Changes

Jump to navigation Jump to search
Line 2,618: Line 2,618:     
उदानं योजयेदूर्ध्वमपानं चानुलोमयेत् ||२१९||  
 
उदानं योजयेदूर्ध्वमपानं चानुलोमयेत् ||२१९||  
 +
 
समानं शमयेच्चैव त्रिधा व्यानं तु योजयेत् |  
 
समानं शमयेच्चैव त्रिधा व्यानं तु योजयेत् |  
 
प्राणो रक्ष्यश्चतुर्भ्योऽपि स्थाने ह्यस्य स्थितिर्ध्रुवा ||२२०||  
 
प्राणो रक्ष्यश्चतुर्भ्योऽपि स्थाने ह्यस्य स्थितिर्ध्रुवा ||२२०||  
 +
 
स्वं स्थानं गमयेदेवं वृतानेतान् विमार्गगान् |२२१|
 
स्वं स्थानं गमयेदेवं वृतानेतान् विमार्गगान् |२२१|
 +
 
udānaM yojayedUrdhvamapāna  M cAnulomayet ||219||  
 
udānaM yojayedUrdhvamapāna  M cAnulomayet ||219||  
 +
 
samānaM shamayeccaiva tridhA  vyānaM tu yojayet |  
 
samānaM shamayeccaiva tridhA  vyānaM tu yojayet |  
 
prānao rakShyashcaturbhyo~api sthAne hyasya sthitirdhruvA ||220||  
 
prānao rakShyashcaturbhyo~api sthAne hyasya sthitirdhruvA ||220||  
 +
 
svaM sthānaM gamayedevaM vRutAnetAn vimArgagAn |221|  
 
svaM sthānaM gamayedevaM vRutAnetAn vimArgagAn |221|  
 +
 
udānaṁ yōjayēdūrdhvamapānaṁ cānulōmayēt||219||  
 
udānaṁ yōjayēdūrdhvamapānaṁ cānulōmayēt||219||  
 +
 
samānaṁ śamayēccaiva tridhā vyānaṁ tu yōjayēt|  
 
samānaṁ śamayēccaiva tridhā vyānaṁ tu yōjayēt|  
 
prāṇō rakṣyaścaturbhyō'pi sthānē hyasya sthitirdhruvā||220||  
 
prāṇō rakṣyaścaturbhyō'pi sthānē hyasya sthitirdhruvā||220||  
 +
 
svaṁ sthānaṁ gamayēdēvaṁ vr̥tānētān vimārgagān|221|  
 
svaṁ sthānaṁ gamayēdēvaṁ vr̥tānētān vimārgagān|221|  
 +
 
The udāna should be regulated upwards and the apāna downwards. The samāna should be alleviated and the vyāna should be treated by all the three methods. Even more carefully than the other four types of vāta, the prāna should be maintained, because life depends on the proper maintenance of it in its habitat.
 
The udāna should be regulated upwards and the apāna downwards. The samāna should be alleviated and the vyāna should be treated by all the three methods. Even more carefully than the other four types of vāta, the prāna should be maintained, because life depends on the proper maintenance of it in its habitat.
 +
 
Thus the physician should regulate and establish types of vāta in their normal habitats, which have been occluded and misdirected. (219-220½)
 
Thus the physician should regulate and establish types of vāta in their normal habitats, which have been occluded and misdirected. (219-220½)
  

Navigation menu