Changes

Jump to navigation Jump to search
Line 2,645: Line 2,645:     
मूर्च्छा दाहो भ्रमः शूलं विदाहः शीतकामिता ||२२१||  
 
मूर्च्छा दाहो भ्रमः शूलं विदाहः शीतकामिता ||२२१||  
 +
 
छर्दनं च विदग्धस्य प्राणे पित्तसमावृते |  
 
छर्दनं च विदग्धस्य प्राणे पित्तसमावृते |  
 
ष्ठीवनं क्षवथूद्गारनिःश्वासोच्छ्वाससङ्ग्रहः ||२२२||  
 
ष्ठीवनं क्षवथूद्गारनिःश्वासोच्छ्वाससङ्ग्रहः ||२२२||  
 +
 
प्राणे कफावृते रूपाण्यरुचिश्छर्दिरेव च |  
 
प्राणे कफावृते रूपाण्यरुचिश्छर्दिरेव च |  
 
मूर्च्छाद्यानि च रूपाणि दाहो नाभ्युरसः क्लमः ||२२३||  
 
मूर्च्छाद्यानि च रूपाणि दाहो नाभ्युरसः क्लमः ||२२३||  
 +
 
ओजोभ्रंशश्च सादश्चाप्युदाने पित्तसंवृते |  
 
ओजोभ्रंशश्च सादश्चाप्युदाने पित्तसंवृते |  
 
आवृते श्लेष्मणोदाने वैवर्ण्यं वाक्स्वरग्रहः ||२२४||  
 
आवृते श्लेष्मणोदाने वैवर्ण्यं वाक्स्वरग्रहः ||२२४||  
 +
 
दौर्बल्यं गुरुगात्रत्वमरुचिश्चोपजायते |  
 
दौर्बल्यं गुरुगात्रत्वमरुचिश्चोपजायते |  
 
अतिस्वेदस्तृषा दाहो मूर्च्छा चारुचिरेव [१] च ||२२५||  
 
अतिस्वेदस्तृषा दाहो मूर्च्छा चारुचिरेव [१] च ||२२५||  
 +
 
पित्तावृते समाने स्यादुपघातस्तथोष्मणः |  
 
पित्तावृते समाने स्यादुपघातस्तथोष्मणः |  
 
अस्वेदो वह्निमान्द्यं च लोमहर्षस्तथैव च ||२२६||  
 
अस्वेदो वह्निमान्द्यं च लोमहर्षस्तथैव च ||२२६||  
 +
 
कफावृते समाने स्याद्गात्राणां चातिशीतता |  
 
कफावृते समाने स्याद्गात्राणां चातिशीतता |  
 
व्याने पित्तावृते तु स्याद्दाहः सर्वाङ्गगः क्लमः ||२२७||  
 
व्याने पित्तावृते तु स्याद्दाहः सर्वाङ्गगः क्लमः ||२२७||  
 +
 
गात्रविक्षेपसङ्गश्च ससन्तापः सवेदनः |  
 
गात्रविक्षेपसङ्गश्च ससन्तापः सवेदनः |  
 
गुरुता सर्वगात्राणां सर्वसन्ध्यस्थिजा रुजः ||२२८||  
 
गुरुता सर्वगात्राणां सर्वसन्ध्यस्थिजा रुजः ||२२८||  
 +
 
व्याने कफावृते लिङ्गं गतिसङ्गस्तथाऽधिकः [२] |  
 
व्याने कफावृते लिङ्गं गतिसङ्गस्तथाऽधिकः [२] |  
 
हारिद्रमूत्रवर्चस्त्वं तापश्च गुदमेढ्रयोः ||२२९||  
 
हारिद्रमूत्रवर्चस्त्वं तापश्च गुदमेढ्रयोः ||२२९||  
 +
 
लिङ्गं पित्तावृतेऽपाने रजसश्चातिवर्तनम् |  
 
लिङ्गं पित्तावृतेऽपाने रजसश्चातिवर्तनम् |  
 
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम् ||२३०||  
 
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम् ||२३०||  
 +
 
श्लेष्मणा संवृतेऽपाने कफमेहस्य चागमः |२३१|
 
श्लेष्मणा संवृतेऽपाने कफमेहस्य चागमः |२३१|
 +
 
mUrcchA dAho bhramaH shUlaM vidAhaH shItakAmitA ||221||  
 
mUrcchA dAho bhramaH shUlaM vidAhaH shItakAmitA ||221||  
 +
 
chardanaM ca vidagdhasya prānae pittasamAvRute |  
 
chardanaM ca vidagdhasya prānae pittasamAvRute |  
 
ShThIvanaM kṣavathūdgAraniHshvAsocchvAsasa~ggrahaH ||222||  
 
ShThIvanaM kṣavathūdgAraniHshvAsocchvAsasa~ggrahaH ||222||  
 +
 
prānae kaphAvRute rUpANyarucishchardireva ca |  
 
prānae kaphAvRute rUpANyarucishchardireva ca |  
 
mUrcchAdyAni ca rUpANi dAho nAbhyurasaH klamaH ||223||  
 
mUrcchAdyAni ca rUpANi dAho nAbhyurasaH klamaH ||223||  
 +
 
ojobhraMshashca sAdashcApyudānae pittasaMvRute |  
 
ojobhraMshashca sAdashcApyudānae pittasaMvRute |  
 
AvRute shleShmaNodAne vaivarNyaM vAksvaragrahaH ||224||  
 
AvRute shleShmaNodAne vaivarNyaM vAksvaragrahaH ||224||  
 +
 
daurbalyaM gurugAtratvamarucishcopajAyate |  
 
daurbalyaM gurugAtratvamarucishcopajAyate |  
 
atisvedastRuShA dAho mUrcchA cArucireva [1] ca ||225||  
 
atisvedastRuShA dAho mUrcchA cArucireva [1] ca ||225||  
 +
 
pittAvRute Samānae syAdupaghAtastathoShmaNaH |  
 
pittAvRute Samānae syAdupaghAtastathoShmaNaH |  
 
asvedo vahnimAndyaM ca lomaharShastathaiva ca ||226||  
 
asvedo vahnimAndyaM ca lomaharShastathaiva ca ||226||  
 +
 
kaphAvRute Samānae syAdgAtrANAM cAtishItatA |  
 
kaphAvRute Samānae syAdgAtrANAM cAtishItatA |  
 
vyānae pittAvRute tu syAddAhaH sarvA~ggagaH klamaH ||227||  
 
vyānae pittAvRute tu syAddAhaH sarvA~ggagaH klamaH ||227||  
 +
 
gAtravikShepasa~ggashca sasantApaH savedanaH |  
 
gAtravikShepasa~ggashca sasantApaH savedanaH |  
 
gurutA sarvagAtrANAM sarvasandhyasthijA rujaH ||228||  
 
gurutA sarvagAtrANAM sarvasandhyasthijA rujaH ||228||  
 +
 
vyānae kaphAvRute li~ggaM gatisa~ggastathA~adhikaH [2] |  
 
vyānae kaphAvRute li~ggaM gatisa~ggastathA~adhikaH [2] |  
 
hAridramūtravarcastvaM tApashca gudameDhrayoH ||229||  
 
hAridramūtravarcastvaM tApashca gudameDhrayoH ||229||  
 +
 
li~ggaM pittAvRute~apānae rajasashcAtivartanam |  
 
li~ggaM pittAvRute~apānae rajasashcAtivartanam |  
 
bhinnAmashleShmasaMsRuShTaguruvarcaHpravartanam ||230||  
 
bhinnAmashleShmasaMsRuShTaguruvarcaHpravartanam ||230||  
 +
 
shleShmaNA saMvRute~apānae kaphamehasya cAgamaH |231|  
 
shleShmaNA saMvRute~apānae kaphamehasya cAgamaH |231|  
 +
 
mūrcchā dāhō bhramaḥ śūlaṁ vidāhaḥ śītakāmitā||221||  
 
mūrcchā dāhō bhramaḥ śūlaṁ vidāhaḥ śītakāmitā||221||  
 +
 
chardanaṁ ca vidagdhasya prāṇē pittasamāvr̥tē|  
 
chardanaṁ ca vidagdhasya prāṇē pittasamāvr̥tē|  
 
ṣṭhīvanaṁ kṣavathūdgāraniḥśvāsōcchvāsasaṅgrahaḥ||222||  
 
ṣṭhīvanaṁ kṣavathūdgāraniḥśvāsōcchvāsasaṅgrahaḥ||222||  
 +
 
prāṇē kaphāvr̥tē rūpāṇyaruciśchardirēva ca|  
 
prāṇē kaphāvr̥tē rūpāṇyaruciśchardirēva ca|  
 
mūrcchādyāni ca rūpāṇi dāhō nābhyurasaḥ klamaḥ||223||  
 
mūrcchādyāni ca rūpāṇi dāhō nābhyurasaḥ klamaḥ||223||  
 +
 
ōjōbhraṁśaśca sādaścāpyudānē pittasaṁvr̥tē|  
 
ōjōbhraṁśaśca sādaścāpyudānē pittasaṁvr̥tē|  
 
āvr̥tē ślēṣmaṇōdānē vaivarṇyaṁ vāksvaragrahaḥ||224||  
 
āvr̥tē ślēṣmaṇōdānē vaivarṇyaṁ vāksvaragrahaḥ||224||  
 +
 
daurbalyaṁ gurugātratvamaruciścōpajāyatē|  
 
daurbalyaṁ gurugātratvamaruciścōpajāyatē|  
 
atisvēdastr̥ṣā dāhō mūrcchā cārucirēva [11] ca||225||  
 
atisvēdastr̥ṣā dāhō mūrcchā cārucirēva [11] ca||225||  
 +
 
pittāvr̥tē samānē syādupaghātastathōṣmaṇaḥ|  
 
pittāvr̥tē samānē syādupaghātastathōṣmaṇaḥ|  
 
asvēdō vahnimāndyaṁ ca lōmaharṣastathaiva ca||226||  
 
asvēdō vahnimāndyaṁ ca lōmaharṣastathaiva ca||226||  
 +
 
kaphāvr̥tē samānē syādgātrāṇāṁ cātiśītatā|  
 
kaphāvr̥tē samānē syādgātrāṇāṁ cātiśītatā|  
 
vyānē pittāvr̥tē tu syāddāhaḥ sarvāṅgagaḥ klamaḥ||227||  
 
vyānē pittāvr̥tē tu syāddāhaḥ sarvāṅgagaḥ klamaḥ||227||  
 +
 
gātravikṣēpasaṅgaśca sasantāpaḥ savēdanaḥ|  
 
gātravikṣēpasaṅgaśca sasantāpaḥ savēdanaḥ|  
 
gurutā sarvagātrāṇāṁ sarvasandhyasthijā rujaḥ||228||  
 
gurutā sarvagātrāṇāṁ sarvasandhyasthijā rujaḥ||228||  
 +
 
vyānē kaphāvr̥tē liṅgaṁ gatisaṅgastathā'dhikaḥ [12] |  
 
vyānē kaphāvr̥tē liṅgaṁ gatisaṅgastathā'dhikaḥ [12] |  
 
hāridramūtravarcastvaṁ tāpaśca gudamēḍhrayōḥ||229||  
 
hāridramūtravarcastvaṁ tāpaśca gudamēḍhrayōḥ||229||  
 +
 
liṅgaṁ pittāvr̥tē'pānē rajasaścātivartanam|  
 
liṅgaṁ pittāvr̥tē'pānē rajasaścātivartanam|  
 
bhinnāmaślēṣmasaṁsr̥ṣṭaguruvarcaḥpravartanam||230||  
 
bhinnāmaślēṣmasaṁsr̥ṣṭaguruvarcaḥpravartanam||230||  
 +
 
ślēṣmaṇā saṁvr̥tē'pānē kaphamēhasya cāgamaḥ|231|  
 
ślēṣmaṇā saṁvr̥tē'pānē kaphamēhasya cāgamaḥ|231|  
 +
 
In occlusion of prāna by pitta fainting, giddiness, colic, burning sensation, craving for cold things and vomiting of acidic gastric material are seen as symptoms. (221-221½)
 
In occlusion of prāna by pitta fainting, giddiness, colic, burning sensation, craving for cold things and vomiting of acidic gastric material are seen as symptoms. (221-221½)
 +
 
In occlusion of prāna by kapha, there occur symptoms such as frequent spitting, sneezing, eructation, impediment to the inspiration and expiration, anorexia and vomiting. (222-222½)
 
In occlusion of prāna by kapha, there occur symptoms such as frequent spitting, sneezing, eructation, impediment to the inspiration and expiration, anorexia and vomiting. (222-222½)
 +
 
In condition of occlusion of udāna by pitta, there occur symptoms such as fainting etc and burning in the umbilical region and chest, exhaustion, loss of vital essence and asthenia. (223-223½)
 
In condition of occlusion of udāna by pitta, there occur symptoms such as fainting etc and burning in the umbilical region and chest, exhaustion, loss of vital essence and asthenia. (223-223½)
 +
 
In occlusion of udāna by kapha, there occur discolourations, aphasia and dysarthria, debility, heaviness of the body and anorexia. (224-224½)
 
In occlusion of udāna by kapha, there occur discolourations, aphasia and dysarthria, debility, heaviness of the body and anorexia. (224-224½)
 +
 
In condition of occlusion of samāna by pitta, there occur hyperhidrosis, thirst, burning, fainting, anorexia, derangement of appetite and decreased gastro-intestinal enzyme activity. (225-225½)
 
In condition of occlusion of samāna by pitta, there occur hyperhidrosis, thirst, burning, fainting, anorexia, derangement of appetite and decreased gastro-intestinal enzyme activity. (225-225½)
 +
 
In condition of occlusion of the samāna by kapha, there occur anhidrosis, reduced gastro-intestinal enzyme activity, horripilation and excessive coldness of the limbs. (226-226½)
 
In condition of occlusion of the samāna by kapha, there occur anhidrosis, reduced gastro-intestinal enzyme activity, horripilation and excessive coldness of the limbs. (226-226½)
 
 
In condition of occlusion of vyāna by pitta, there occur burning all over the body, exhaustion, chorea or poverty of movements accompanied with temperature and pain. (227-227½)
+
In condition of occlusion of vyāna by pitta, there occur burning all over the body, exhaustion, chorea or poverty of movements accompanied with temperature and pain. (227-227½)
 +
 
 
In condition of occlusion of vyāna by kapha, there occur symptoms such as heaviness of the limbs, pain in all the bones and joints, and impaired gait. (228-228½)
 
In condition of occlusion of vyāna by kapha, there occur symptoms such as heaviness of the limbs, pain in all the bones and joints, and impaired gait. (228-228½)
 +
 
In condition of occlusion of apāna by pitta, there occur symptoms such as yellowish discolouration of urine and feces, sensation of heat in the rectum and penis and excessive flow of the menses. (229-229½)
 
In condition of occlusion of apāna by pitta, there occur symptoms such as yellowish discolouration of urine and feces, sensation of heat in the rectum and penis and excessive flow of the menses. (229-229½)
 +
 
In condition of occlusion of apāna by kapha, there occur stools that are loose, heavy and mixed with undigested matter and mucus and kapha dominated prameha. (230-230½)
 
In condition of occlusion of apāna by kapha, there occur stools that are loose, heavy and mixed with undigested matter and mucus and kapha dominated prameha. (230-230½)
  

Navigation menu