Changes

Jump to navigation Jump to search
Line 282: Line 282:  
A person should be considered as having pure blood if he has glowing complexion, well-functioning sense organs, and is cheerful. A person with unvitiated blood has normal digestion and unobstructed natural urges, is happy and is endowed with saturation and strength. [24]
 
A person should be considered as having pure blood if he has glowing complexion, well-functioning sense organs, and is cheerful. A person with unvitiated blood has normal digestion and unobstructed natural urges, is happy and is endowed with saturation and strength. [24]
   −
==== Causative factors and pathogenesis of ''mada, moorchcha'' and ''sanyasa'' ====
+
==== Causative factors and pathogenesis of ''mada, murchcha'' and ''sanyasa'' ====
    
यदा तु रक्तवाहीनि रससञ्ज्ञावहानि च|  
 
यदा तु रक्तवाहीनि रससञ्ज्ञावहानि च|  
Line 301: Line 301:  
yadā tu raktavāhīni rasasañjñāvahāni ca|  
 
yadā tu raktavāhīni rasasañjñāvahāni ca|  
 
pr̥thak pr̥thak samastā vā srōtāṁsi kupitā malāḥ||25||  
 
pr̥thak pr̥thak samastā vā srōtāṁsi kupitā malāḥ||25||  
 +
 
malināhāraśīlasya rajōmōhāvr̥tātmanaḥ|  
 
malināhāraśīlasya rajōmōhāvr̥tātmanaḥ|  
 
pratihatyāvatiṣṭhantē jāyantē vyādhayastadā||26||  
 
pratihatyāvatiṣṭhantē jāyantē vyādhayastadā||26||  
 +
 
madamūrcchāyasannyāsāstēṣāṁ vidyādvicakṣaṇaḥ|  
 
madamūrcchāyasannyāsāstēṣāṁ vidyādvicakṣaṇaḥ|  
 
yathōttaraṁ balādhikyaṁ hētuliṅgōpaśāntiṣu||27||  
 
yathōttaraṁ balādhikyaṁ hētuliṅgōpaśāntiṣu||27||  
 +
 
durbalaṁ cētasaḥ sthānaṁ yadā vāyuḥ prapadyatē|  
 
durbalaṁ cētasaḥ sthānaṁ yadā vāyuḥ prapadyatē|  
 
manō vikṣōbhayañjantōḥ sañjñāṁ sammōhayēttadā||28||  
 
manō vikṣōbhayañjantōḥ sañjñāṁ sammōhayēttadā||28||  
 +
 
pittamēvaṁ kaphaścaivaṁ manō vikṣōbhayannr̥ṇām|  
 
pittamēvaṁ kaphaścaivaṁ manō vikṣōbhayannr̥ṇām|  
 
sañjñāṁ nayatyākulatāṁ viśēṣaścātra vakṣyatē||29||  
 
sañjñāṁ nayatyākulatāṁ viśēṣaścātra vakṣyatē||29||  
 +
 
yadA tu raktavAhIni rasasa~jj~jAvahAni ca|  
 
yadA tu raktavAhIni rasasa~jj~jAvahAni ca|  
 
pRuthak pRuthak samastA vA srotAMsi kupitA malAH||25||  
 
pRuthak pRuthak samastA vA srotAMsi kupitA malAH||25||  
 +
 
malinAhArashIlasya rajomohAvRutAtmanaH|  
 
malinAhArashIlasya rajomohAvRutAtmanaH|  
 
pratihatyAvatiShThante jAyante vyAdhayastadA||26||  
 
pratihatyAvatiShThante jAyante vyAdhayastadA||26||  
 +
 
madamUrcchAyasannyAsAsteShAM vidyAdvicakShaNaH|  
 
madamUrcchAyasannyAsAsteShAM vidyAdvicakShaNaH|  
 
yathottaraM balAdhikyaM hetuli~ggopashAntiShu||27||  
 
yathottaraM balAdhikyaM hetuli~ggopashAntiShu||27||  
 +
 
durbalaM cetasaH sthAnaM yadA vAyuH prapadyate|  
 
durbalaM cetasaH sthAnaM yadA vAyuH prapadyate|  
 
mano vikShobhaya~jjantoH sa~jj~jAM sammohayettadA||28||  
 
mano vikShobhaya~jjantoH sa~jj~jAM sammohayettadA||28||  
 +
 
pittamevaM kaphashcaivaM mano vikShobhayannRuNAm|  
 
pittamevaM kaphashcaivaM mano vikShobhayannRuNAm|  
 
sa~jj~jAM nayatyAkulatAM visheShashcAtra vakShyate||29||
 
sa~jj~jAM nayatyAkulatAM visheShashcAtra vakShyate||29||
When a person indulges in spoiled food and unhealthy habits, he develops a clouded sensorium with rajas and tamas qualities. The vitiated doshas, singly or in combination, reside and obstruct the channels that carry rakta, rasa (plasma), and consciousness. This leads to various diseases such as mada (intoxication), murchcha (syncope), and sanyasa (coma) which are etiologically, symptomatically and therapeutically progressive. Vitiated doshas distress the mind and alter the sensorium leading to further impairment of consciousness. [25-29]
+
 
Dosha specific features of mada:
+
When a person indulges in spoiled food and unhealthy habits, he develops a clouded sensorium with ''rajas'' and ''tamas'' qualities. The vitiated ''doshas'', singly or in combination, reside and obstruct the channels that carry ''rakta, rasa'' (plasma), and consciousness. This leads to various diseases such as ''mada'' (intoxication), ''murchcha'' (syncope), and ''sanyasa'' (coma) which are etiologically, symptomatically and therapeutically progressive. Vitiated ''doshas'' distress the mind and alter the sensorium leading to further impairment of consciousness. [25-29]
 +
 
 +
==== ''Dosha'' specific features of ''mada'' ====
 +
 
 
सक्तानल्पद्रुताभाषं चलस्खलितचेष्टितम्|  
 
सक्तानल्पद्रुताभाषं चलस्खलितचेष्टितम्|  
 
विद्याद्वातमदाविष्टं रूक्षश्यावारुणाकृतिम्||३०||  
 
विद्याद्वातमदाविष्टं रूक्षश्यावारुणाकृतिम्||३०||  
 +
 
सक्रोधपरुषाभाषं सम्प्रहारकलिप्रियम्|  
 
सक्रोधपरुषाभाषं सम्प्रहारकलिप्रियम्|  
 
विद्यात् पित्तमदाविष्टं रक्तपीतासिताकृतिम्||३१||  
 
विद्यात् पित्तमदाविष्टं रक्तपीतासिताकृतिम्||३१||  
 +
 
स्वल्पासम्बद्धवचनं तन्द्रालस्यसमन्वितम्|  
 
स्वल्पासम्बद्धवचनं तन्द्रालस्यसमन्वितम्|  
 
विद्यात् कफमदाविष्टं पाण्डुं प्रध्यानतत्परम्||३२||  
 
विद्यात् कफमदाविष्टं पाण्डुं प्रध्यानतत्परम्||३२||  
 +
 
सर्वाण्येतानि रूपाणि सन्निपातकृते मदे|३३|  
 
सर्वाण्येतानि रूपाणि सन्निपातकृते मदे|३३|  
 +
 
saktānalpadrutābhāṣaṁ calaskhalitacēṣṭitam |  
 
saktānalpadrutābhāṣaṁ calaskhalitacēṣṭitam |  
 
vidyādvātamadāviṣṭaṁ rūkṣaśyāvāruṇākr̥tim||30||  
 
vidyādvātamadāviṣṭaṁ rūkṣaśyāvāruṇākr̥tim||30||  
 +
 
sakrōdhaparuṣābhāṣaṁ samprahārakalipriyam|  
 
sakrōdhaparuṣābhāṣaṁ samprahārakalipriyam|  
 
vidyāt pittamadāviṣṭaṁ raktapītāsitākr̥tim||31||  
 
vidyāt pittamadāviṣṭaṁ raktapītāsitākr̥tim||31||  
 +
 
svalpāsambaddhavacanaṁ tandrālasyasamanvitam|  
 
svalpāsambaddhavacanaṁ tandrālasyasamanvitam|  
 
vidyāt kaphamadāviṣṭaṁ pāṇḍuṁ pradhyānatatparam||32||  
 
vidyāt kaphamadāviṣṭaṁ pāṇḍuṁ pradhyānatatparam||32||  
 +
 
sarvāṇyētāni rūpāṇi sannipātakr̥tē madē|33|  
 
sarvāṇyētāni rūpāṇi sannipātakr̥tē madē|33|  
 +
 
saktAnalpadrutAbhAShaM calaskhalitaceShTitam  |  
 
saktAnalpadrutAbhAShaM calaskhalitaceShTitam  |  
 
vidyAdvAtamadAviShTaM rUkShashyAvAruNAkRutim||30||  
 
vidyAdvAtamadAviShTaM rUkShashyAvAruNAkRutim||30||  
 +
 
sakrodhaparuShAbhAShaM samprahArakalipriyam|  
 
sakrodhaparuShAbhAShaM samprahArakalipriyam|  
 
vidyAt pittamadAviShTaM raktapItAsitAkRutim||31||  
 
vidyAt pittamadAviShTaM raktapItAsitAkRutim||31||  
 +
 
svalpAsambaddhavacanaM tandrAlasyasamanvitam|  
 
svalpAsambaddhavacanaM tandrAlasyasamanvitam|  
 
vidyAt kaphamadAviShTaM pANDuM pradhyAnatatparam||32||  
 
vidyAt kaphamadAviShTaM pANDuM pradhyAnatatparam||32||  
 +
 
sarvANyetAni rUpANi sannipAtakRute made|33|  
 
sarvANyetAni rUpANi sannipAtakRute made|33|  
 +
 
The person should be diagnosed as suffering from vatika mada, if his speech is excessive and fast, movement is unstable, and face is rough, reddish or blackish. A person with angry and harsh tongue,  quarrelsome, tends to be physical with a red, yellow and black face should be known to be suffering from paittika mada. The one affected with kaphaja mada speaks less with incoherence, seems drowsy and lethargic, is pale and is continuously in a state of anxiety. In sannipataja mada, all these features are found in combination. [30-33]
 
The person should be diagnosed as suffering from vatika mada, if his speech is excessive and fast, movement is unstable, and face is rough, reddish or blackish. A person with angry and harsh tongue,  quarrelsome, tends to be physical with a red, yellow and black face should be known to be suffering from paittika mada. The one affected with kaphaja mada speaks less with incoherence, seems drowsy and lethargic, is pale and is continuously in a state of anxiety. In sannipataja mada, all these features are found in combination. [30-33]
 
जायते शाम्यति क्षिप्रं मदो मद्यमदाकृतिः||३३||  
 
जायते शाम्यति क्षिप्रं मदो मद्यमदाकृतिः||३३||  

Navigation menu