Changes

Jump to navigation Jump to search
Line 2,593: Line 2,593:     
स्थानान्यवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम् ||२१७||  
 
स्थानान्यवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम् ||२१७||  
 +
 
द्वादशावरणान्यन्यान्यभिलक्ष्य भिषग्जितम् |  
 
द्वादशावरणान्यन्यान्यभिलक्ष्य भिषग्जितम् |  
 
कुर्यादभ्यञ्जनस्नेहपानबस्त्यादि [१] सर्वशः ||२१८||  
 
कुर्यादभ्यञ्जनस्नेहपानबस्त्यादि [१] सर्वशः ||२१८||  
 +
 
क्रममुष्णमनुष्णं वा व्यत्यासादवचारयेत् |२१९|
 
क्रममुष्णमनुष्णं वा व्यत्यासादवचारयेत् |२१९|
 +
 
sthānanyavekShya vātanAM vRuddhiM hAniM ca karmaNAm ||217||  
 
sthānanyavekShya vātanAM vRuddhiM hAniM ca karmaNAm ||217||  
 +
 
dvAdashĀvarananyanyAnyabhilakShya bhiShagjitam |  
 
dvAdashĀvarananyanyAnyabhilakShya bhiShagjitam |  
 
kuryAdabhya~jjanaSnēhapāna  bastyAdi [1] sarvashaH ||218||  
 
kuryAdabhya~jjanaSnēhapāna  bastyAdi [1] sarvashaH ||218||  
 +
 
kramamuShNamanuShNaM vA vyatyAsAdavacArayet |219|  
 
kramamuShNamanuShNaM vA vyatyAsAdavacArayet |219|  
sthānānyavēkṣya vātānāṁ vr̥ddhiṁ hāniṁ ca karmaṇām||217||  
+
 
 +
sthānānyavēkṣya vātānāṁ vr̥ddhiṁ hāniṁ ca karmaṇām||217||
 +
 
dvādaśāvaraṇānyanyānyabhilakṣya bhiṣagjitam|  
 
dvādaśāvaraṇānyanyānyabhilakṣya bhiṣagjitam|  
 
kuryādabhyañjanasnēhapānabastyādi [1] sarvaśaḥ||218||  
 
kuryādabhyañjanasnēhapānabastyādi [1] sarvaśaḥ||218||  
 +
 
kramamuṣṇamanuṣṇaṁ vā vyatyāsādavacārayēt|219|  
 
kramamuṣṇamanuṣṇaṁ vā vyatyāsādavacārayēt|219|  
 +
 
On investigating the habitat of each type of vāta, as well as the signs of increase or decrease of its functions, the physician should diagnose the remaining twelve conditions of mutual occlusions and should treat them by means of external application, unctuous internal administration, enema and all other procedures, or he may be alternatively given cold and hot measures. (217-218½)
 
On investigating the habitat of each type of vāta, as well as the signs of increase or decrease of its functions, the physician should diagnose the remaining twelve conditions of mutual occlusions and should treat them by means of external application, unctuous internal administration, enema and all other procedures, or he may be alternatively given cold and hot measures. (217-218½)
  

Navigation menu