Changes

Jump to navigation Jump to search
Line 419: Line 419:     
सक्तानल्पद्रुताभाषं चलस्खलितचेष्टितम्|  
 
सक्तानल्पद्रुताभाषं चलस्खलितचेष्टितम्|  
 +
 
विद्याद्वातमदाविष्टं रूक्षश्यावारुणाकृतिम्||३०||  
 
विद्याद्वातमदाविष्टं रूक्षश्यावारुणाकृतिम्||३०||  
    
सक्रोधपरुषाभाषं सम्प्रहारकलिप्रियम्|  
 
सक्रोधपरुषाभाषं सम्प्रहारकलिप्रियम्|  
 +
 
विद्यात् पित्तमदाविष्टं रक्तपीतासिताकृतिम्||३१||  
 
विद्यात् पित्तमदाविष्टं रक्तपीतासिताकृतिम्||३१||  
    
स्वल्पासम्बद्धवचनं तन्द्रालस्यसमन्वितम्|  
 
स्वल्पासम्बद्धवचनं तन्द्रालस्यसमन्वितम्|  
 +
 
विद्यात् कफमदाविष्टं पाण्डुं प्रध्यानतत्परम्||३२||  
 
विद्यात् कफमदाविष्टं पाण्डुं प्रध्यानतत्परम्||३२||  
   Line 430: Line 433:     
saktānalpadrutābhāṣaṁ calaskhalitacēṣṭitam |  
 
saktānalpadrutābhāṣaṁ calaskhalitacēṣṭitam |  
 +
 
vidyādvātamadāviṣṭaṁ rūkṣaśyāvāruṇākr̥tim||30||  
 
vidyādvātamadāviṣṭaṁ rūkṣaśyāvāruṇākr̥tim||30||  
    
sakrōdhaparuṣābhāṣaṁ samprahārakalipriyam|  
 
sakrōdhaparuṣābhāṣaṁ samprahārakalipriyam|  
 +
 
vidyāt pittamadāviṣṭaṁ raktapītāsitākr̥tim||31||  
 
vidyāt pittamadāviṣṭaṁ raktapītāsitākr̥tim||31||  
    
svalpāsambaddhavacanaṁ tandrālasyasamanvitam|  
 
svalpāsambaddhavacanaṁ tandrālasyasamanvitam|  
 +
 
vidyāt kaphamadāviṣṭaṁ pāṇḍuṁ pradhyānatatparam||32||  
 
vidyāt kaphamadāviṣṭaṁ pāṇḍuṁ pradhyānatatparam||32||  
   Line 441: Line 447:     
saktAnalpadrutAbhAShaM calaskhalitaceShTitam  |  
 
saktAnalpadrutAbhAShaM calaskhalitaceShTitam  |  
 +
 
vidyAdvAtamadAviShTaM rUkShashyAvAruNAkRutim||30||  
 
vidyAdvAtamadAviShTaM rUkShashyAvAruNAkRutim||30||  
    
sakrodhaparuShAbhAShaM samprahArakalipriyam|  
 
sakrodhaparuShAbhAShaM samprahArakalipriyam|  
 +
 
vidyAt pittamadAviShTaM raktapItAsitAkRutim||31||  
 
vidyAt pittamadAviShTaM raktapItAsitAkRutim||31||  
    
svalpAsambaddhavacanaM tandrAlasyasamanvitam|  
 
svalpAsambaddhavacanaM tandrAlasyasamanvitam|  
 +
 
vidyAt kaphamadAviShTaM pANDuM pradhyAnatatparam||32||  
 
vidyAt kaphamadAviShTaM pANDuM pradhyAnatatparam||32||  
   Line 458: Line 467:     
jAyate shAmyati kShipraM mado madyamadAkRutiH||33||  
 
jAyate shAmyati kShipraM mado madyamadAkRutiH||33||  
 +
''
 +
Sannipataja mada'' (a type of narcosis) arises and subsides quickly like alcoholic narcosis. [33]
   −
Sannipataja mada (a type of narcosis) arises and subsides quickly like alcoholic narcosis. [33]
+
यश्च मद्यकृतः प्रोक्तो विषजो रौधिरश्च यः|
   −
यश्च मद्यकृतः प्रोक्तो विषजो रौधिरश्च यः|
   
सर्व एते मदा नर्ते वातपित्तकफत्रयात्||३४||  
 
सर्व एते मदा नर्ते वातपित्तकफत्रयात्||३४||  
    
yaśca madyakr̥taḥ prōktō viṣajō raudhiraśca yaḥ|  
 
yaśca madyakr̥taḥ prōktō viṣajō raudhiraśca yaḥ|  
 +
 
sarva ētē madā nartē vātapittakaphatrayāt||34||  
 
sarva ētē madā nartē vātapittakaphatrayāt||34||  
    
yashca madyakRutaH prokto viShajo raudhirashca yaH|  
 
yashca madyakRutaH prokto viShajo raudhirashca yaH|  
 +
 
sarva ete madA narte vAtapittakaphatrayAt||34||  
 
sarva ete madA narte vAtapittakaphatrayAt||34||  
  

Navigation menu