Changes

Jump to navigation Jump to search
Line 82: Line 82:  
निजाः पुनः स्नेहस्वेदवमनविरेचनास्थापनानुवासनशिरोविरेचनानामयथावत्प्रयोगान्मिथ्यासंसर्जनाद्वाछर्द्यलसकविसूचिकाश्वासकासातिसारशोषपाण्डुरोगोदरज्वरप्रदरभगन्दरार्शोविकारातिकर्शनैर्वा कुष्ठकण्डूपिडकादिभिर्वाछर्दिक्षवथूद्गारशुक्रवातमूत्रपुरीषवेगधारणैर्वा कर्मरोगोपवासाध्वकर्शितस्य वासहसाऽतिगुर्वम्ललवणपिष्टान्नफलशाकरागदधिहरितकमद्यमन्दकविरूढनवशूकशमीधान्यानूपौदक-पिशितोपयोगान्मृत्पङ्कलोष्टभक्षणाल्लवणातिभक्षणाद्गर्भसम्पीडनादामगर्भप्रपतनात् प्रजातानां चमिथ्योपचारादुदीर्णदोषत्वाच्च शोफाः प्रादुर्भवन्ति; इत्युक्तः सामान्यो हेतुः||६||  
 
निजाः पुनः स्नेहस्वेदवमनविरेचनास्थापनानुवासनशिरोविरेचनानामयथावत्प्रयोगान्मिथ्यासंसर्जनाद्वाछर्द्यलसकविसूचिकाश्वासकासातिसारशोषपाण्डुरोगोदरज्वरप्रदरभगन्दरार्शोविकारातिकर्शनैर्वा कुष्ठकण्डूपिडकादिभिर्वाछर्दिक्षवथूद्गारशुक्रवातमूत्रपुरीषवेगधारणैर्वा कर्मरोगोपवासाध्वकर्शितस्य वासहसाऽतिगुर्वम्ललवणपिष्टान्नफलशाकरागदधिहरितकमद्यमन्दकविरूढनवशूकशमीधान्यानूपौदक-पिशितोपयोगान्मृत्पङ्कलोष्टभक्षणाल्लवणातिभक्षणाद्गर्भसम्पीडनादामगर्भप्रपतनात् प्रजातानां चमिथ्योपचारादुदीर्णदोषत्वाच्च शोफाः प्रादुर्भवन्ति; इत्युक्तः सामान्यो हेतुः||६||  
   −
nijāḥ punaḥ snēhasvēdavamanavirēcanāsthāpanānuvāsanaśirōvirēcanānāmayathāvatprayōgānmithyāsaṁsarjanādvāchardyalasakavisūcikāśvāsakāsātisāraśōṣapāṇḍurōgōdarajvarapradarabhagandarārśōvikārātikarśanairvākuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavēgadhāraṇairvākarmarōgōpavāsādhvakarśitasya vāsahasā'tigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudaka-piśitōpayōgānmr̥tpaṅkalōṣṭabhakṣaṇāllavaṇātibhakṣaṇādgarbhasampīḍanādāmagarbhaprapatanāt prajātānāṁ camithyōpacārādudīrṇadōṣatvācca śōphāḥ prādurbhavanti; ityuktaḥ sāmānyō hētuḥ||6||  
+
nijāḥ punaḥ snēhasvēdavamanavirēcanāsthāpanānuvāsanaśirōvirēcanānāmayathāvatprayōgānmithyāsaṁsarjanādvāchardyalasakavisūcikāśvāsakāsātisāraśōṣapāṇḍurōgōdarajvarapradarabhagandarārśōvikārātikarśanairvā
 +
kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavēgadhāraṇairvā karmarōgōpavāsādhvakarśitasya vāsahasā'tigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudaka-piśitōpayōgānmr̥tpaṅkalōṣṭabhakṣaṇāllavaṇātibhakṣaṇādgarbhasampīḍanādāmagarbhaprapatanāt prajātānāṁ camithyōpacārādudīrṇadōṣatvācca śōphāḥ prādurbhavanti; ityuktaḥ sāmānyō hētuḥ||6||  
    
nijAH punaH snehasvedavamanavirecanAsthApanAnuvAsanashirovirecanAnAmayathAvatprayogAnmithyAsaMsarjanAdvAchardyalasakavisUcikAshvAsakAsAtisArashoShapANDurogodarajvarapradarabhagandarArshovikArAtikarshanairvA kuShThakaNDUpiDakAdibhirvAchardikShavathUdgArashukravAtamUtrapurIShavegadhAraNairvA karmarogopavAsAdhvakarshitasya vAsahasA~atigurvamlalavaNapiShTAnnaphalashAkarAgadadhiharitakamadyamandakavirUDhanavashUkashamIdhAnyAnUpaudaka-pishitopayogAnmRutpa~gkaloShTabhakShaNAllavaNAtibhakShaNAdgarbhasampIDanAdAmagarbhaprapatanAt prajAtAnAM ca mithyopacArAdudIrNadoShatvAccashophAH prAdurbhavanti; ityuktaH sAmAnyo hetuH||6||
 
nijAH punaH snehasvedavamanavirecanAsthApanAnuvAsanashirovirecanAnAmayathAvatprayogAnmithyAsaMsarjanAdvAchardyalasakavisUcikAshvAsakAsAtisArashoShapANDurogodarajvarapradarabhagandarArshovikArAtikarshanairvA kuShThakaNDUpiDakAdibhirvAchardikShavathUdgArashukravAtamUtrapurIShavegadhAraNairvA karmarogopavAsAdhvakarshitasya vAsahasA~atigurvamlalavaNapiShTAnnaphalashAkarAgadadhiharitakamadyamandakavirUDhanavashUkashamIdhAnyAnUpaudaka-pishitopayogAnmRutpa~gkaloShTabhakShaNAllavaNAtibhakShaNAdgarbhasampIDanAdAmagarbhaprapatanAt prajAtAnAM ca mithyopacArAdudIrNadoShatvAccashophAH prAdurbhavanti; ityuktaH sAmAnyo hetuH||6||
Line 92: Line 93:  
#'''Lifestyle''': It may be due to suppression of natural urges like vomiting, sneezing, belching, ejaculation, flatus, micturition, defecation, excessive weakness caused by therapeutic purification procedures, chronic diseases, fasting, and excessive walking.  
 
#'''Lifestyle''': It may be due to suppression of natural urges like vomiting, sneezing, belching, ejaculation, flatus, micturition, defecation, excessive weakness caused by therapeutic purification procedures, chronic diseases, fasting, and excessive walking.  
 
#'''Dietary factors''': Excess intake of too heavy diet, sour, salty, preparations of rice flour/maida/pastry, fruits, vegetables, ''raga'' preparations or pickles, curd, green salads, wine, unfermented curd, sprouted and new corn and cereals, consumption of meat of animals in marshy places or of acquatic animals such as certain types of fish, eating clay or pieces of earthen pots or bricks, or eating excessive salt (resulting in swelling).  
 
#'''Dietary factors''': Excess intake of too heavy diet, sour, salty, preparations of rice flour/maida/pastry, fruits, vegetables, ''raga'' preparations or pickles, curd, green salads, wine, unfermented curd, sprouted and new corn and cereals, consumption of meat of animals in marshy places or of acquatic animals such as certain types of fish, eating clay or pieces of earthen pots or bricks, or eating excessive salt (resulting in swelling).  
#'''Ante-natal and post-natal factors''': Due to excessive pressure of gravid uterus, abortion, pre mature delivery and improper follow up of puerperal regimen, doshas get aggravated and produce ''shotha''. [6]  
+
#'''Ante-natal and post-natal factors''': Due to excessive pressure of gravid uterus, abortion, pre mature delivery and improper follow up of puerperal regimen, doshas get aggravated and produce ''shotha''. [6]
    
==== Specific causes of swelling due to ''dosha'' dominance ====  
 
==== Specific causes of swelling due to ''dosha'' dominance ====  

Navigation menu