Changes

Jump to navigation Jump to search
Line 221: Line 221:     
tacchrutvā marīcivacaḥ kāpya uvāca- sōma ēva śarīrē ślēṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karōti;tadyathā- dārḍhyaṁ śaithilyamupacayaṁ kārśyamutsāhamālasyaṁ vr̥ṣatāṁ klībatāṁ jñānamajñānaṁbuddhiṁ mōhamēvamādīni cāparāṇi dvandvānīti||12|| tacchrutvA marIcivacaH kApya uvAca- soma eva sharIre shleShmAntargataH kupitAkupitaH shubhAshubhAni karoti; tadyathA- dArDhyaM shaithilyamupacayaMkArshyamutsAhamAlasyaM vRuShatAM klIbatAM j~jAnamaj~jAnaM buddhiM mohamevamAdIni cAparANi dvandvAnIti||12||  
 
tacchrutvā marīcivacaḥ kāpya uvāca- sōma ēva śarīrē ślēṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karōti;tadyathā- dārḍhyaṁ śaithilyamupacayaṁ kārśyamutsāhamālasyaṁ vr̥ṣatāṁ klībatāṁ jñānamajñānaṁbuddhiṁ mōhamēvamādīni cāparāṇi dvandvānīti||12|| tacchrutvA marIcivacaH kApya uvAca- soma eva sharIre shleShmAntargataH kupitAkupitaH shubhAshubhAni karoti; tadyathA- dArDhyaM shaithilyamupacayaMkArshyamutsAhamAlasyaM vRuShatAM klIbatAM j~jAnamaj~jAnaM buddhiM mohamevamAdIni cAparANi dvandvAnIti||12||  
 
+
<div style="text-align:justify;">
 
After listening to Marichi, Kapya spoke, “Soma, the moon or the god of water, is represented by ''kapha'' in our body which in its normal and abnormal state performs good or bad activities or functions in our body, such as firmness or sturdiness of the body and looseness of the body, nourishment and leanness, enthusiasm and laziness, potency and impotency, wisdom and ignorance and similar other pair of qualities. [12]
 
After listening to Marichi, Kapya spoke, “Soma, the moon or the god of water, is represented by ''kapha'' in our body which in its normal and abnormal state performs good or bad activities or functions in our body, such as firmness or sturdiness of the body and looseness of the body, nourishment and leanness, enthusiasm and laziness, potency and impotency, wisdom and ignorance and similar other pair of qualities. [12]
 +
</div>
    
====Concluding remarks by Atreya ====
 
====Concluding remarks by Atreya ====

Navigation menu