Changes

Jump to navigation Jump to search
44 bytes added ,  11:59, 11 March 2018
Line 559: Line 559:     
सतित्तिरिःसमयूरःसराजहंसःपञ्चमूलीपयःसिद्धःशतपुष्पामधुकरास्नाकुटजमदनफलपिप्पलीकल्कोघृततैलगुडसैन्धवयुक्तोबस्तिर्बलवर्णशुक्रजननोरसायनश्च(१)|
 
सतित्तिरिःसमयूरःसराजहंसःपञ्चमूलीपयःसिद्धःशतपुष्पामधुकरास्नाकुटजमदनफलपिप्पलीकल्कोघृततैलगुडसैन्धवयुक्तोबस्तिर्बलवर्णशुक्रजननोरसायनश्च(१)|
 +
 
द्विपञ्चमूलीकुक्कुटरससिद्धंपयःपादशेषंपिप्पलीमधुकरास्नामदनकल्कंशर्करामधुघृतयुक्तंस्त्रीष्वतिकामानांबलजननोबस्तिः(२)|
 
द्विपञ्चमूलीकुक्कुटरससिद्धंपयःपादशेषंपिप्पलीमधुकरास्नामदनकल्कंशर्करामधुघृतयुक्तंस्त्रीष्वतिकामानांबलजननोबस्तिः(२)|
 +
 
मयूरमपित्तपक्षपादास्यान्त्रंस्थिरादिभिःपलिकैःसजलेपयसिपक्त्वाक्षीरशेषंमदनपिप्पलीविदारीशतकुसुमामधुककल्कीकृतंमधुघृतसैन्धवयुक्तंबस्तिंदद्यात्स्त्रीष्वतिप्रसक्तक्षीणेन्द्रियेभ्योबलवर्णकरम्(३)|
 
मयूरमपित्तपक्षपादास्यान्त्रंस्थिरादिभिःपलिकैःसजलेपयसिपक्त्वाक्षीरशेषंमदनपिप्पलीविदारीशतकुसुमामधुककल्कीकृतंमधुघृतसैन्धवयुक्तंबस्तिंदद्यात्स्त्रीष्वतिप्रसक्तक्षीणेन्द्रियेभ्योबलवर्णकरम्(३)|
 +
 
कल्पश्चैषविष्किरप्रतुदप्रसहाम्बुचरेषुस्यात्,अक्षीरोरोहितादिषुचमत्स्येषु(४)|
 
कल्पश्चैषविष्किरप्रतुदप्रसहाम्बुचरेषुस्यात्,अक्षीरोरोहितादिषुचमत्स्येषु(४)|
 +
 
गोधानकुलमार्जारमूषिकशल्लकमांसानांदशपलान्भागान्सपञ्चमूलान्पयसिपक्त्वातत्पयःपिप्पलीफलकल्कसैन्धवसौवर्चलशर्करामधुघृततैलयुक्तोबस्तिर्बल्योरसायनःक्षीणक्षतस्यसन्धानकरोमथितोरस्करथगजहयभग्नवातबलासकप्रभृत्युदावर्तवातसक्तमूत्रवर्चश्शुकाणांहिततमश्च(५)|
 
गोधानकुलमार्जारमूषिकशल्लकमांसानांदशपलान्भागान्सपञ्चमूलान्पयसिपक्त्वातत्पयःपिप्पलीफलकल्कसैन्धवसौवर्चलशर्करामधुघृततैलयुक्तोबस्तिर्बल्योरसायनःक्षीणक्षतस्यसन्धानकरोमथितोरस्करथगजहयभग्नवातबलासकप्रभृत्युदावर्तवातसक्तमूत्रवर्चश्शुकाणांहिततमश्च(५)|
 +
 
कूर्मादीनामन्यतमपिशितसिद्धंपयोगोवृषनागहयनक्रहंसकुक्कुटाण्डरसमधुघृतशर्करासैन्धवेक्षुरकात्मगुप्ताफलकल्कसंसृष्टोबस्तिर्वृद्धानामपिबलजननः(६)|
 
कूर्मादीनामन्यतमपिशितसिद्धंपयोगोवृषनागहयनक्रहंसकुक्कुटाण्डरसमधुघृतशर्करासैन्धवेक्षुरकात्मगुप्ताफलकल्कसंसृष्टोबस्तिर्वृद्धानामपिबलजननः(६)|
 +
 
कर्कटकरसश्चटकाण्डरसयुक्तःसमधुघृतशर्करोबस्तिः;इत्येतेबस्तयःपरमवृष्याःउच्चटकेक्षुरकात्मगुप्ताशृतक्षीरप्रतिभोजनानुपानात्स्त्रीशतगामिनंनरंकुर्युः(७)|
 
कर्कटकरसश्चटकाण्डरसयुक्तःसमधुघृतशर्करोबस्तिः;इत्येतेबस्तयःपरमवृष्याःउच्चटकेक्षुरकात्मगुप्ताशृतक्षीरप्रतिभोजनानुपानात्स्त्रीशतगामिनंनरंकुर्युः(७)|
 +
 
गोवृषबस्तवराहवृषणकर्कटचटकसिद्धंक्षीरमुच्चटकेक्षुरकात्मगुप्तामधुघृतसैन्धवयुक्तःकिञ्चिल्लवणितोबस्तिः(८)|
 
गोवृषबस्तवराहवृषणकर्कटचटकसिद्धंक्षीरमुच्चटकेक्षुरकात्मगुप्तामधुघृतसैन्धवयुक्तःकिञ्चिल्लवणितोबस्तिः(८)|
 +
 
दशमूलमयूरहंसकुक्कुटक्वाथात्पञ्चप्रसृतंतैलघृतवसामज्जचतुष्प्रसृतयुक्तंशतपुष्पामुस्तहपुषाकल्कीकृतःसलवणोबस्तिःपादगुल्फोरुजानुजङ्घात्रिकवङ्क्षणबस्तिवृषणानिलरोगहरः(९)|
 
दशमूलमयूरहंसकुक्कुटक्वाथात्पञ्चप्रसृतंतैलघृतवसामज्जचतुष्प्रसृतयुक्तंशतपुष्पामुस्तहपुषाकल्कीकृतःसलवणोबस्तिःपादगुल्फोरुजानुजङ्घात्रिकवङ्क्षणबस्तिवृषणानिलरोगहरः(९)|
 +
 
मृगविष्किरानूपबिलेशयानामेतेनैवकल्पेनबस्तयोदेयाः(१०)|
 
मृगविष्किरानूपबिलेशयानामेतेनैवकल्पेनबस्तयोदेयाः(१०)|
 +
 
मधुघृतद्विप्रसृतस्तुल्योष्णोदकःशतपुष्पार्धपलःसैन्धवार्धाक्षयुक्तोबस्तिर्वृष्यतमोमूत्रकृच्छ्रपित्तवातहरः(११)|
 
मधुघृतद्विप्रसृतस्तुल्योष्णोदकःशतपुष्पार्धपलःसैन्धवार्धाक्षयुक्तोबस्तिर्वृष्यतमोमूत्रकृच्छ्रपित्तवातहरः(११)|
 +
 
सद्योघृततैलवसामज्जचतुष्प्रस्थंहपुषार्धपलंसैन्धवार्धाक्षयुक्तोबस्तिर्वृष्यतमोमूत्रकृच्छ्रपित्तव्याधिहरोरसायनः(१२)|
 
सद्योघृततैलवसामज्जचतुष्प्रस्थंहपुषार्धपलंसैन्धवार्धाक्षयुक्तोबस्तिर्वृष्यतमोमूत्रकृच्छ्रपित्तव्याधिहरोरसायनः(१२)|
 +
 
मधुतैलंचतुःप्रसृतंशतपुष्पार्धपलंसैन्धवार्धाक्षयुक्तोबस्तिर्दीपनोबृंहणोबलवर्णकरोनिरुपद्रवोवृष्यतमोरसायनःक्रिमिकुष्ठोदावर्तगुल्मार्शोब्रध्नप्लीहमेहहरः(१३)|
 
मधुतैलंचतुःप्रसृतंशतपुष्पार्धपलंसैन्धवार्धाक्षयुक्तोबस्तिर्दीपनोबृंहणोबलवर्णकरोनिरुपद्रवोवृष्यतमोरसायनःक्रिमिकुष्ठोदावर्तगुल्मार्शोब्रध्नप्लीहमेहहरः(१३)|
 +
 
तद्वन्मधुघृताभ्यांपयस्तुल्योबस्तिःपूर्वकल्केनबलवर्णकरोवृष्यतमोनिरुपद्रवोबस्तिमेढ्रपाकपरिकर्तिकामूत्रकृच्छ्रपित्तव्याधिहरोरसायनश्च(१४)|
 
तद्वन्मधुघृताभ्यांपयस्तुल्योबस्तिःपूर्वकल्केनबलवर्णकरोवृष्यतमोनिरुपद्रवोबस्तिमेढ्रपाकपरिकर्तिकामूत्रकृच्छ्रपित्तव्याधिहरोरसायनश्च(१४)|
 +
 
तद्वन्मधुघृताभ्यांमांसरसतुल्यो[मुस्ताक्षयुक्तः
 
तद्वन्मधुघृताभ्यांमांसरसतुल्यो[मुस्ताक्षयुक्तः
 +
 
पूर्ववद्बस्तिर्वातबलासपादहर्षगुल्मत्रिकोरुजानूरुनिकुञ्चनबस्तिवृषणमेढ्रत्रिकपृष्ठशूलहरः(१५)|
 
पूर्ववद्बस्तिर्वातबलासपादहर्षगुल्मत्रिकोरुजानूरुनिकुञ्चनबस्तिवृषणमेढ्रत्रिकपृष्ठशूलहरः(१५)|
 +
 
सुरासौवीरककुलत्थमांसरसमधुघृततैलसप्तप्रसृतोमुस्तशताह्वाकल्कितःसलवणोबस्तिःसर्ववातरोगहरः(१६)|
 
सुरासौवीरककुलत्थमांसरसमधुघृततैलसप्तप्रसृतोमुस्तशताह्वाकल्कितःसलवणोबस्तिःसर्ववातरोगहरः(१६)|
 +
 
द्विपञ्चमूलत्रिफलाबिल्वमदनफलकषायोगोमूत्रसिद्धःकुटजमदनफलमुस्तपाठाकल्कितःसैन्धवयावशूकक्षौद्रतैलयुक्तोबस्तिःश्लेष्मव्याधिबस्त्याटोपवातशुक्रसङ्गपाण्डुरोगाजीर्णविसूचिकालसकेषु[५]देयइति||१८||
 
द्विपञ्चमूलत्रिफलाबिल्वमदनफलकषायोगोमूत्रसिद्धःकुटजमदनफलमुस्तपाठाकल्कितःसैन्धवयावशूकक्षौद्रतैलयुक्तोबस्तिःश्लेष्मव्याधिबस्त्याटोपवातशुक्रसङ्गपाण्डुरोगाजीर्णविसूचिकालसकेषु[५]देयइति||१८||
satittiriḥsamayūraḥsarājahaṁsaḥ[1]pañcamūlīpayaḥsiddhaḥśatapuṣpāmadhukarāsnākuṭajamadanaphalapippalīkalkōghr̥tatailaguḍasaindhavayuktōbastirbalavarṇaśukrajananōrasāyanaśca(1)|
+
 
 +
satittiriḥsamayūraḥsarājahaṁsaḥ[1]
 +
 
 +
pañcamūlīpayaḥsiddhaḥśatapuṣpāmadhukarāsnākuṭajamadanaphalapippalīkalkōghr̥tatailaguḍasaindhavayuktōbastirbalavarṇaśukrajananōrasāyanaśca(1)|
 +
 
 
dvipañcamūlīkukkuṭarasasiddhaṁpayaḥpādaśēṣaṁpippalīmadhukarāsnāmadanakalkaṁśarkarāmadhughr̥tayuktaṁstrīṣvatikāmānāṁbalajananōbastiḥ(2)|
 
dvipañcamūlīkukkuṭarasasiddhaṁpayaḥpādaśēṣaṁpippalīmadhukarāsnāmadanakalkaṁśarkarāmadhughr̥tayuktaṁstrīṣvatikāmānāṁbalajananōbastiḥ(2)|
mayūramapittapakṣapādāsyāntraṁ[2]sthirādibhiḥpalikaiḥsajalēpayasipaktvākṣīraśēṣaṁmadanapippalīvidārīśatakusumāmadhukakalkīkr̥taṁmadhughr̥tasaindhavayuktaṁbastiṁdadyātstrīṣvatiprasaktakṣīṇēndriyēbhyōbalavarṇakaram(3)|
+
 
 +
mayūramapittapakṣapādāsyāntraṁ[2]
 +
 
 +
sthirādibhiḥpalikaiḥsajalēpayasipaktvākṣīraśēṣaṁmadanapippalīvidārīśatakusumāmadhukakalkīkr̥taṁmadhughr̥tasaindhavayuktaṁbastiṁdadyātstrīṣvati
 +
 
 +
prasaktakṣīṇēndriyēbhyōbalavarṇakaram(3)|
 +
 
 
kalpaścaiṣaviṣkirapratudaprasahāmbucarēṣusyāt,akṣīrōrōhitādiṣucamatsyēṣu(4)|
 
kalpaścaiṣaviṣkirapratudaprasahāmbucarēṣusyāt,akṣīrōrōhitādiṣucamatsyēṣu(4)|
gōdhānakulamārjāramūṣikaśallakamāṁsānāṁdaśapalānbhāgānsapañcamūlānpayasipaktvātatpayaḥpippalīphalakalkasaindhavasauvarcalaśarkarāmadhughr̥tatailayuktōbastirbalyōrasāyanaḥkṣīṇakṣatasyasandhānakarōmathitōraskarathagajahayabhagnavātabalāsakaprabhr̥tyudāvartavātasaktamūtravarcaśśukāṇāṁhitatamaśca(5)|
+
 
kūrmādīnāmanyatamapiśitasiddhaṁpayōgōvr̥ṣanāgahayanakrahaṁsakukkuṭāṇḍarasamadhughr̥taśarkarāsaindhavēkṣurakātmaguptāphalakalkasaṁsr̥ṣṭōbastirvr̥ddhānāmapibalajananaḥ(6)|
+
gōdhānakulamārjāramūṣikaśallakamāṁsānāṁdaśapalānbhāgānsapañcamūlānpayasipaktvātatpayaḥpippalīphalakalkasaindhavasauvarcalaśarkarāmadhughr̥tat
karkaṭakarasaścaṭakāṇḍarasayuktaḥsamadhughr̥taśarkarōbastiḥ;ityētēbastayaḥparamavr̥ṣyāḥuccaṭakēkṣurakātmaguptāśr̥takṣīrapratibhōjanānupānātstrīśatagāminaṁnaraṁkuryuḥ(7)|
+
 
 +
ailayuktōbastirbalyōrasāyanaḥkṣīṇakṣatasyasandhānakarōmathitōraskarathagajahayabhagnavātabalāsakaprabhr̥tyudāvartavātasaktamūtravarcaśśukāṇāṁ
 +
 
 +
hitatamaśca(5)|
 +
 
 +
kūrmādīnāmanyatamapiśitasiddhaṁpayōgōvr̥ṣanāgahayanakrahaṁsakukkuṭāṇḍarasamadhughr̥taśarkarāsaindhavēkṣurakātmaguptāphalakalkasaṁsr̥ṣṭōbastirvr̥
 +
 
 +
ddhānāmapibalajananaḥ(6)|
 +
 
 +
karkaṭakarasaścaṭakāṇḍarasayuktaḥsamadhughr̥taśarkarōbastiḥ;ityētēbastayaḥparamavr̥ṣyāḥuccaṭakēkṣurakātmaguptāśr̥takṣīrapratibhōjanānupānātstrī
 +
 
 +
śatagāminaṁnaraṁkuryuḥ(7)|
 +
 
 
gōvr̥ṣabastavarāhavr̥ṣaṇakarkaṭacaṭakasiddhaṁkṣīramuccaṭakēkṣurakātmaguptāmadhughr̥tasaindhavayuktaḥkiñcillavaṇitōbastiḥ(8)|
 
gōvr̥ṣabastavarāhavr̥ṣaṇakarkaṭacaṭakasiddhaṁkṣīramuccaṭakēkṣurakātmaguptāmadhughr̥tasaindhavayuktaḥkiñcillavaṇitōbastiḥ(8)|
daśamūlamayūrahaṁsakukkuṭakvāthātpañcaprasr̥taṁtailaghr̥tavasāmajjacatuṣprasr̥tayuktaṁśatapuṣpāmustahapuṣākalkīkr̥taḥsalavaṇōbastiḥpādagulphōrujānujaṅghātrikavaṅkṣaṇabastivr̥ṣaṇānilarōgaharaḥ(9)|
+
 
 +
daśamūlamayūrahaṁsakukkuṭakvāthātpañcaprasr̥taṁtailaghr̥tavasāmajjacatuṣprasr̥tayuktaṁśatapuṣpāmustahapuṣākalkīkr̥taḥsalavaṇōbastiḥpādagulphōruj
 +
 
 +
ānujaṅghātrikavaṅkṣaṇabastivr̥ṣaṇānilarōgaharaḥ(9)|
 +
 
 
mr̥gaviṣkirānūpabilēśayānāmētēnaivakalpēnabastayōdēyāḥ(10)|
 
mr̥gaviṣkirānūpabilēśayānāmētēnaivakalpēnabastayōdēyāḥ(10)|
 +
 
madhughr̥tadviprasr̥tastulyōṣṇōdakaḥśatapuṣpārdhapalaḥ[3]saindhavārdhākṣayuktōbastirvr̥ṣyatamōmūtrakr̥cchrapittavātaharaḥ(11)|
 
madhughr̥tadviprasr̥tastulyōṣṇōdakaḥśatapuṣpārdhapalaḥ[3]saindhavārdhākṣayuktōbastirvr̥ṣyatamōmūtrakr̥cchrapittavātaharaḥ(11)|
 
sadyōghr̥tatailavasāmajjacatuṣprasthaṁhapuṣārdhapalaṁsaindhavārdhākṣayuktōbastirvr̥ṣyatamōmūtrakr̥cchrapittavyādhiharōrasāyanaḥ(12)|
 
sadyōghr̥tatailavasāmajjacatuṣprasthaṁhapuṣārdhapalaṁsaindhavārdhākṣayuktōbastirvr̥ṣyatamōmūtrakr̥cchrapittavyādhiharōrasāyanaḥ(12)|

Navigation menu