Difference between revisions of "Talk:Mahatigarbhavakranti Sharira"

From Charak Samhita
Jump to navigation Jump to search
 
 
Line 3: Line 3:
 
ग्रहणाति वायुर्यस्यां च योनौ शुक्रमुपागतः |
 
ग्रहणाति वायुर्यस्यां च योनौ शुक्रमुपागतः |
 
बिभर्ति गर्भिणी गर्भं शुद्धार्तवसमन्विता || [Bhe Sa 3/6]
 
बिभर्ति गर्भिणी गर्भं शुद्धार्तवसमन्विता || [Bhe Sa 3/6]
 +
 +
 
ऋतौ च गर्भो अवतिष्ठते | तद्यथा – सुकृष्ट क्षेत्रे प्रक्षिप्तं............निषिक्तमेकत्वमापन्नमृद्धिं लभते |  [Bhe Sa 8/2]
 
ऋतौ च गर्भो अवतिष्ठते | तद्यथा – सुकृष्ट क्षेत्रे प्रक्षिप्तं............निषिक्तमेकत्वमापन्नमृद्धिं लभते |  [Bhe Sa 8/2]

Latest revision as of 11:24, 13 August 2020

References from Bhela Samhita

ग्रहणाति वायुर्यस्यां च योनौ शुक्रमुपागतः | बिभर्ति गर्भिणी गर्भं शुद्धार्तवसमन्विता || [Bhe Sa 3/6]


ऋतौ च गर्भो अवतिष्ठते | तद्यथा – सुकृष्ट क्षेत्रे प्रक्षिप्तं............निषिक्तमेकत्वमापन्नमृद्धिं लभते | [Bhe Sa 8/2]