Changes

Jump to navigation Jump to search
Line 552: Line 552:     
तत्र, गण्डपिडकालज्यपचीचर्मकीलाधिमांसमषककुष्ठव्यङ्गादयो विकारा बहिर्मार्गजाश्च विसर्पश्वयथुगुल्मार्शोविद्रध्यादयःशाखानुसारिणो भवन्ति रोगाः; पक्षवधग्रहापतानकार्दितशोषराजयक्ष्मास्थिसन्धिशूलगुदभ्रंशादयः शिरोहृद्बस्तिरोगादयश्चमध्यममार्गानुसारिणो भवन्ति रोगाः; ज्वरातीसारच्छर्द्यलसकविसूचिकाकासश्वासहिक्कानाहोदरप्लीहादयोऽन्तर्मार्गजाश्चविसर्पश्वयथुगुल्मार्शोविद्रध्यादयः कोष्ठानुसारिणो भवन्ति रोगाः||४९||
 
तत्र, गण्डपिडकालज्यपचीचर्मकीलाधिमांसमषककुष्ठव्यङ्गादयो विकारा बहिर्मार्गजाश्च विसर्पश्वयथुगुल्मार्शोविद्रध्यादयःशाखानुसारिणो भवन्ति रोगाः; पक्षवधग्रहापतानकार्दितशोषराजयक्ष्मास्थिसन्धिशूलगुदभ्रंशादयः शिरोहृद्बस्तिरोगादयश्चमध्यममार्गानुसारिणो भवन्ति रोगाः; ज्वरातीसारच्छर्द्यलसकविसूचिकाकासश्वासहिक्कानाहोदरप्लीहादयोऽन्तर्मार्गजाश्चविसर्पश्वयथुगुल्मार्शोविद्रध्यादयः कोष्ठानुसारिणो भवन्ति रोगाः||४९||
tatra, gaṇḍapiḍakālajyapacīcarmakīlādhimāṁsamaṣakakuṣṭhavyaṅgādayō vikārā bahirmārgajāścavisarpaśvayathugulmārśōvidradhyādayaḥ śākhānusāriṇō bhavanti rōgāḥ;pakṣavadhagrahāpatānakārditaśōṣarājayakṣmāsthisandhiśūlagudabhraṁśādayaḥśirōhr̥dbastirōgādayaśca madhyamamārgānusāriṇō bhavanti rōgāḥ;jvarātīsāracchardyalasakavisūcikākāsaśvāsahikkānāhōdaraplīhādayō'ntarmārgajāścavisarpaśvayathugulmārśōvidradhyādayaḥ kōṣṭhānusāriṇō bhavanti rōgāḥ||49||  
+
 
 +
tatra, gaṇḍapiḍakālajyapacīcarmakīlādhimāṁsamaṣakakuṣṭhavyaṅgādayō vikārā bahirmārgajāścavisarpaśvayathugulmārśōvidradhyādayaḥ śākhānusāriṇō bhavanti rōgāḥ;pakṣavadhagrahāpatānakārditaśōṣarājayakṣmāsthisandhiśūlagudabhraṁśādayaḥśirōhr̥dbastirōgādayaśca madhyamamārgānusāriṇō bhavanti rōgāḥ;jvarātīsāracchardyalasakavisūcikākāsaśvāsahikkānāhōdaraplīhādayō'ntarmārgajāścavisarpaśvayathugulmārśōvidradhyādayaḥ kōṣṭhānusāriṇō bhavanti rōgāḥ||49||  
 +
 
 
tatra, gaNDapiDakAlajyapacIcarmakIlAdhimAMsamaShakakuShThavya~ggAdayo vikArAbahirmArgajAshca visarpashvayathugulmArshovidradhyAdayaH shAkhAnusAriNo bhavanti rogAH;pakShavadhagrahApatAnakArditashoSharAjayakShmAsthisandhishUlagudabhraMshAdayaHshirohRudbastirogAdayashca madhyamamArgAnusAriNo bhavanti rogAH;jvarAtIsAracchardyalasakavisUcikAkAsashvAsahikkAnAhodaraplIhAdayo~antarmArgajAshcavisarpashvayathugulmArshovidradhyAdayaH koShThAnusAriNo bhavanti rogAH||49||  
 
tatra, gaNDapiDakAlajyapacIcarmakIlAdhimAMsamaShakakuShThavya~ggAdayo vikArAbahirmArgajAshca visarpashvayathugulmArshovidradhyAdayaH shAkhAnusAriNo bhavanti rogAH;pakShavadhagrahApatAnakArditashoSharAjayakShmAsthisandhishUlagudabhraMshAdayaHshirohRudbastirogAdayashca madhyamamArgAnusAriNo bhavanti rogAH;jvarAtIsAracchardyalasakavisUcikAkAsashvAsahikkAnAhodaraplIhAdayo~antarmArgajAshcavisarpashvayathugulmArshovidradhyAdayaH koShThAnusAriNo bhavanti rogAH||49||  
 +
 
Diseases like ganda (goitre), pidaka (pustule), alaji (boil), apache (scrofula), charmakeela (skin warts), adhimamsa (muscular new growth), mashak (moles), kushtha (skin disorders), vyanga (blemishes), also the external variety of visarpa (skin disease/ swelling quickly spreads), shvayathu (edema), gulma (abdominal lumps), arshas (piles), and vidradhi (abscess) are the diseases of shakha (external route).  
 
Diseases like ganda (goitre), pidaka (pustule), alaji (boil), apache (scrofula), charmakeela (skin warts), adhimamsa (muscular new growth), mashak (moles), kushtha (skin disorders), vyanga (blemishes), also the external variety of visarpa (skin disease/ swelling quickly spreads), shvayathu (edema), gulma (abdominal lumps), arshas (piles), and vidradhi (abscess) are the diseases of shakha (external route).  
 +
 
Pakshavadha (hemiplegia), graha (stiffness), apatanaka (convulsion disorder), ardita (facial palsy), sosha (cachexia), rajyakshma (tuberculosis), asthisandhishula (pain in bone joints) gudabhramsha (prolapsed rectum), and diseases of head, heart and urinary bladder are the diseases of middle pathway for disease manifestation.
 
Pakshavadha (hemiplegia), graha (stiffness), apatanaka (convulsion disorder), ardita (facial palsy), sosha (cachexia), rajyakshma (tuberculosis), asthisandhishula (pain in bone joints) gudabhramsha (prolapsed rectum), and diseases of head, heart and urinary bladder are the diseases of middle pathway for disease manifestation.
 +
 
Jwara (fever), atisara (diarrhoea), chhardi (vomiting), alasaka (sluggish intestines/ paralytic ileus), visuchika (cholera), kasa (cough), shwasa (dyspnoea), hikka (hiccups), anaha (obstructed flatulence), udara ( abdominal disorders), pliha roga (diseases of spleen), internal visarpa (skin disease/ swelling which quickly spreads), shvayathu (internal swelling), gulma (abdominal lumpss), arsha (internal piles), vidradhi (internal abscess) are the diseases of internal pathway for disease manifestation. [49]  
 
Jwara (fever), atisara (diarrhoea), chhardi (vomiting), alasaka (sluggish intestines/ paralytic ileus), visuchika (cholera), kasa (cough), shwasa (dyspnoea), hikka (hiccups), anaha (obstructed flatulence), udara ( abdominal disorders), pliha roga (diseases of spleen), internal visarpa (skin disease/ swelling which quickly spreads), shvayathu (internal swelling), gulma (abdominal lumpss), arsha (internal piles), vidradhi (internal abscess) are the diseases of internal pathway for disease manifestation. [49]  
Three types of physician:
+
 
 +
==== Three types of physician ====
 +
 
 
त्रिविधा भिषज इति-  
 
त्रिविधा भिषज इति-  
 
भिषक्छद्मचराः सन्ति सन्त्येके सिद्धसाधिताः|  
 
भिषक्छद्मचराः सन्ति सन्त्येके सिद्धसाधिताः|  
 
सन्ति वैद्यगुणैर्युक्तास्त्रिविधा भिषजो भुवि||५०||  
 
सन्ति वैद्यगुणैर्युक्तास्त्रिविधा भिषजो भुवि||५०||  
 +
 
वैद्यभाण्डौषधैः पुस्तैः पल्लवैरवलोकनैः|  
 
वैद्यभाण्डौषधैः पुस्तैः पल्लवैरवलोकनैः|  
लभन्ते ये भिषक्शब्दमज्ञास्ते प्रतिरूपकाः||५१||  
+
लभन्ते ये भिषक्शब्दमज्ञास्ते प्रतिरूपकाः||५१||
 +
 
श्रीयशोज्ञानसिद्धानां व्यपदेशादतद्विधाः|  
 
श्रीयशोज्ञानसिद्धानां व्यपदेशादतद्विधाः|  
 
वैद्यशब्दं लभन्ते ये ज्ञेयास्ते सिद्धसाधिताः||५२||  
 
वैद्यशब्दं लभन्ते ये ज्ञेयास्ते सिद्धसाधिताः||५२||  
 +
 
प्रयोगज्ञानविज्ञानसिद्धिसिद्धाः सुखप्रदाः|  
 
प्रयोगज्ञानविज्ञानसिद्धिसिद्धाः सुखप्रदाः|  
 
जीविताभिसरास्ते स्युर्वैद्यत्वं तेष्ववस्थितमिति||५३||
 
जीविताभिसरास्ते स्युर्वैद्यत्वं तेष्ववस्थितमिति||५३||
trividhā bhiṣaja iti-  
+
 
 +
trividhā bhiṣaja iti-  
 
bhiṣakchadmacarāḥ santi santyēkē siddhasādhitāḥ|  
 
bhiṣakchadmacarāḥ santi santyēkē siddhasādhitāḥ|  
 
santi vaidyaguṇairyuktāstrividhā bhiṣajō bhuvi||50||  
 
santi vaidyaguṇairyuktāstrividhā bhiṣajō bhuvi||50||  
 +
 
vaidyabhāṇḍauṣadhaiḥ pustaiḥ pallavairavalōkanaiḥ|  
 
vaidyabhāṇḍauṣadhaiḥ pustaiḥ pallavairavalōkanaiḥ|  
 
labhantē yē bhiṣakśabdamajñāstē pratirūpakāḥ||51||  
 
labhantē yē bhiṣakśabdamajñāstē pratirūpakāḥ||51||  
 +
 
śrīyaśōjñānasiddhānāṁ vyapadēśādatadvidhāḥ|  
 
śrīyaśōjñānasiddhānāṁ vyapadēśādatadvidhāḥ|  
 
vaidyaśabdaṁ labhantē yē jñēyāstē siddhasādhitāḥ||52||  
 
vaidyaśabdaṁ labhantē yē jñēyāstē siddhasādhitāḥ||52||  
 +
 
prayōgajñānavijñānasiddhisiddhāḥ sukhapradāḥ|  
 
prayōgajñānavijñānasiddhisiddhāḥ sukhapradāḥ|  
 
jīvitābhisarāstē syurvaidyatvaṁ tēṣvavasthitamiti||53||
 
jīvitābhisarāstē syurvaidyatvaṁ tēṣvavasthitamiti||53||
trividhA bhiShaja iti-  
+
 
 +
trividhA bhiShaja iti-  
 
bhiShakchadmacarAH santi santyeke siddhasAdhitAH|  
 
bhiShakchadmacarAH santi santyeke siddhasAdhitAH|  
 
santi vaidyaguNairyuktAstrividhA bhiShajo bhuvi||50||  
 
santi vaidyaguNairyuktAstrividhA bhiShajo bhuvi||50||  
 +
 
vaidyabhANDauShadhaiH pustaiH pallavairavalokanaiH|  
 
vaidyabhANDauShadhaiH pustaiH pallavairavalokanaiH|  
 
labhante ye bhiShakshabdamaj~jAste pratirUpakAH||51||  
 
labhante ye bhiShakshabdamaj~jAste pratirUpakAH||51||  
 +
 
shrIyashoj~jAnasiddhAnAM vyapadeshAdatadvidhAH|  
 
shrIyashoj~jAnasiddhAnAM vyapadeshAdatadvidhAH|  
 
vaidyashabdaM labhante ye j~jeyAste siddhasAdhitAH||52||  
 
vaidyashabdaM labhante ye j~jeyAste siddhasAdhitAH||52||  
 +
 
prayogaj~jAnavij~jAnasiddhisiddhAH sukhapradAH|  
 
prayogaj~jAnavij~jAnasiddhisiddhAH sukhapradAH|  
 
jIvitAbhisarAste syurvaidyatvaM teShvavasthitamiti||53||  
 
jIvitAbhisarAste syurvaidyatvaM teShvavasthitamiti||53||  
 +
 
There are three types of bhishag (physicians) – bhishag chadmachara (pseudo physicians/impostor), siddhasadhit (feigned/pretender physicians), and vaidya guna yukta / jivitabhisara (true/genuine physicians with essential qualities) found in this world.
 
There are three types of bhishag (physicians) – bhishag chadmachara (pseudo physicians/impostor), siddhasadhit (feigned/pretender physicians), and vaidya guna yukta / jivitabhisara (true/genuine physicians with essential qualities) found in this world.
 +
 
Those who carry equipments, medicines, books, green herbs and dress up like vaidyas. They are ignorant of medical science, fool others and are just fake vaidya or quacks.
 
Those who carry equipments, medicines, books, green herbs and dress up like vaidyas. They are ignorant of medical science, fool others and are just fake vaidya or quacks.
 +
 
Person poses like wealthy, famous, knowledgeable and siddha (expert) person, but in reality they are not like so. Persons belonging to this category are feigned physicians.
 
Person poses like wealthy, famous, knowledgeable and siddha (expert) person, but in reality they are not like so. Persons belonging to this category are feigned physicians.
 +
 
Practical use of various therapies and the deep knowledge of Ayurveda science, having insight, famous, successful, capable of giving happiness to the patients are Jivitabhisara (saviour of life), the qualities of genuine physician. [50-53]
 
Practical use of various therapies and the deep knowledge of Ayurveda science, having insight, famous, successful, capable of giving happiness to the patients are Jivitabhisara (saviour of life), the qualities of genuine physician. [50-53]
Three kinds of treatment modalities:
+
 
 +
==== Three kinds of treatment modalities ====
 +
 
 
त्रिविधमौषधमिति- दैवव्यपाश्रयं, युक्तिव्यपाश्रयं, सत्त्वावजयश्च|  
 
त्रिविधमौषधमिति- दैवव्यपाश्रयं, युक्तिव्यपाश्रयं, सत्त्वावजयश्च|  
 
तत्र दैवव्यपाश्रयं- मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि,युक्तिव्यपाश्रयं- पुनराहारौषधद्रव्याणां योजना, सत्त्वावजयः- पुनरहितेभ्योऽर्थेभ्यो मनोनिग्रहः||५४||
 
तत्र दैवव्यपाश्रयं- मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि,युक्तिव्यपाश्रयं- पुनराहारौषधद्रव्याणां योजना, सत्त्वावजयः- पुनरहितेभ्योऽर्थेभ्यो मनोनिग्रहः||५४||
trividhamauṣadhamiti- daivavyapāśrayaṁ, yuktivyapāśrayaṁ, sattvāvajayaśca|  
+
 
 +
trividhamauṣadhamiti- daivavyapāśrayaṁ, yuktivyapāśrayaṁ, sattvāvajayaśca|  
 
tatra daivavyapāśrayaṁ-mantrauṣadhimaṇimaṅgalabalyupahārahōmaniyamaprāyaścittōpavāsasvastyayanapraṇipātagamanādi,yuktivyapāśrayaṁ- punarā hārauṣadhadravyāṇāṁ yōjanā, sattvāvajayaḥ- punarahitēbhyō'rthēbhyōmanōnigrahaḥ||54||  
 
tatra daivavyapāśrayaṁ-mantrauṣadhimaṇimaṅgalabalyupahārahōmaniyamaprāyaścittōpavāsasvastyayanapraṇipātagamanādi,yuktivyapāśrayaṁ- punarā hārauṣadhadravyāṇāṁ yōjanā, sattvāvajayaḥ- punarahitēbhyō'rthēbhyōmanōnigrahaḥ||54||  
 +
 
trividhamauShadhamiti- daivavyapAshrayaM, yuktivyapAshrayaM, sattvAvajayashca|  
 
trividhamauShadhamiti- daivavyapAshrayaM, yuktivyapAshrayaM, sattvAvajayashca|  
 
tatra daivavyapAshrayaM-mantrauShadhimaNima~ggalabalyupahArahomaniyamaprAyashcittopavAsasvastyayanapraNipAtagamanAdi,yuktivyapAshrayaM- punarAhArauShadhadravyANAM yojanA, sattvAvajayaH- punarahitebhyo~arthebhyomanonigrahaH||54||  
 
tatra daivavyapAshrayaM-mantrauShadhimaNima~ggalabalyupahArahomaniyamaprAyashcittopavAsasvastyayanapraNipAtagamanAdi,yuktivyapAshrayaM- punarAhArauShadhadravyANAM yojanA, sattvAvajayaH- punarahitebhyo~arthebhyomanonigrahaH||54||  
 +
 
There are three kinds of treatment modalities- Daivavyapashraya (divine or spiritual therapy), yuktivyapashraya (therapy based on reasoning) and satwavajaya (psychotherapy). Daivavyapashraya includes mantras chanting, medicine, wearing gems, auspicious offerings, oblations, gifts, offerings to sacred fire, following spiritual rules, atonement, fasting, chanting of auspicious hymns, obeisance to gods, visit to holy places, etc. Yuktivyapashyraya includes proper dietetic regimen, medicine planning. Sattvavajaya is withdrawal of mind from harmful objects. [54]
 
There are three kinds of treatment modalities- Daivavyapashraya (divine or spiritual therapy), yuktivyapashraya (therapy based on reasoning) and satwavajaya (psychotherapy). Daivavyapashraya includes mantras chanting, medicine, wearing gems, auspicious offerings, oblations, gifts, offerings to sacred fire, following spiritual rules, atonement, fasting, chanting of auspicious hymns, obeisance to gods, visit to holy places, etc. Yuktivyapashyraya includes proper dietetic regimen, medicine planning. Sattvavajaya is withdrawal of mind from harmful objects. [54]
Three types of therapies:
+
 
 +
==== Three types of therapies ====
 +
 
 
शरीरदोषप्रकोपे खलु शरीरमेवाश्रित्य प्रायशस्त्रिविधमौषधमिच्छन्ति- अन्तःपरिमार्जनं, बहिःपरिमार्जनं, शस्त्रप्रणिधानं चेति|  
 
शरीरदोषप्रकोपे खलु शरीरमेवाश्रित्य प्रायशस्त्रिविधमौषधमिच्छन्ति- अन्तःपरिमार्जनं, बहिःपरिमार्जनं, शस्त्रप्रणिधानं चेति|  
 
तत्रान्तःपरिमार्जनं यदन्तःशरीरमनुप्रविश्यौषधमाहारजातव्याधीन् प्रमार्ष्टि,यत्पुनर्बहिःस्पर्शमाश्रित्याभ्यङ्गस्वेदप्रदेहपरिषेकोन्मर्दनाद्यैरामयान् प्रमार्ष्टि तद्बहिःपरिमार्जनं, शस्त्रप्रणिधानंपुनश्छेदनभेदनव्यधनदारणलेखनोत्पाटनप्रच्छनसीवनैषणक्षारजलौकसश्चेति||५५||
 
तत्रान्तःपरिमार्जनं यदन्तःशरीरमनुप्रविश्यौषधमाहारजातव्याधीन् प्रमार्ष्टि,यत्पुनर्बहिःस्पर्शमाश्रित्याभ्यङ्गस्वेदप्रदेहपरिषेकोन्मर्दनाद्यैरामयान् प्रमार्ष्टि तद्बहिःपरिमार्जनं, शस्त्रप्रणिधानंपुनश्छेदनभेदनव्यधनदारणलेखनोत्पाटनप्रच्छनसीवनैषणक्षारजलौकसश्चेति||५५||
śarīradōṣaprakōpē khalu śarīramēvāśritya prāyaśastrividhamauṣadhamicchanti- antaḥparimārjanaṁ,bahiḥparimārjanaṁ, śastrapraṇidhānaṁ cēti|  
+
 
tatrāntaḥparimārjanaṁ yadantaḥśarīramanupraviśyauṣadhamāhārajātavyādhīn pramārṣṭi,yatpunarbahiḥsparśamāśrityābhyaṅgasvēdapradēhapariṣēkōnmardanādyairāmayān pramārṣṭitadbahiḥparimārjanaṁ, śastrapraṇidhānaṁpunaśchēdanabhēdanavyadhanadāraṇalēkhanōtpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaścēti||55||  
+
śarīradōṣaprakōpē khalu śarīramēvāśritya prāyaśastrividhamauṣadhamicchanti- antaḥparimārjanaṁ,bahiḥparimārjanaṁ, śastrapraṇidhānaṁ cēti|  
 +
tatrāntaḥparimārjanaṁ yadantaḥśarīramanupraviśyauṣadhamāhārajātavyādhīn pramārṣṭi,yatpunarbahiḥsparśamāśrityābhyaṅgasvēdapradēhapariṣēkōnmardanādyairāmayān pramārṣṭitadbahiḥparimārjanaṁ, śastrapraṇidhānaṁpunaśchēdanabhēdanavyadhanadāraṇalēkhanōtpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaścēti||55||
 +
 
sharIradoShaprakope khalu sharIramevAshritya prAyashastrividhamauShadhamicchanti- antaHparimArjanaM,bahiHparimArjanaM, shastrapraNidhAnaM ceti|  
 
sharIradoShaprakope khalu sharIramevAshritya prAyashastrividhamauShadhamicchanti- antaHparimArjanaM,bahiHparimArjanaM, shastrapraNidhAnaM ceti|  
 
tatrAntaHparimArjanaM yadantaHsharIramanupravishyauShadhamAhArajAtavyAdhIn pramArShTi,yatpunarbahiHsparshamAshrityAbhya~ggasvedapradehapariShekonmardanAdyairAmayAn pramArShTitadbahiHparimArjanaM, shastrapraNidhAnaMpunashchedanabhedanavyadhanadAraNalekhanotpATanapracchanasIvanaiShaNakShArajalaukasashceti||55||
 
tatrAntaHparimArjanaM yadantaHsharIramanupravishyauShadhamAhArajAtavyAdhIn pramArShTi,yatpunarbahiHsparshamAshrityAbhya~ggasvedapradehapariShekonmardanAdyairAmayAn pramArShTitadbahiHparimArjanaM, shastrapraNidhAnaMpunashchedanabhedanavyadhanadAraNalekhanotpATanapracchanasIvanaiShaNakShArajalaukasashceti||55||
 +
 
Bodily doshas (vata, pitta, kapha) vitiation leads to manifestation of disease, three types of therapies are necessary to be applied to the body-
 
Bodily doshas (vata, pitta, kapha) vitiation leads to manifestation of disease, three types of therapies are necessary to be applied to the body-
 
Antahaparimarjana (internal cleansing), bahiparimarjana (external cleansing), and  
 
Antahaparimarjana (internal cleansing), bahiparimarjana (external cleansing), and  
Line 609: Line 641:  
Antahaparimarjana (internal cleansing) treatment mode introduces drugs inside body for the treatment of diseases caused by improper diet etc. Bahiparimarjana (external cleansing) is done over the skin by the application of massage, sudation, unction, affusion, applying external pressure and kneading over affected body part externally.
 
Antahaparimarjana (internal cleansing) treatment mode introduces drugs inside body for the treatment of diseases caused by improper diet etc. Bahiparimarjana (external cleansing) is done over the skin by the application of massage, sudation, unction, affusion, applying external pressure and kneading over affected body part externally.
 
Shastrapranidhana (surgical procedures) includes excision, incision, puncturing, rupturing, scraping, uprooting, rubbing superficially with rough surface, suturing, probing, application of alkalis and leeches. [55]
 
Shastrapranidhana (surgical procedures) includes excision, incision, puncturing, rupturing, scraping, uprooting, rubbing superficially with rough surface, suturing, probing, application of alkalis and leeches. [55]
Summary:
+
 
 +
==== Summary ====
 +
 
 
भवन्ति चात्र-  
 
भवन्ति चात्र-  
 
प्राज्ञो रोगे समुत्पन्ने बाह्येनाभ्यन्तरेण वा|  
 
प्राज्ञो रोगे समुत्पन्ने बाह्येनाभ्यन्तरेण वा|  
 
कर्मणा लभते शर्म शस्त्रोपक्रमणेन वा||५६||  
 
कर्मणा लभते शर्म शस्त्रोपक्रमणेन वा||५६||  
 +
 
बालस्तु खलु मोहाद्वा प्रमादाद्वा न बुध्यते|  
 
बालस्तु खलु मोहाद्वा प्रमादाद्वा न बुध्यते|  
 
उत्पद्यमानं प्रथमं रोगं शत्रुमिवाबुधः||५७||  
 
उत्पद्यमानं प्रथमं रोगं शत्रुमिवाबुधः||५७||  
 +
 
अणुर्हि प्रथमं भूत्वा रोगः पश्चाद्विवर्धते|  
 
अणुर्हि प्रथमं भूत्वा रोगः पश्चाद्विवर्धते|  
 
स जातमूलो मुष्णाति बलमायुश्च दुर्मतेः||५८||  
 
स जातमूलो मुष्णाति बलमायुश्च दुर्मतेः||५८||  
 +
 
न मूढो लभते सञ्ज्ञां  तावद्यावन्न पीड्यते|  
 
न मूढो लभते सञ्ज्ञां  तावद्यावन्न पीड्यते|  
 
पीडितस्तु मतिं पश्चात् कुरुते व्याधिनिग्रहे||५९||  
 
पीडितस्तु मतिं पश्चात् कुरुते व्याधिनिग्रहे||५९||  
 +
 
अथ पुत्रांश्च दारांश्च ज्ञातींश्चाहूय भाषते|  
 
अथ पुत्रांश्च दारांश्च ज्ञातींश्चाहूय भाषते|  
 
सर्वस्वेनापि मे कश्चिद्भिषगानीयतामिति||६०||  
 
सर्वस्वेनापि मे कश्चिद्भिषगानीयतामिति||६०||  
 +
 
तथाविधं च कः शक्तो दुर्बलं व्याधिपीडितम्|  
 
तथाविधं च कः शक्तो दुर्बलं व्याधिपीडितम्|  
 
कृशं क्षीणेन्द्रियं दीनं परित्रातुं गतायुषम्||६१||  
 
कृशं क्षीणेन्द्रियं दीनं परित्रातुं गतायुषम्||६१||  
 +
 
स त्रातारमनासाद्य बालस्त्यजति जीवितम्|  
 
स त्रातारमनासाद्य बालस्त्यजति जीवितम्|  
 
गोधा लाङ्गूलबद्धेवाकृष्यमाणा बलीयसा||६२||  
 
गोधा लाङ्गूलबद्धेवाकृष्यमाणा बलीयसा||६२||  
 +
 
तस्मात् प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा|  
 
तस्मात् प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा|  
 
भेषजैः प्रतिकुर्वीत य इच्छेत् सुखमात्मनः||६३||
 
भेषजैः प्रतिकुर्वीत य इच्छेत् सुखमात्मनः||६३||
bhavanti cātra-  
+
 
 +
bhavanti cātra-  
 
prājñō rōgē samutpannē bāhyēnābhyantarēṇa vā|  
 
prājñō rōgē samutpannē bāhyēnābhyantarēṇa vā|  
 
karmaṇā labhatē śarma śastrōpakramaṇēna vā||56||  
 
karmaṇā labhatē śarma śastrōpakramaṇēna vā||56||  
 +
 
bālastu khalu mōhādvā pramādādvā na budhyatē|  
 
bālastu khalu mōhādvā pramādādvā na budhyatē|  
 
utpadyamānaṁ prathamaṁ rōgaṁ śatrumivābudhaḥ||57||  
 
utpadyamānaṁ prathamaṁ rōgaṁ śatrumivābudhaḥ||57||  
 +
 
aṇurhi prathamaṁ bhūtvā rōgaḥ paścādvivardhatē|  
 
aṇurhi prathamaṁ bhūtvā rōgaḥ paścādvivardhatē|  
 
sa jātamūlō muṣṇāti balamāyuśca durmatēḥ||58||  
 
sa jātamūlō muṣṇāti balamāyuśca durmatēḥ||58||  
 +
 
na mūḍhō labhatē sañjñāṁ tāvadyāvanna pīḍyatē|  
 
na mūḍhō labhatē sañjñāṁ tāvadyāvanna pīḍyatē|  
 
pīḍitastu matiṁ paścāt kurutē vyādhinigrahē||59||  
 
pīḍitastu matiṁ paścāt kurutē vyādhinigrahē||59||  
 +
 
atha putrāṁśca dārāṁśca jñātīṁścāhūya bhāṣatē|  
 
atha putrāṁśca dārāṁśca jñātīṁścāhūya bhāṣatē|  
 
sarvasvēnāpi mē kaścidbhiṣagānīyatāmiti||60||  
 
sarvasvēnāpi mē kaścidbhiṣagānīyatāmiti||60||  
 +
 
tathāvidhaṁ ca kaḥ śaktō durbalaṁ vyādhipīḍitam|  
 
tathāvidhaṁ ca kaḥ śaktō durbalaṁ vyādhipīḍitam|  
 
kr̥śaṁ kṣīṇēndriyaṁ dīnaṁ paritrātuṁ gatāyuṣam||61||  
 
kr̥śaṁ kṣīṇēndriyaṁ dīnaṁ paritrātuṁ gatāyuṣam||61||  
 +
 
sa trātāramanāsādya bālastyajati jīvitam|  
 
sa trātāramanāsādya bālastyajati jīvitam|  
 
gōdhā lāṅgūlabaddhēvākr̥ṣyamāṇā balīyasā||62||  
 
gōdhā lāṅgūlabaddhēvākr̥ṣyamāṇā balīyasā||62||  
 
tasmāt prāgēva rōgēbhyō rōgēṣu taruṇēṣu vā|  
 
tasmāt prāgēva rōgēbhyō rōgēṣu taruṇēṣu vā|  
 
bhēṣajaiḥ pratikurvīta ya icchēt sukhamātmanaḥ||63||
 
bhēṣajaiḥ pratikurvīta ya icchēt sukhamātmanaḥ||63||
bhavanti cAtra-  
+
 
 +
bhavanti cAtra-  
 
prAj~jo roge samutpanne bAhyenAbhyantareNa vA|  
 
prAj~jo roge samutpanne bAhyenAbhyantareNa vA|  
 
karmaNA labhate sharma shastropakramaNena vA||56||  
 
karmaNA labhate sharma shastropakramaNena vA||56||  
 +
 
bAlastu khalu mohAdvA pramAdAdvA na budhyate|  
 
bAlastu khalu mohAdvA pramAdAdvA na budhyate|  
 
utpadyamAnaM prathamaM rogaM shatrumivAbudhaH||57||  
 
utpadyamAnaM prathamaM rogaM shatrumivAbudhaH||57||  
 +
 
aNurhi prathamaM bhUtvA rogaH pashcAdvivardhate|  
 
aNurhi prathamaM bhUtvA rogaH pashcAdvivardhate|  
 
sa jAtamUlo muShNAti balamAyushca durmateH||58||  
 
sa jAtamUlo muShNAti balamAyushca durmateH||58||  
 +
 
na mUDho labhate sa~jj~jAM  tAvadyAvanna pIDyate|  
 
na mUDho labhate sa~jj~jAM  tAvadyAvanna pIDyate|  
 
pIDitastu matiM pashcAt kurute vyAdhinigrahe||59||  
 
pIDitastu matiM pashcAt kurute vyAdhinigrahe||59||  
 +
 
atha putrAMshca dArAMshca j~jAtIMshcAhUya bhAShate|  
 
atha putrAMshca dArAMshca j~jAtIMshcAhUya bhAShate|  
 
sarvasvenApi me kashcidbhiShagAnIyatAmiti||60||  
 
sarvasvenApi me kashcidbhiShagAnIyatAmiti||60||  
 +
 
tathAvidhaM ca kaH shakto durbalaM vyAdhipIDitam|  
 
tathAvidhaM ca kaH shakto durbalaM vyAdhipIDitam|  
 
kRushaM kShINendriyaM dInaM paritrAtuM gatAyuSham||61||  
 
kRushaM kShINendriyaM dInaM paritrAtuM gatAyuSham||61||  
 +
 
sa trAtAramanAsAdya bAlastyajati jIvitam|  
 
sa trAtAramanAsAdya bAlastyajati jIvitam|  
 
godhA lA~ggUlabaddhevAkRuShyamANA balIyasA||62||  
 
godhA lA~ggUlabaddhevAkRuShyamANA balIyasA||62||  
 +
 
tasmAt prAgeva rogebhyo rogeShu taruNeShu vA|  
 
tasmAt prAgeva rogebhyo rogeShu taruNeShu vA|  
 
bheShajaiH pratikurvIta ya icchet sukhamAtmanaH||63||  
 
bheShajaiH pratikurvIta ya icchet sukhamAtmanaH||63||  
 +
 
A wise person when gets disease, by the administration of external and internal cleansing or surgical therapy regains health. Fools because of ignorance or lack of awareness, neglects the disease just like fool is not aware about his enemy. In early stage disease is in insignificant stage but as time passes it grows. Thereafter it becomes deep rooted and takes away the strength and life of affected person. The fools are never conscious about any abnormality till it affects seriously and when becomes seriously ill then only thinks about eradication of disease. After this calls his children, wife and relatives and requests them to call physician and says, “I am ready to give all my earnings”. But who can save person with lack of strength, weak, sick, emaciated, wretched, about to die and has developed organ failure. Failing to find saviour (good physician), fool loses his life just like an iguana dies when its tail tied with rope pulled by a strong person. That is the reason a person who is desirous of his well being, should try to get rid of disease in early stage (before complete manifestation) by getting treated with appropriate therapies. [56-63]  
 
A wise person when gets disease, by the administration of external and internal cleansing or surgical therapy regains health. Fools because of ignorance or lack of awareness, neglects the disease just like fool is not aware about his enemy. In early stage disease is in insignificant stage but as time passes it grows. Thereafter it becomes deep rooted and takes away the strength and life of affected person. The fools are never conscious about any abnormality till it affects seriously and when becomes seriously ill then only thinks about eradication of disease. After this calls his children, wife and relatives and requests them to call physician and says, “I am ready to give all my earnings”. But who can save person with lack of strength, weak, sick, emaciated, wretched, about to die and has developed organ failure. Failing to find saviour (good physician), fool loses his life just like an iguana dies when its tail tied with rope pulled by a strong person. That is the reason a person who is desirous of his well being, should try to get rid of disease in early stage (before complete manifestation) by getting treated with appropriate therapies. [56-63]  
 +
 
तत्र श्लोकौ-  
 
तत्र श्लोकौ-  
 
एषणाः समुपस्तम्भा बलं कारणमामयाः|  
 
एषणाः समुपस्तम्भा बलं कारणमामयाः|  
 
तिस्रैषणीये मार्गाश्च भिषजो भेषजानि च||६४||  
 
तिस्रैषणीये मार्गाश्च भिषजो भेषजानि च||६४||  
 +
 
त्रित्वेनाष्टौ समुद्दिष्टाः कृष्णात्रेयेण धीमता|  
 
त्रित्वेनाष्टौ समुद्दिष्टाः कृष्णात्रेयेण धीमता|  
 
भावा, भावेष्वसक्तेन येषु सर्वं प्रतिष्ठितम्||६५||
 
भावा, भावेष्वसक्तेन येषु सर्वं प्रतिष्ठितम्||६५||
tatra ślōkau-  
+
 
 +
tatra ślōkau-  
 
ēṣaṇāḥ samupastambhā balaṁ kāraṇamāmayāḥ|  
 
ēṣaṇāḥ samupastambhā balaṁ kāraṇamāmayāḥ|  
 
tisraiṣaṇīyē mārgāśca bhiṣajō bhēṣajāni ca||64||  
 
tisraiṣaṇīyē mārgāśca bhiṣajō bhēṣajāni ca||64||  
 +
 
tritvēnāṣṭau samuddiṣṭāḥ kr̥ṣṇātrēyēṇa dhīmatā|  
 
tritvēnāṣṭau samuddiṣṭāḥ kr̥ṣṇātrēyēṇa dhīmatā|  
 
bhāvā, bhāvēṣvasaktēna yēṣu sarvaṁ pratiṣṭhitam||65||
 
bhāvā, bhāvēṣvasaktēna yēṣu sarvaṁ pratiṣṭhitam||65||
tatra shlokau-  
+
 
 +
tatra shlokau-  
 
eShaNAH samupastambhA balaM kAraNamAmayAH|  
 
eShaNAH samupastambhA balaM kAraNamAmayAH|  
 
tisraiShaNIye mArgAshca bhiShajo bheShajAni ca||64||  
 
tisraiShaNIye mArgAshca bhiShajo bheShajAni ca||64||  
 +
 
tritvenAShTau samuddiShTAH kRuShNAtreyeNa dhImatA|  
 
tritvenAShTau samuddiShTAH kRuShNAtreyeNa dhImatA|  
 
bhAvA, bhAveShvasaktena yeShu sarvaM pratiShThitam||65||  
 
bhAvA, bhAveShvasaktena yeShu sarvaM pratiShThitam||65||  
 +
 
Summary-
 
Summary-
 
Basic desires/ pursuits (pranaeshana, dhanaeshana and paralokaeshana), supporting pillars (ahara, swapna and brahmacharya), three folds strength (sahaja, kalaja and yuktikruta), causes of disease (asatmya indriyartha samyoga, pragnyaparadha and parinama), diseases (nija, agantu and manasa), pathways for manifestation of disease (shakha, marma asthi sandhi and koshtha), physicians (pseudo physician, feigned physician and genuine physician), therapies (daivavyapashraya, yuktivyapasharaya and sattvavjaya) or antahparimarjana (internal cleansing), bahiparimarjana (external cleansing), shastrapranidhana (surgical procedures), triads of eight factors described in this chapter by wise sage Krishna Atreya. Everything is (virtue, wealth and desire) all are dependent on these eight factors. [64-65]
 
Basic desires/ pursuits (pranaeshana, dhanaeshana and paralokaeshana), supporting pillars (ahara, swapna and brahmacharya), three folds strength (sahaja, kalaja and yuktikruta), causes of disease (asatmya indriyartha samyoga, pragnyaparadha and parinama), diseases (nija, agantu and manasa), pathways for manifestation of disease (shakha, marma asthi sandhi and koshtha), physicians (pseudo physician, feigned physician and genuine physician), therapies (daivavyapashraya, yuktivyapasharaya and sattvavjaya) or antahparimarjana (internal cleansing), bahiparimarjana (external cleansing), shastrapranidhana (surgical procedures), triads of eight factors described in this chapter by wise sage Krishna Atreya. Everything is (virtue, wealth and desire) all are dependent on these eight factors. [64-65]
 +
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तिस्रैषणीयो नामैकादशोऽध्यायः||११||  
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तिस्रैषणीयो नामैकादशोऽध्यायः||११||  
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē ślōkasthānē tisraiṣaṇīyō nāmaikādaśō'dhyāyaḥ||11||  
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē ślōkasthānē tisraiṣaṇīyō nāmaikādaśō'dhyāyaḥ||11||  

Navigation menu