Changes

Jump to navigation Jump to search
Line 2,952: Line 2,952:  
लोके वाय्वर्कसोमानां दुर्विज्ञेया यथा गतिः |  
 
लोके वाय्वर्कसोमानां दुर्विज्ञेया यथा गतिः |  
 
तथा शरीरे वातस्य पित्तस्य च कफस्य च ||२४६||
 
तथा शरीरे वातस्य पित्तस्य च कफस्य च ||२४६||
 +
 
loke vAyvarkasomAnAM durvij~jeyA yathA gatiH |  
 
loke vAyvarkasomAnAM durvij~jeyA yathA gatiH |  
tathA sharIre vātasya pittasya ca kaphasya ca ||246||  
+
tathA sharIre vātasya pittasya ca kaphasya ca ||246||
 +
 
lōkē vāyvarkasōmānāṁ durvijñēyā yathā gatiḥ|  
 
lōkē vāyvarkasōmānāṁ durvijñēyā yathā gatiḥ|  
 
tathā śarīrē vātasya pittasya ca kaphasya ca||246||  
 
tathā śarīrē vātasya pittasya ca kaphasya ca||246||  
 +
 
Just as in the universe the courses of the air, the sun and the moon are difficult to comprehend, even so are the forces of vāta, pitta and kapha in the body.(246)
 
Just as in the universe the courses of the air, the sun and the moon are difficult to comprehend, even so are the forces of vāta, pitta and kapha in the body.(246)
  

Navigation menu