Changes

Jump to navigation Jump to search
Line 2,834: Line 2,834:     
हृद्रोगो विद्रधिः प्लीहा गुल्मोऽतीसार एव च ||२३६||  
 
हृद्रोगो विद्रधिः प्लीहा गुल्मोऽतीसार एव च ||२३६||  
 +
 
भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात् |  
 
भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात् |  
 
तस्मादावरणं वैद्यः पवनस्योपलक्षयेत् ||२३७||  
 
तस्मादावरणं वैद्यः पवनस्योपलक्षयेत् ||२३७||  
 +
 
पञ्चात्मकस्य वातेन पित्तेन श्लेष्मणाऽपि वा |  
 
पञ्चात्मकस्य वातेन पित्तेन श्लेष्मणाऽपि वा |  
 
भिषग्जितमतः सम्यगुपलक्ष्य समाचरेत् ||२३८||  
 
भिषग्जितमतः सम्यगुपलक्ष्य समाचरेत् ||२३८||  
 +
 
अनभिष्यन्दिभिः स्निग्धैः स्रोतसां शुद्धिकारकैः |  
 
अनभिष्यन्दिभिः स्निग्धैः स्रोतसां शुद्धिकारकैः |  
 
कफपित्ताविरुद्धं यद्यच्च वातानुलोमनम् ||२३९||  
 
कफपित्ताविरुद्धं यद्यच्च वातानुलोमनम् ||२३९||  
 +
 
सर्वस्थानावृतेऽप्याशु तत् कार्यं मारुते हितम् |  
 
सर्वस्थानावृतेऽप्याशु तत् कार्यं मारुते हितम् |  
 
यापना बस्तयः प्रायो मधुराः सानुवासनाः ||२४०||  
 
यापना बस्तयः प्रायो मधुराः सानुवासनाः ||२४०||  
 +
 
प्रसमीक्ष्य बलाधिक्यं मृदु वा स्रंसनं हितम् |  
 
प्रसमीक्ष्य बलाधिक्यं मृदु वा स्रंसनं हितम् |  
 
रसायनानां सर्वेषामुपयोगः प्रशस्यते ||२४१||  
 
रसायनानां सर्वेषामुपयोगः प्रशस्यते ||२४१||  
 +
 
शैलस्य जतुनोऽत्यर्थं पयसा गुग्गुलोस्तथा |  
 
शैलस्य जतुनोऽत्यर्थं पयसा गुग्गुलोस्तथा |  
 
लेहं वा भार्गवप्रोक्तमभ्यसेत् क्षीरभुङ्नरः ||२४२||  
 
लेहं वा भार्गवप्रोक्तमभ्यसेत् क्षीरभुङ्नरः ||२४२||  
 +
 
अभयामलकीयोक्तमेकादशसिताशतम् [१] |  
 
अभयामलकीयोक्तमेकादशसिताशतम् [१] |  
 
अपानेनावृते सर्वं दीपनं ग्राहि भेषजम् ||२४३||  
 
अपानेनावृते सर्वं दीपनं ग्राहि भेषजम् ||२४३||  
 +
 
वातानुलोमनं यच्च पक्वाशयविशोधनम् |  
 
वातानुलोमनं यच्च पक्वाशयविशोधनम् |  
 
इति सङ्क्षेपतः प्रोक्तमावृतानां चिकित्सितम् ||२४४||  
 
इति सङ्क्षेपतः प्रोक्तमावृतानां चिकित्सितम् ||२४४||  
 +
 
प्राणादीनां भिषक् कुर्याद्वितर्क्य स्वयमेव तत् |  
 
प्राणादीनां भिषक् कुर्याद्वितर्क्य स्वयमेव तत् |  
 +
 
पित्तावृते तु पित्तघ्नैर्मारुतस्याविरोधिभिः |  
 
पित्तावृते तु पित्तघ्नैर्मारुतस्याविरोधिभिः |  
 
कफावृते कफघ्नैस्तु मारुतस्यानुलोमनैः ||२४५||
 
कफावृते कफघ्नैस्तु मारुतस्यानुलोमनैः ||२४५||
 +
 
hRudrogo vidradhiH plIhA gulmo~a’tīsāra eva ca ||236||  
 
hRudrogo vidradhiH plIhA gulmo~a’tīsāra eva ca ||236||  
 +
 
bhavantyupadravAsteShAmAvRutAnAmupekShaNAt |  
 
bhavantyupadravAsteShAmAvRutAnAmupekShaNAt |  
 
tasmAdĀvaranaM vaidyaH pavanasyopalakṣayaet ||237||  
 
tasmAdĀvaranaM vaidyaH pavanasyopalakṣayaet ||237||  
 +
 
pa~jcAtmakasya vAtena pittena shleShmaNA~api vA |  
 
pa~jcAtmakasya vAtena pittena shleShmaNA~api vA |  
 
bhiShagjitamataH samyagupalakShya samAcaret ||238||  
 
bhiShagjitamataH samyagupalakShya samAcaret ||238||  
 +
 
anabhiShyandibhiH snigdhaiH srotasAM shuddhikArakaiH |  
 
anabhiShyandibhiH snigdhaiH srotasAM shuddhikArakaiH |  
 
kaphapittAviruddhaM yadyacca vātanulomanam ||239||  
 
kaphapittAviruddhaM yadyacca vātanulomanam ||239||  
 +
 
sarvasthānavRute~apyAshu tat kAryaM mArute hitam |  
 
sarvasthānavRute~apyAshu tat kAryaM mArute hitam |  
 
Yāpana  bastayaH prAyo madhurAH sAnuvAsanAH ||240||  
 
Yāpana  bastayaH prAyo madhurAH sAnuvAsanAH ||240||  
 +
 
prasamIkShya balAdhikyaM mRudu vA sraMsanaM hitam |  
 
prasamIkShya balAdhikyaM mRudu vA sraMsanaM hitam |  
 
rasāyananAM sarveShAmupayogaH prashasyate ||241||  
 
rasāyananAM sarveShAmupayogaH prashasyate ||241||  
 +
 
shailasya jatuno~atyarthaM payasA guggulostathA |  
 
shailasya jatuno~atyarthaM payasA guggulostathA |  
 
lehaM vA bhArgavaproktamabhyaset kShIrabhu~gnaraH ||242||  
 
lehaM vA bhArgavaproktamabhyaset kShIrabhu~gnaraH ||242||  
 +
 
abhayAmalakIyoktamekAdashaśītāshatam [1] |  
 
abhayAmalakIyoktamekAdashaśītāshatam [1] |  
 
apānaenAvRute sarvaM dIpanaM grAhi bheShajam ||243||  
 
apānaenAvRute sarvaM dIpanaM grAhi bheShajam ||243||  
 +
 
vātanulomanaM yacca pakvAshayavishodhanam |  
 
vātanulomanaM yacca pakvAshayavishodhanam |  
 
iti sa~gkShepataH proktamAvRutAnAM cikitśītām ||244||  
 
iti sa~gkShepataH proktamAvRutAnAM cikitśītām ||244||  
 +
 
prānadInAM bhiShak kuryAdvitarkya svayameva tat |  
 
prānadInAM bhiShak kuryAdvitarkya svayameva tat |  
 +
 
pittAvRute tu pittaghnairmArutasyAvirodhibhiH |  
 
pittAvRute tu pittaghnairmArutasyAvirodhibhiH |  
 
kaphAvRute kaphaghnaistu mArutasyAnulomanaiH ||245||  
 
kaphAvRute kaphaghnaistu mArutasyAnulomanaiH ||245||  
 +
 
hr̥drōgō vidradhiḥ plīhā gulmō'tīsāra ēva ca||236||  
 
hr̥drōgō vidradhiḥ plīhā gulmō'tīsāra ēva ca||236||  
 +
 
bhavantyupadravāstēṣāmāvr̥tānāmupēkṣaṇāt|  
 
bhavantyupadravāstēṣāmāvr̥tānāmupēkṣaṇāt|  
 
tasmādāvaraṇaṁ vaidyaḥ pavanasyōpalakṣayēt||237||  
 
tasmādāvaraṇaṁ vaidyaḥ pavanasyōpalakṣayēt||237||  
 +
 
pañcātmakasya vātēna pittēna ślēṣmaṇā'pi vā|  
 
pañcātmakasya vātēna pittēna ślēṣmaṇā'pi vā|  
 
bhiṣagjitamataḥ samyagupalakṣya samācarēt||238||  
 
bhiṣagjitamataḥ samyagupalakṣya samācarēt||238||  
 +
 
anabhiṣyandibhiḥ snigdhaiḥ srōtasāṁ śuddhikārakaiḥ|  
 
anabhiṣyandibhiḥ snigdhaiḥ srōtasāṁ śuddhikārakaiḥ|  
 
kaphapittāviruddhaṁ yadyacca vātānulōmanam||239||  
 
kaphapittāviruddhaṁ yadyacca vātānulōmanam||239||  
 +
 
sarvasthānāvr̥tē'pyāśu tat kāryaṁ mārutē hitam|  
 
sarvasthānāvr̥tē'pyāśu tat kāryaṁ mārutē hitam|  
 
yāpanā bastayaḥ prāyō madhurāḥ sānuvāsanāḥ||240||  
 
yāpanā bastayaḥ prāyō madhurāḥ sānuvāsanāḥ||240||  
 +
 
prasamīkṣya balādhikyaṁ mr̥du vā sraṁsanaṁ hitam|  
 
prasamīkṣya balādhikyaṁ mr̥du vā sraṁsanaṁ hitam|  
 
rasāyanānāṁ sarvēṣāmupayōgaḥ praśasyatē||241||  
 
rasāyanānāṁ sarvēṣāmupayōgaḥ praśasyatē||241||  
 +
 
śailasya jatunō'tyarthaṁ payasā guggulōstathā|  
 
śailasya jatunō'tyarthaṁ payasā guggulōstathā|  
 
lēhaṁ vā bhārgavaprōktamabhyasēt kṣīrabhuṅnaraḥ||242||  
 
lēhaṁ vā bhārgavaprōktamabhyasēt kṣīrabhuṅnaraḥ||242||  
 +
 
abhayāmalakīyōktamēkādaśasitāśatam [14] |  
 
abhayāmalakīyōktamēkādaśasitāśatam [14] |  
 
apānēnāvr̥tē sarvaṁ dīpanaṁ grāhi bhēṣajam||243||  
 
apānēnāvr̥tē sarvaṁ dīpanaṁ grāhi bhēṣajam||243||  
 +
 
vātānulōmanaṁ yacca pakvāśayaviśōdhanam|  
 
vātānulōmanaṁ yacca pakvāśayaviśōdhanam|  
 
iti saṅkṣēpataḥ prōktamāvr̥tānāṁ cikitśītām||244||  
 
iti saṅkṣēpataḥ prōktamāvr̥tānāṁ cikitśītām||244||  
 +
 
prāṇādīnāṁ bhiṣak kuryādvitarkya svayamēva tat|  
 
prāṇādīnāṁ bhiṣak kuryādvitarkya svayamēva tat|  
 +
 
pittāvr̥tē tu pittaghnairmārutasyāvirōdhibhiḥ|  
 
pittāvr̥tē tu pittaghnairmārutasyāvirōdhibhiḥ|  
 
kaphāvr̥tē kaphaghnaistu mārutasyānulōmanaiḥ||245||  
 
kaphāvr̥tē kaphaghnaistu mārutasyānulōmanaiḥ||245||  
 +
 
As a result of  neglecting these conditions of occlusions, there occur complications such as cardiac disorders, abscesses, splenic disorders, gulma and diarrhoea. (236-236½)
 
As a result of  neglecting these conditions of occlusions, there occur complications such as cardiac disorders, abscesses, splenic disorders, gulma and diarrhoea. (236-236½)
 +
 
Therefore, the physician should diagnose the condition of occlusion of the five types of vāta, by vāta, pitta, or kapha. (237-237½)
 
Therefore, the physician should diagnose the condition of occlusion of the five types of vāta, by vāta, pitta, or kapha. (237-237½)
 +
 
After having well thought about the proper medications, the physician should treat the patient by measures which are non-abhiṣyandi, unctuous and depurative of body channels. (238-238½)
 
After having well thought about the proper medications, the physician should treat the patient by measures which are non-abhiṣyandi, unctuous and depurative of body channels. (238-238½)
 +
 
In condition of occlusion of vāta in all its habitats, taking prompt measures which are vāta anulomana and at the same time not antagonistic to kapha and pitta is beneficial. (239-239½)
 
In condition of occlusion of vāta in all its habitats, taking prompt measures which are vāta anulomana and at the same time not antagonistic to kapha and pitta is beneficial. (239-239½)
 +
 
The yāpana enema as well as the sweet unctuous enema is generally beneficial, and if the patient found to be sufficiently strong mild laxatives may be used.  (240-240½)
 
The yāpana enema as well as the sweet unctuous enema is generally beneficial, and if the patient found to be sufficiently strong mild laxatives may be used.  (240-240½)
 +
 
The use of all kinds of rasāyana is highly recommended. A course of shilājatu and a course of guggulu with milk are especially beneficial. (241-241½)
 
The use of all kinds of rasāyana is highly recommended. A course of shilājatu and a course of guggulu with milk are especially beneficial. (241-241½)
 +
 
The patient living on milk diet, may take a course of rasāyana told by Bhārgava explained in ‘abhayāmalakī pāda’ containing 4400 tolas (52.8 kg) of sugar. (242-242½)
 
The patient living on milk diet, may take a course of rasāyana told by Bhārgava explained in ‘abhayāmalakī pāda’ containing 4400 tolas (52.8 kg) of sugar. (242-242½)
 +
 
In condition of occlusion by apāna, all measures that are dīpana, grāhi, vāta anuloman and which cleanse pakvāśaya constitute the treatment. (243-243½)
 
In condition of occlusion by apāna, all measures that are dīpana, grāhi, vāta anuloman and which cleanse pakvāśaya constitute the treatment. (243-243½)
 +
 
Thus has been described in brief the line of treatment in conditions of occlusion of prāna and other types of vāta; the physician should use his own discretion and give the proper treatment. (244-244½)
 
Thus has been described in brief the line of treatment in conditions of occlusion of prāna and other types of vāta; the physician should use his own discretion and give the proper treatment. (244-244½)
 +
 
In a condition of occlusion of vāta by pitta, the physician should administer medications curative of pitta and not antagonistic to vāta.  
 
In a condition of occlusion of vāta by pitta, the physician should administer medications curative of pitta and not antagonistic to vāta.  
 +
 
In a condition of occlusion of vāta by kapha, medications curative of kapha and vāta anulomana should be given. (245)
 
In a condition of occlusion of vāta by kapha, medications curative of kapha and vāta anulomana should be given. (245)
  

Navigation menu