Changes

Jump to navigation Jump to search
7 bytes added ,  17:39, 6 December 2018
Line 466: Line 466:     
भवन्ति चात्र-  
 
भवन्ति चात्र-  
 +
 
नैव देवा  न गन्धर्वा न पिशाचा न राक्षसाः|
 
नैव देवा  न गन्धर्वा न पिशाचा न राक्षसाः|
 +
 
न चान्ये स्वयमक्लिष्टमुपक्लिश्नन्ति  मानवम्||१९||
 
न चान्ये स्वयमक्लिष्टमुपक्लिश्नन्ति  मानवम्||१९||
    
bhavanti cātra-  
 
bhavanti cātra-  
 +
 
naiva dēvā na gandharvā na piśācā na rākṣasāḥ|  
 
naiva dēvā na gandharvā na piśācā na rākṣasāḥ|  
 +
 
na cānyē svayamakliṣṭamupakliśnanti mānavam||19||  
 
na cānyē svayamakliṣṭamupakliśnanti mānavam||19||  
    
cAtra-
 
cAtra-
naiva devA na gandharvA na  pishAcA na  rAkShasAH|
+
 
 +
naiva devA na gandharvA na  pishAcA na  rAkShasAH|
 +
 
 
na cAnyesvayamakliShTamupaklishnanti  mAnavam||19||
 
na cAnyesvayamakliShTamupaklishnanti  mAnavam||19||
   Line 480: Line 486:     
ये त्वेनमनुवर्तन्ते क्लिश्यमानं स्वकर्मणा |
 
ये त्वेनमनुवर्तन्ते क्लिश्यमानं स्वकर्मणा |
 +
 
न स तद्धेतुकः क्लेशो न ह्यस्ति  कृतकृत्यता||२०||
 
न स तद्धेतुकः क्लेशो न ह्यस्ति  कृतकृत्यता||२०||
    
yē tvēnamanuvartantē kliśyamānaṁ svakarmaṇā|  
 
yē tvēnamanuvartantē kliśyamānaṁ svakarmaṇā|  
 +
 
na sa taddhētukaḥ klēśō [1] na hyasti kr̥takr̥tyatā||20||
 
na sa taddhētukaḥ klēśō [1] na hyasti kr̥takr̥tyatā||20||
    
ye tvenamanuvartante klishyamAnaM svakarmaNA|
 
ye tvenamanuvartante klishyamAnaM svakarmaNA|
na sa taddhetukaH  klesho  na hyasti  kRutakRutyatA||20||
+
 
 +
na sa taddhetukaH  klesho  na hyasti  kRutakRutyatA||20||
    
If the primary cause of ''unmada'' is misdeeds of the individual, then how could the causation of these exogenous ''unmada'' be attributed to divinities? Misdeeds committed already cannot be undone, but good deeds can pacify or neutralize the effects of these exogenous factors. [20]
 
If the primary cause of ''unmada'' is misdeeds of the individual, then how could the causation of these exogenous ''unmada'' be attributed to divinities? Misdeeds committed already cannot be undone, but good deeds can pacify or neutralize the effects of these exogenous factors. [20]
    
प्रज्ञापराधात् सम्भूते व्याधौ कर्मज आत्मनः|
 
प्रज्ञापराधात् सम्भूते व्याधौ कर्मज आत्मनः|
 +
 
नाभिशंसेद्बुधो देवान्न पितॄन्नापि राक्षसान्||२१|
 
नाभिशंसेद्बुधो देवान्न पितॄन्नापि राक्षसान्||२१|
    
prajñāparādhāt sambhūtē vyādhau karmaja ātmanaḥ|  
 
prajñāparādhāt sambhūtē vyādhau karmaja ātmanaḥ|  
 +
 
nābhiśaṁsēdbudhō dēvānna pitr̥̄nnāpi rākṣasān||21||  
 
nābhiśaṁsēdbudhō dēvānna pitr̥̄nnāpi rākṣasān||21||  
    
pragnAparAdhAt  sambhUte  vyAdhau karmaja AtmanaH|
 
pragnAparAdhAt  sambhUte  vyAdhau karmaja AtmanaH|
 +
 
nAbhishaMsedbudho  devAnna  pitRUnnApi  rAkShasAn||21||
 
nAbhishaMsedbudho  devAnna  pitRUnnApi  rAkShasAn||21||
   Line 502: Line 514:     
आत्मानमेव मन्येत कर्तारं सुखदुःखयोः|
 
आत्मानमेव मन्येत कर्तारं सुखदुःखयोः|
 +
 
तस्माच्छ्रेयस्करं  मार्गं प्रतिपद्येत नो त्रसेत्||२२||
 
तस्माच्छ्रेयस्करं  मार्गं प्रतिपद्येत नो त्रसेत्||२२||
    
ātmānamēva manyēta kartāraṁ sukhaduḥkhayōḥ|  
 
ātmānamēva manyēta kartāraṁ sukhaduḥkhayōḥ|  
 +
 
tasmācchrēyaskaraṁ mārgaṁ pratipadyēta nō trasēt||22||  
 
tasmācchrēyaskaraṁ mārgaṁ pratipadyēta nō trasēt||22||  
   −
AtmAnameva manyeta kartAraM sukhaduHkhayoH|
+
AtmAnameva manyeta kartAraM sukhaduHkhayoH|
tasmAcchreyaskaraM mArgaM pratipadyeta no   traset||22||
+
 
 +
tasmAcchreyaskaraM mArgaM pratipadyeta no traset||22||
    
One should hold himself responsible for his happiness and miseries. Therefore, one should follow the path of welfare without apprehensions. [22]
 
One should hold himself responsible for his happiness and miseries. Therefore, one should follow the path of welfare without apprehensions. [22]
    
देवादीनामपचितिर्हितानां चोपसेवनम्|  
 
देवादीनामपचितिर्हितानां चोपसेवनम्|  
 +
 
ते च तेभ्यो विरोधश्च सर्वमायत्तमात्मनि||२३||
 
ते च तेभ्यो विरोधश्च सर्वमायत्तमात्मनि||२३||
    
dēvādīnāmapacitirhitānāṁ cōpasēvanam|  
 
dēvādīnāmapacitirhitānāṁ cōpasēvanam|  
 +
 
tē ca [1] tēbhyō virōdhaśca sarvamāyattamātmani||23||  
 
tē ca [1] tēbhyō virōdhaśca sarvamāyattamātmani||23||  
    
devAnAmapacitirhitAnAM  copasevanam|
 
devAnAmapacitirhitAnAM  copasevanam|
te ca tebhyo virodhashca sarvamAyattamAtmani||23||
+
 
 +
te ca tebhyo virodhashca sarvamAyattamAtmani||23||
    
Prayers to the Gods etc. and resorting to wholesome dietary and lifestyle habits act as antidotes to the misdeeds of the individual. Thus, the choice either to avert or get afflicted with ''unmada'' rests with the individual himself. [23]
 
Prayers to the Gods etc. and resorting to wholesome dietary and lifestyle habits act as antidotes to the misdeeds of the individual. Thus, the choice either to avert or get afflicted with ''unmada'' rests with the individual himself. [23]

Navigation menu