Changes

Jump to navigation Jump to search
Line 781: Line 781:  
भावा, भावेष्वसक्तेन येषु सर्वं प्रतिष्ठितम्||६५||
 
भावा, भावेष्वसक्तेन येषु सर्वं प्रतिष्ठितम्||६५||
   −
tatra ślōkau-  
+
tatra ślōkau-
 
   
ēṣaṇāḥ samupastambhā balaṁ kāraṇamāmayāḥ|  
 
ēṣaṇāḥ samupastambhā balaṁ kāraṇamāmayāḥ|  
tisraiṣaṇīyē mārgāśca bhiṣajō bhēṣajāni ca||64||  
+
tisraiṣaṇīyē mārgāśca bhiṣajō bhēṣajāni ca||64||
 
   
tritvēnāṣṭau samuddiṣṭāḥ kr̥ṣṇātrēyēṇa dhīmatā|  
 
tritvēnāṣṭau samuddiṣṭāḥ kr̥ṣṇātrēyēṇa dhīmatā|  
 
bhāvā, bhāvēṣvasaktēna yēṣu sarvaṁ pratiṣṭhitam||65||
 
bhāvā, bhāvēṣvasaktēna yēṣu sarvaṁ pratiṣṭhitam||65||
   −
tatra shlokau-  
+
tatra shlokau-
 
   
eShaNAH samupastambhA balaM kAraNamAmayAH|  
 
eShaNAH samupastambhA balaM kAraNamAmayAH|  
 
tisraiShaNIye mArgAshca bhiShajo bheShajAni ca||64||  
 
tisraiShaNIye mArgAshca bhiShajo bheShajAni ca||64||  
   
tritvenAShTau samuddiShTAH kRuShNAtreyeNa dhImatA|  
 
tritvenAShTau samuddiShTAH kRuShNAtreyeNa dhImatA|  
 
bhAvA, bhAveShvasaktena yeShu sarvaM pratiShThitam||65||
 
bhAvA, bhAveShvasaktena yeShu sarvaM pratiShThitam||65||
Line 802: Line 798:  
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तिस्रैषणीयो नामैकादशोऽध्यायः||११||  
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तिस्रैषणीयो नामैकादशोऽध्यायः||११||  
   −
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē ślōkasthānē tisraiṣaṇīyō nāmaikādaśō'dhyāyaḥ||11||  
+
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē ślōkasthānē tisraiṣaṇīyō nāmaikādaśō'dhyāyaḥ||11||
 
+
 
ityagniveshakRute tantre carakapratisaMskRute shlokasthAne tisraiShaNIyonAmaikAdasho~adhyAyaH||11||  
 
ityagniveshakRute tantre carakapratisaMskRute shlokasthAne tisraiShaNIyonAmaikAdasho~adhyAyaH||11||  
  

Navigation menu