज्ञेयाः शोणिताश्रयाः||१६||  
 
विकाराः सर्व एवैते विज्ञेयाः शोणिताश्रयाः||१६||  
    
शीतोष्णस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः|  
 
शीतोष्णस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः|  
 +
 
सम्यक् साध्या न सिध्यन्ति रक्तजांस्तान् विभावयेत्||१७||
 
सम्यक् साध्या न सिध्यन्ति रक्तजांस्तान् विभावयेत्||१७||
    
tataḥ śōṇitajā rōgāḥ prajāyantē pr̥thagvidhāḥ|  
 
tataḥ śōṇitajā rōgāḥ prajāyantē pr̥thagvidhāḥ|  
mukhapākō'kṣirāgaśca pūtighrāṇāsyagandhitā||11||  
+
 
 +
mukhapākō'kṣirāgaśca pūtighrāṇāsyagandhitā||11||  
    
gulmōpakuśavīsarparaktapittapramīlakāḥ|  
 
gulmōpakuśavīsarparaktapittapramīlakāḥ|  
 +
 
vidradhī raktamēhaśca pradarō vātaśōṇitam||12||  
 
vidradhī raktamēhaśca pradarō vātaśōṇitam||12||  
    
vaivarṇyamagnisādaśca pipāsā gurugātratā|  
 
vaivarṇyamagnisādaśca pipāsā gurugātratā|  
 +
 
santāpaścātidaurbalyamaruciḥ śirasaśca ruk||13||  
 
santāpaścātidaurbalyamaruciḥ śirasaśca ruk||13||  
    
vidāhaścānnapānasya tiktāmlōdgiraṇaṁ klamaḥ|  
 
vidāhaścānnapānasya tiktāmlōdgiraṇaṁ klamaḥ|  
 +
 
krōdhapracuratā buddhēḥ sammōhō lavaṇāsyatā||14||  
 
krōdhapracuratā buddhēḥ sammōhō lavaṇāsyatā||14||  
    
svēdaḥ śarīradaurgandhyaṁ madaḥ kampaḥ svarakṣayaḥ|  
 
svēdaḥ śarīradaurgandhyaṁ madaḥ kampaḥ svarakṣayaḥ|  
 +
 
tandrānidrātiyōgaśca tamasaścātidarśanam||15||  
 
tandrānidrātiyōgaśca tamasaścātidarśanam||15||  
    
kaṇḍvaruḥkōṭhapiḍakākuṣṭhacarmadalādayaḥ|  
 
kaṇḍvaruḥkōṭhapiḍakākuṣṭhacarmadalādayaḥ|  
 +
 
vikārāḥ sarva ēvaitē vijñēyāḥ śōṇitāśrayāḥ||16||  
 
vikārāḥ sarva ēvaitē vijñēyāḥ śōṇitāśrayāḥ||16||  
    
śītōṣṇasnigdharūkṣādyairupakrāntāśca yē gadāḥ|  
 
śītōṣṇasnigdharūkṣādyairupakrāntāśca yē gadāḥ|  
 +
 
samyak sādhyā na sidhyanti raktajāṁstān vibhāvayēt||17 ||
 
samyak sādhyā na sidhyanti raktajāṁstān vibhāvayēt||17 ||
    
tataH shoNitajA rogAH prajAyante pRuthagvidhAH|  
 
tataH shoNitajA rogAH prajAyante pRuthagvidhAH|  
mukhapAko~akShirAgashca pUtighrANAsyagandhitA||11||  
+
 
 +
mukhapAko~akShirAgashca pUtighrANAsyagandhitA||11||  
    
gulmopakushavIsarparaktapittapramIlakAH|  
 
gulmopakushavIsarparaktapittapramIlakAH|  
 +
 
vidradhI raktamehashca pradaro vAtashoNitam||12||  
 
vidradhI raktamehashca pradaro vAtashoNitam||12||  
    
vaivarNyamagnisAdashca pipAsA gurugAtratA|  
 
vaivarNyamagnisAdashca pipAsA gurugAtratA|  
 +
 
santApashcAtidaurbalyamaruciH shirasashca ruk||13||  
 
santApashcAtidaurbalyamaruciH shirasashca ruk||13||  
    
vidAhashcAnnapAnasya tiktAmlodgiraNaM klamaH|  
 
vidAhashcAnnapAnasya tiktAmlodgiraNaM klamaH|  
 +
 
krodhapracuratA buddheH sammoho lavaNAsyatA||14||  
 
krodhapracuratA buddheH sammoho lavaNAsyatA||14||  
    
svedaH sharIradaurgandhyaM madaH kampaH svarakShayaH|  
 
svedaH sharIradaurgandhyaM madaH kampaH svarakShayaH|  
 +
 
tandrAnidrAtiyogashca tamasashcAtidarshanam||15||  
 
tandrAnidrAtiyogashca tamasashcAtidarshanam||15||  
    
kaNDvaruHkoThapiDakAkuShThacarmadalAdayaH|  
 
kaNDvaruHkoThapiDakAkuShThacarmadalAdayaH|  
 +
 
vikArAH sarva evaite vij~jeyAH shoNitAshrayAH||16||  
 
vikArAH sarva evaite vij~jeyAH shoNitAshrayAH||16||  
    
shItoShNasnigdharUkShAdyairupakrAntAshca ye gadAH|  
 
shItoShNasnigdharUkShAdyairupakrAntAshca ye gadAH|  
 +
 
samyak sAdhyA na sidhyanti raktajAMstAn vibhAvayet||17||  
 
samyak sAdhyA na sidhyanti raktajAMstAn vibhAvayet||17||  
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The above mentioned dietary habits or lifestyle choices cause various diseases that should be considered blood disorders, such as stomatitis, redness in eyes, foul smell in nose and mouth, ''gulma'' (lump abdomen), ''upakusha'' (inflammation of gum leads to falling of teeth), erysipelas, bleeding disorder, sleepiness, abscess, hematuria, menorrhagia, ''vatarakta'', discoloration of skin, loss of digestive power, thirst, heaviness in body, pyrexia, extreme debility, anorexia, headache, burning sensation after meals, bitter and sour eructation, physical and mental exhaustion, excessive anger, state of confusion, saline taste in mouth, sweating, fetid odor in body, narcosis, tremors, decreased voice, drowsiness, excessive sleep and feeling of darkness, itching, pustules, patches, boils, leprosy, thick skin, etc. The diseases, which, in spite of being curable, are not alleviated after treatment with any of six therapies like cold-hot, unctuous-rough etc. should be considered as caused by (impure) blood. [11-17]
 
The above mentioned dietary habits or lifestyle choices cause various diseases that should be considered blood disorders, such as stomatitis, redness in eyes, foul smell in nose and mouth, ''gulma'' (lump abdomen), ''upakusha'' (inflammation of gum leads to falling of teeth), erysipelas, bleeding disorder, sleepiness, abscess, hematuria, menorrhagia, ''vatarakta'', discoloration of skin, loss of digestive power, thirst, heaviness in body, pyrexia, extreme debility, anorexia, headache, burning sensation after meals, bitter and sour eructation, physical and mental exhaustion, excessive anger, state of confusion, saline taste in mouth, sweating, fetid odor in body, narcosis, tremors, decreased voice, drowsiness, excessive sleep and feeling of darkness, itching, pustules, patches, boils, leprosy, thick skin, etc. The diseases, which, in spite of being curable, are not alleviated after treatment with any of six therapies like cold-hot, unctuous-rough etc. should be considered as caused by (impure) blood. [11-17]
 
</div>
 
</div>
 +
 
==== Management of blood vitiation disorders ====
 
==== Management of blood vitiation disorders ====
  

Navigation menu