Changes

Jump to navigation Jump to search
Line 78: Line 78:     
प्रदुष्टबहुतीक्ष्णोष्णैर्मद्यैरन्यैश्च तद्विधैः|  
 
प्रदुष्टबहुतीक्ष्णोष्णैर्मद्यैरन्यैश्च तद्विधैः|  
 +
 
तथाऽतिलवणक्षारैरम्लैः कटुभिरेव च||५||  
 
तथाऽतिलवणक्षारैरम्लैः कटुभिरेव च||५||  
    
कुलत्थमाषनिष्पावतिलतैलनिषेवणैः|  
 
कुलत्थमाषनिष्पावतिलतैलनिषेवणैः|  
 +
 
पिण्डालुमूलकादीनां हरितानां च सर्वशः||६||  
 
पिण्डालुमूलकादीनां हरितानां च सर्वशः||६||  
    
जलजानूपबैलानां प्रसहानां च सेवनात्|  
 
जलजानूपबैलानां प्रसहानां च सेवनात्|  
 +
 
दध्यम्लमस्तुसुक्तानां सुरासौवीरकस्य च||७||  
 
दध्यम्लमस्तुसुक्तानां सुरासौवीरकस्य च||७||  
    
विरुद्धानामुपक्लिन्नपूतीनां भक्षणेन च|  
 
विरुद्धानामुपक्लिन्नपूतीनां भक्षणेन च|  
 +
 
भुक्त्वा दिवा प्रस्वपतां द्रवस्निग्धगुरूणि च||८||  
 
भुक्त्वा दिवा प्रस्वपतां द्रवस्निग्धगुरूणि च||८||  
    
अत्यादानं तथा क्रोधं भजतां चातपानलौ|  
 
अत्यादानं तथा क्रोधं भजतां चातपानलौ|  
 +
 
छर्दिवेगप्रतीघातात् काले चानवसेचनात्||९||  
 
छर्दिवेगप्रतीघातात् काले चानवसेचनात्||९||  
    
श्रमाभिघातसन्तापैरजीर्णाध्यशनैस्तथा|  
 
श्रमाभिघातसन्तापैरजीर्णाध्यशनैस्तथा|  
 +
 
शरत्कालस्वभावाच्च शोणितं सम्प्रदुष्यति||१०||  
 
शरत्कालस्वभावाच्च शोणितं सम्प्रदुष्यति||१०||  
   −
praduṣṭabahutīkṣṇōṣṇairmadyairanyaiśca tadvidhaiḥ|  
+
praduṣṭabahutīkṣṇōṣṇairmadyairanyaiśca tadvidhaiḥ|
 +
 
tathā'tilavaṇakṣārairamlaiḥ kaṭubhirēva ca||5||  
 
tathā'tilavaṇakṣārairamlaiḥ kaṭubhirēva ca||5||  
    
kulatthamāṣaniṣpāvatilatailaniṣēvaṇaiḥ|  
 
kulatthamāṣaniṣpāvatilatailaniṣēvaṇaiḥ|  
 +
 
piṇḍālumūlakādīnāṁ haritānāṁ ca sarvaśaḥ||6||  
 
piṇḍālumūlakādīnāṁ haritānāṁ ca sarvaśaḥ||6||  
    
jalajānūpabailānāṁ prasahānāṁ ca sēvanāt|  
 
jalajānūpabailānāṁ prasahānāṁ ca sēvanāt|  
 +
 
dadhyamlamastusuktānāṁ surāsauvīrakasya ca||7||  
 
dadhyamlamastusuktānāṁ surāsauvīrakasya ca||7||  
    
viruddhānāmupaklinnapūtīnāṁ bhakṣaṇēna ca|  
 
viruddhānāmupaklinnapūtīnāṁ bhakṣaṇēna ca|  
 +
 
bhuktvā divā prasvapatāṁ dravasnigdhagurūṇi ca||8||  
 
bhuktvā divā prasvapatāṁ dravasnigdhagurūṇi ca||8||  
    
atyādānaṁ tathā krōdhaṁ bhajatāṁ cātapānalau|  
 
atyādānaṁ tathā krōdhaṁ bhajatāṁ cātapānalau|  
 +
 
chardivēgapratīghātāt kālē cānavasēcanāt||9||  
 
chardivēgapratīghātāt kālē cānavasēcanāt||9||  
    
śramābhighātasantāpairajīrṇādhyaśanaistathā|  
 
śramābhighātasantāpairajīrṇādhyaśanaistathā|  
 +
 
śaratkālasvabhāvācca śōṇitaṁ sampraduṣyati||10||  
 
śaratkālasvabhāvācca śōṇitaṁ sampraduṣyati||10||  
    
praduShTabahutIkShNoShNairmadyairanyaishca tadvidhaiH|  
 
praduShTabahutIkShNoShNairmadyairanyaishca tadvidhaiH|  
 +
 
tathA~atilavaNakShArairamlaiH kaTubhireva ca||5||  
 
tathA~atilavaNakShArairamlaiH kaTubhireva ca||5||  
    
kulatthamAShaniShpAvatilatailaniShevaNaiH|  
 
kulatthamAShaniShpAvatilatailaniShevaNaiH|  
 +
 
piNDAlumUlakAdInAM haritAnAM ca sarvashaH||6||  
 
piNDAlumUlakAdInAM haritAnAM ca sarvashaH||6||  
    
jalajAnUpabailAnAM prasahAnAM ca sevanAt|  
 
jalajAnUpabailAnAM prasahAnAM ca sevanAt|  
 +
 
dadhyamlamastusuktAnAM surAsauvIrakasya ca||7||  
 
dadhyamlamastusuktAnAM surAsauvIrakasya ca||7||  
    
viruddhAnAmupaklinnapUtInAM bhakShaNena ca|  
 
viruddhAnAmupaklinnapUtInAM bhakShaNena ca|  
 +
 
bhuktvA divA prasvapatAM dravasnigdhagurUNi ca||8||  
 
bhuktvA divA prasvapatAM dravasnigdhagurUNi ca||8||  
    
atyAdAnaM tathA krodhaM bhajatAM cAtapAnalau|  
 
atyAdAnaM tathA krodhaM bhajatAM cAtapAnalau|  
 +
 
chardivegapratIghAtAt kAle cAnavasecanAt||9||  
 
chardivegapratIghAtAt kAle cAnavasecanAt||9||  
    
shramAbhighAtasantApairajIrNAdhyashanaistathA|  
 
shramAbhighAtasantApairajIrNAdhyashanaistathA|  
 +
 
sharatkAlasvabhAvAcca shoNitaM sampraduShyati||10||  
 
sharatkAlasvabhAvAcca shoNitaM sampraduShyati||10||  
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
By habitual intake of spoiled food and/or liquids, overeating, imbibing hard liquor and other similar drinks, too much salt, alkaline substances, sour and pungent food, ''kulatha'' (Dolichos biflorus Linn.),  ''masha'' (Phaseolus mungo Linn.), ''nishpava'' (Dolichos lablab Linn.), ''tila taila'' (Sesamum indicum Linn. oils), ''pindalu'' (Randia uliginosa DC.), radish and all green (leafy) vegetables, meat of aquatic and marshy animals, burrowing animals and those that snatch birds, excessive intake of curd, sour whey (curd-water), vinegars and other sour fermented liquids, consuming decomposed, putrid food with opposite properties  excessive sleeping during the day especially after taking liquids, unctuous and heavy food, excessive anger, excessive exposure to the sun and the wind, suppression of the natural urges like vomiting, avoidance of blood-letting in prescribed time (autumn), too much exertion, injury, heat, indigestion, taking meal during indigestion and in the autumn season naturally vitiates ''rakta'' (blood).[5-10]
 
By habitual intake of spoiled food and/or liquids, overeating, imbibing hard liquor and other similar drinks, too much salt, alkaline substances, sour and pungent food, ''kulatha'' (Dolichos biflorus Linn.),  ''masha'' (Phaseolus mungo Linn.), ''nishpava'' (Dolichos lablab Linn.), ''tila taila'' (Sesamum indicum Linn. oils), ''pindalu'' (Randia uliginosa DC.), radish and all green (leafy) vegetables, meat of aquatic and marshy animals, burrowing animals and those that snatch birds, excessive intake of curd, sour whey (curd-water), vinegars and other sour fermented liquids, consuming decomposed, putrid food with opposite properties  excessive sleeping during the day especially after taking liquids, unctuous and heavy food, excessive anger, excessive exposure to the sun and the wind, suppression of the natural urges like vomiting, avoidance of blood-letting in prescribed time (autumn), too much exertion, injury, heat, indigestion, taking meal during indigestion and in the autumn season naturally vitiates ''rakta'' (blood).[5-10]
 
</div>
 
</div>
 +
 
==== Diseases due to vitiation of blood ====
 
==== Diseases due to vitiation of blood ====
  

Navigation menu