Changes

Jump to navigation Jump to search
Line 2,977: Line 2,977:     
तत्र श्लोकौ-  
 
तत्र श्लोकौ-  
 +
 
पञ्चात्मनः स्थानवशाच्छरीरे स्थानानि कर्माणि च देहधातोः |  
 
पञ्चात्मनः स्थानवशाच्छरीरे स्थानानि कर्माणि च देहधातोः |  
प्रकोपहेतुः कुपितश्च रोगान् स्थानेषु चान्येषु वृतोऽवृतश्च ||२४८||  
+
प्रकोपहेतुः कुपितश्च रोगान् स्थानेषु चान्येषु वृतोऽवृतश्च ||२४८||
 +
 
प्राणेश्वरः प्राणभृतां करोति क्रिया च तेषामखिला निरुक्ता |  
 
प्राणेश्वरः प्राणभृतां करोति क्रिया च तेषामखिला निरुक्ता |  
 
तां देशसात्म्यर्तुबलान्यवेक्ष्य प्रयोजयेच्छास्त्रमतानुसारी ||२४९||
 
तां देशसात्म्यर्तुबलान्यवेक्ष्य प्रयोजयेच्छास्त्रमतानुसारी ||२४९||
 +
 
tatra shlokau-  
 
tatra shlokau-  
 +
 
pa~jcAtmanaH sthānavashAccharIre sthānani karmANi ca dehadhAtoH |  
 
pa~jcAtmanaH sthānavashAccharIre sthānani karmANi ca dehadhAtoH |  
prakopahetuH kupitashca rōgan sthAneShu cAnyeShu vRuto~avRutashca ||248||  
+
prakopahetuH kupitashca rōgan sthAneShu cAnyeShu vRuto~avRutashca ||248|
 +
|  
 
prānaeshvaraH prānabhRutAM karoti kriyA ca teShAmakhilA niruktA |  
 
prānaeshvaraH prānabhRutAM karoti kriyA ca teShAmakhilA niruktA |  
 
tAM deshasAtmyartubalAnyavekShya prayojayecchAstramatAnusArI ||249||
 
tAM deshasAtmyartubalAnyavekShya prayojayecchAstramatAnusArI ||249||
 +
 
tatra ślōkau-  
 
tatra ślōkau-  
 +
 
pañcātmanaḥ sthānavaśāccharīrē sthānāni karmāṇi ca dēhadhātōḥ|  
 
pañcātmanaḥ sthānavaśāccharīrē sthānāni karmāṇi ca dēhadhātōḥ|  
 
prakōpahētuḥ kupitaśca rōgān sthānēṣu cānyēṣu vr̥tō'vr̥taśca||248||  
 
prakōpahētuḥ kupitaśca rōgān sthānēṣu cānyēṣu vr̥tō'vr̥taśca||248||  
 +
 
prāṇēśvaraḥ prāṇabhr̥tāṁ karōti kriyā ca tēṣāmakhilā niruktā|  
 
prāṇēśvaraḥ prāṇabhr̥tāṁ karōti kriyā ca tēṣāmakhilā niruktā|  
 
tāṁ dēśasātmyartubalānyavēkṣya prayōjayēcchāstramatānusārī||249||  
 
tāṁ dēśasātmyartubalānyavēkṣya prayōjayēcchāstramatānusārī||249||  
 +
 
The vāta being the subject of this chapter, the habitats and functions of the five-fold body sustaining element vāta, have been dealt with here. The causes of provocation, the diseases which this life controlling principle of vāta gives rise to in the persons, when provoked, both in its own habitat and in other places, both in conditions of occlusion and in no occlusion, and the treatment of all those disease have been fully expounded here. The physician guided by the directions of the science, should administer the treatment, giving full consideration to factors of place, similarity, season and strength. (248-249)
 
The vāta being the subject of this chapter, the habitats and functions of the five-fold body sustaining element vāta, have been dealt with here. The causes of provocation, the diseases which this life controlling principle of vāta gives rise to in the persons, when provoked, both in its own habitat and in other places, both in conditions of occlusion and in no occlusion, and the treatment of all those disease have been fully expounded here. The physician guided by the directions of the science, should administer the treatment, giving full consideration to factors of place, similarity, season and strength. (248-249)
 +
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने वातव्याधिचिकित्सितं नामाष्टाविंशोऽध्यायः ||२८||
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने वातव्याधिचिकित्सितं नामाष्टाविंशोऽध्यायः ||२८||
 +
 
Ity agniveshakRute tantre carakapratisaMskRute~aprApte dRuDhabalasampUrite cikitsāsthAne VātavyādhicikitśītāM nAmAShTAviMsho~adhyAyaH ||28||
 
Ity agniveshakRute tantre carakapratisaMskRute~aprApte dRuDhabalasampUrite cikitsāsthAne VātavyādhicikitśītāM nAmAShTAviMsho~adhyAyaH ||28||
 +
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē'prāptē dr̥ḍhabalasampūritē cikitsāsthānē vātavyādhicikitśītāṁnāmāṣṭāviṁśō'dhyāyaḥ||28||  
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē'prāptē dr̥ḍhabalasampūritē cikitsāsthānē vātavyādhicikitśītāṁnāmāṣṭāviṁśō'dhyāyaḥ||28||  
  

Navigation menu