Changes

Jump to navigation Jump to search
Line 581: Line 581:     
दोषेषु मदमूर्च्छायाः कृतवेगेषु  देहिनाम्|  
 
दोषेषु मदमूर्च्छायाः कृतवेगेषु  देहिनाम्|  
 +
 
स्वयमेवोपशाम्यन्ति सन्न्यासो नौषधैर्विना||४२||  
 
स्वयमेवोपशाम्यन्ति सन्न्यासो नौषधैर्विना||४२||  
    
वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः|  
 
वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः|  
 +
 
सन्न्यस्यन्त्यबलं जन्तुं प्राणायतनसंश्रिताः||४३||  
 
सन्न्यस्यन्त्यबलं जन्तुं प्राणायतनसंश्रिताः||४३||  
    
स ना सन्न्याससन्न्यस्तः काष्ठीभूतो मृतोपमः|  
 
स ना सन्न्याससन्न्यस्तः काष्ठीभूतो मृतोपमः|  
 +
 
प्राणैर्वियुज्यते शीघ्रं मुक्त्वा सद्यःफलाः क्रियाः||४४||  
 
प्राणैर्वियुज्यते शीघ्रं मुक्त्वा सद्यःफलाः क्रियाः||४४||  
    
दुर्गेऽम्भसि यथा मज्जद्भाजनं त्वरया बुधः|  
 
दुर्गेऽम्भसि यथा मज्जद्भाजनं त्वरया बुधः|  
 +
 
गृह्णीयात्तलमप्राप्तं तथा सन्न्यासपीडितम्||४५||  
 
गृह्णीयात्तलमप्राप्तं तथा सन्न्यासपीडितम्||४५||  
    
अञ्जनान्यवपीडाश्च धूमाः प्रधमनानि च|  
 
अञ्जनान्यवपीडाश्च धूमाः प्रधमनानि च|  
 +
 
सूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे||४६||  
 
सूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे||४६||  
    
लुञ्चनं केशलोम्नां च दन्तैर्दशनमेव च|  
 
लुञ्चनं केशलोम्नां च दन्तैर्दशनमेव च|  
 +
 
आत्मगुप्तावघर्षश्च हितं तस्यावबोधने||४७||  
 
आत्मगुप्तावघर्षश्च हितं तस्यावबोधने||४७||  
    
सम्मूर्च्छितानि तीक्ष्णानि मद्यानि विविधानि च|  
 
सम्मूर्च्छितानि तीक्ष्णानि मद्यानि विविधानि च|  
 +
 
प्रभूतकटुयुक्तानि  तस्यास्ये गालयेन्मुहुः||४८||  
 
प्रभूतकटुयुक्तानि  तस्यास्ये गालयेन्मुहुः||४८||  
    
मातुलुङ्गरसं तद्वन्महौषधसमायुतम्|  
 
मातुलुङ्गरसं तद्वन्महौषधसमायुतम्|  
 +
 
तद्वत्सौवर्चलं दद्याद्युक्तं मद्याम्लकाञ्जिकैः||४९||  
 
तद्वत्सौवर्चलं दद्याद्युक्तं मद्याम्लकाञ्जिकैः||४९||  
    
हिङ्गूषणसमायुक्तं यावत् सञ्ज्ञाप्रबोधनम्|  
 
हिङ्गूषणसमायुक्तं यावत् सञ्ज्ञाप्रबोधनम्|  
 +
 
प्रबुद्धसञ्ज्ञमन्नैश्च लघुभिस्तमुपाचरेत्||५०||  
 
प्रबुद्धसञ्ज्ञमन्नैश्च लघुभिस्तमुपाचरेत्||५०||  
    
विस्मापनैः स्मारणैश्च प्रियश्रुतिभिरेव च|  
 
विस्मापनैः स्मारणैश्च प्रियश्रुतिभिरेव च|  
 +
 
पटुभिर्गीतवादित्रशब्दैश्चित्रैश्च दर्शनैः||५१||  
 
पटुभिर्गीतवादित्रशब्दैश्चित्रैश्च दर्शनैः||५१||  
    
स्रंसनोल्लेखनैर्धूमैरञ्जनैः कवलग्रहैः|  
 
स्रंसनोल्लेखनैर्धूमैरञ्जनैः कवलग्रहैः|  
 +
 
शोणितस्यावसेकैश्च व्यायामोद्घर्षणैस्तथा||५२||  
 
शोणितस्यावसेकैश्च व्यायामोद्घर्षणैस्तथा||५२||  
    
प्रबुद्धसञ्ज्ञं मतिमाननुबन्धमुपक्रमेत्|  
 
प्रबुद्धसञ्ज्ञं मतिमाननुबन्धमुपक्रमेत्|  
तस्य  संरक्षितव्यं हि मनः प्रलयहेतुतः||५३||
     −
dōṣēṣu madamūrcchāyāḥ kr̥tavēgēṣu dēhinām|  
+
तस्य संरक्षितव्यं हि मनः प्रलयहेतुतः||५३||
 +
 
 +
dōṣēṣu madamūrcchāyāḥ kr̥tavēgēṣu dēhinām|  
 +
 
 
svayamēvōpaśāmyanti sannyāsō nauṣadhairvinā||42||  
 
svayamēvōpaśāmyanti sannyāsō nauṣadhairvinā||42||  
    
vāgdēhamanasāṁ cēṣṭāmākṣipyātibalā malāḥ|  
 
vāgdēhamanasāṁ cēṣṭāmākṣipyātibalā malāḥ|  
 +
 
sannyasyantyabalaṁ jantuṁ prāṇāyatanasaṁśritāḥ||43||  
 
sannyasyantyabalaṁ jantuṁ prāṇāyatanasaṁśritāḥ||43||  
    
sa nā sannyāsasannyastaḥ kāṣṭhībhūtō mr̥tōpamaḥ|  
 
sa nā sannyāsasannyastaḥ kāṣṭhībhūtō mr̥tōpamaḥ|  
 +
 
prāṇairviyujyatē śīghraṁ muktvā sadyaḥphalāḥ kriyāḥ||44||  
 
prāṇairviyujyatē śīghraṁ muktvā sadyaḥphalāḥ kriyāḥ||44||  
    
durgē'mbhasi yathā majjadbhājanaṁ tvarayā budhaḥ|  
 
durgē'mbhasi yathā majjadbhājanaṁ tvarayā budhaḥ|  
 +
 
gr̥hṇīyāttalamaprāptaṁ tathā sannyāsapīḍitam||45||  
 
gr̥hṇīyāttalamaprāptaṁ tathā sannyāsapīḍitam||45||  
    
añjanānyavapīḍāśca dhūmāḥ pradhamanāni ca|  
 
añjanānyavapīḍāśca dhūmāḥ pradhamanāni ca|  
 +
 
sūcībhistōdanaṁ śastaṁ dāhaḥ pīḍā nakhāntarē||46||  
 
sūcībhistōdanaṁ śastaṁ dāhaḥ pīḍā nakhāntarē||46||  
    
luñcanaṁ kēśalōmnāṁ ca dantairdaśanamēva ca|  
 
luñcanaṁ kēśalōmnāṁ ca dantairdaśanamēva ca|  
 +
 
ātmaguptāvagharṣaśca hitaṁ tasyāvabōdhanē||47||  
 
ātmaguptāvagharṣaśca hitaṁ tasyāvabōdhanē||47||  
    
sammūrcchitāni tīkṣṇāni madyāni vividhāni ca|  
 
sammūrcchitāni tīkṣṇāni madyāni vividhāni ca|  
prabhūtakaṭuyuktāni tasyāsyē gālayēnmuhuḥ||48||  
+
 
 +
prabhūtakaṭuyuktāni tasyāsyē gālayēnmuhuḥ||48||  
    
mātuluṅgarasaṁ tadvanmahauṣadhasamāyutam|  
 
mātuluṅgarasaṁ tadvanmahauṣadhasamāyutam|  
 +
 
tadvatsauvarcalaṁ dadyādyuktaṁ madyāmlakāñjikaiḥ||49||  
 
tadvatsauvarcalaṁ dadyādyuktaṁ madyāmlakāñjikaiḥ||49||  
    
hiṅgūṣaṇasamāyuktaṁ yāvat sañjñāprabōdhanam|  
 
hiṅgūṣaṇasamāyuktaṁ yāvat sañjñāprabōdhanam|  
 +
 
prabuddhasañjñamannaiśca laghubhistamupācarēt||50||  
 
prabuddhasañjñamannaiśca laghubhistamupācarēt||50||  
    
vismāpanaiḥ smāraṇaiśca priyaśrutibhirēva ca|  
 
vismāpanaiḥ smāraṇaiśca priyaśrutibhirēva ca|  
 +
 
paṭubhirgītavāditraśabdaiścitraiśca darśanaiḥ||51||  
 
paṭubhirgītavāditraśabdaiścitraiśca darśanaiḥ||51||  
    
sraṁsanōllēkhanairdhūmairañjanaiḥ kavalagrahaiḥ|  
 
sraṁsanōllēkhanairdhūmairañjanaiḥ kavalagrahaiḥ|  
 +
 
śōṇitasyāvasēkaiśca vyāyāmōdgharṣaṇaistathā||52||  
 
śōṇitasyāvasēkaiśca vyāyāmōdgharṣaṇaistathā||52||  
    
prabuddhasañjñaṁ matimānanubandhamupakramēt|  
 
prabuddhasañjñaṁ matimānanubandhamupakramēt|  
 +
 
tasya aṁrakṣitavyaṁ hi manaḥ pralayahētutaḥ||53||  
 
tasya aṁrakṣitavyaṁ hi manaḥ pralayahētutaḥ||53||  
    
doSheShu madamUrcchAyAH kRutavegeShu  dehinAm|  
 
doSheShu madamUrcchAyAH kRutavegeShu  dehinAm|  
 +
 
svayamevopashAmyanti sannyAso nauShadhairvinA||42||  
 
svayamevopashAmyanti sannyAso nauShadhairvinA||42||  
    
vAgdehamanasAM ceShTAmAkShipyAtibalA malAH|  
 
vAgdehamanasAM ceShTAmAkShipyAtibalA malAH|  
 +
 
sannyasyantyabalaM jantuM prANAyatanasaMshritAH||43||  
 
sannyasyantyabalaM jantuM prANAyatanasaMshritAH||43||  
    
sa nA sannyAsasannyastaH kAShThIbhUto mRutopamaH|  
 
sa nA sannyAsasannyastaH kAShThIbhUto mRutopamaH|  
 +
 
prANairviyujyate shIghraM muktvA sadyaHphalAH kriyAH||44||  
 
prANairviyujyate shIghraM muktvA sadyaHphalAH kriyAH||44||  
   −
durge~ambhasi yathA majjadbhAjanaM tvarayA budhaH|  
+
durge~ambhasi yathA majjadbhAjanaM tvarayA budhaH|
 +
 
gRuhNIyAttalamaprAptaM tathA sannyAsapIDitam||45||  
 
gRuhNIyAttalamaprAptaM tathA sannyAsapIDitam||45||  
    
a~jjanAnyavapIDAshca dhUmAH pradhamanAni ca|  
 
a~jjanAnyavapIDAshca dhUmAH pradhamanAni ca|  
 +
 
sUcIbhistodanaM shastaM dAhaH pIDA nakhAntare||46||  
 
sUcIbhistodanaM shastaM dAhaH pIDA nakhAntare||46||  
    
lu~jcanaM keshalomnAM ca dantairdashanameva ca|  
 
lu~jcanaM keshalomnAM ca dantairdashanameva ca|  
 +
 
AtmaguptAvagharShashca hitaM tasyAvabodhane||47||  
 
AtmaguptAvagharShashca hitaM tasyAvabodhane||47||  
    
sammUrcchitAni tIkShNAni madyAni vividhAni ca|  
 
sammUrcchitAni tIkShNAni madyAni vividhAni ca|  
prabhUtakaTuyuktAni tasyAsye gAlayenmuhuH||48||  
+
 
 +
prabhUtakaTuyuktAni tasyAsye gAlayenmuhuH||48||  
    
mAtulu~ggarasaM tadvanmahauShadhasamAyutam|  
 
mAtulu~ggarasaM tadvanmahauShadhasamAyutam|  
 +
 
tadvatsauvarcalaM dadyAdyuktaM madyAmlakA~jjikaiH||49||  
 
tadvatsauvarcalaM dadyAdyuktaM madyAmlakA~jjikaiH||49||  
    
hi~ggUShaNasamAyuktaM yAvat sa~jj~jAprabodhanam|  
 
hi~ggUShaNasamAyuktaM yAvat sa~jj~jAprabodhanam|  
 +
 
prabuddhasa~jj~jamannaishca laghubhistamupAcaret||50||  
 
prabuddhasa~jj~jamannaishca laghubhistamupAcaret||50||  
    
vismApanaiH smAraNaishca priyashrutibhireva ca|  
 
vismApanaiH smAraNaishca priyashrutibhireva ca|  
 +
 
paTubhirgItavAditrashabdaishcitraishca darshanaiH||51||  
 
paTubhirgItavAditrashabdaishcitraishca darshanaiH||51||  
    
sraMsanollekhanairdhUmaira~jjanaiH kavalagrahaiH|  
 
sraMsanollekhanairdhUmaira~jjanaiH kavalagrahaiH|  
 +
 
shoNitasyAvasekaishca vyAyAmodgharShaNaistathA||52||  
 
shoNitasyAvasekaishca vyAyAmodgharShaNaistathA||52||  
    
prabuddhasa~jj~jaM matimAnanubandhamupakramet|  
 
prabuddhasa~jj~jaM matimAnanubandhamupakramet|  
 +
 
tasya  saMrakShitavyaM hi manaH pralayahetutaH||53||
 
tasya  saMrakShitavyaM hi manaH pralayahetutaH||53||
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
Line 694: Line 730:  
When the patient regains consciousness, he should be given a light diet and should be entertained with interesting stories or anecdotes, memoirs, pleasing talks, enchanting songs, and live music, and colorful scenery. Moreover, he should be treated with purgation, emesis, smoking, collyriums, gargles, bloodletting, exercise and rubbing over the body. His mind should be protected well from the causes of distress or confusion. [42-53]
 
When the patient regains consciousness, he should be given a light diet and should be entertained with interesting stories or anecdotes, memoirs, pleasing talks, enchanting songs, and live music, and colorful scenery. Moreover, he should be treated with purgation, emesis, smoking, collyriums, gargles, bloodletting, exercise and rubbing over the body. His mind should be protected well from the causes of distress or confusion. [42-53]
 
</div>
 
</div>
 +
 
==== Various treatments of ''mada'' and ''murchcha'' ====
 
==== Various treatments of ''mada'' and ''murchcha'' ====
  

Navigation menu