Changes

Jump to navigation Jump to search
57 bytes added ,  19:36, 29 July 2017
Line 20: Line 20:     
अथातः स्वेदाध्यायं व्याख्यास्यामः||१||  
 
अथातः स्वेदाध्यायं व्याख्यास्यामः||१||  
 +
 
इति ह स्माह भगवानात्रेयः||२||  
 
इति ह स्माह भगवानात्रेयः||२||  
 +
 
athātaḥ svēdādhyāyaṁ vyākhyāsyāmaḥ||1||  
 
athātaḥ svēdādhyāyaṁ vyākhyāsyāmaḥ||1||  
 +
 
iti ha smāha bhagavānātrēyaḥ||2||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
 +
 
athAtaH svedAdhyAyaM vyAkhyAsyAmaH||1||  
 
athAtaH svedAdhyAyaM vyAkhyAsyAmaH||1||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
Let us now elaborate the chapter on sudation, thus said the master Atreya. (2)
+
 
Importance of swedana:
+
Let us now elaborate the chapter on sudation, thus said the master Atreya. [1-2]
 +
 
 +
==== Importance of swedana ====
 +
 
 
अतः स्वेदाः प्रवक्ष्यन्ते यैर्यथावत्प्रयोजितैः|  
 
अतः स्वेदाः प्रवक्ष्यन्ते यैर्यथावत्प्रयोजितैः|  
 
स्वेदसाध्याः प्रशाम्यन्ति गदा वातकफात्मकाः||३||  
 
स्वेदसाध्याः प्रशाम्यन्ति गदा वातकफात्मकाः||३||  
 +
 
स्नेहपूर्वं प्रयुक्तेन स्वेदेनावजितेऽनिले|  
 
स्नेहपूर्वं प्रयुक्तेन स्वेदेनावजितेऽनिले|  
 
पुरीषमूत्ररेतांसि न सज्जन्ति कथञ्चन||४||  
 
पुरीषमूत्ररेतांसि न सज्जन्ति कथञ्चन||४||  
 +
 
शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः|  
 
शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः|  
 
नमयन्ति यथान्यायं किं पुनर्जीवतो नरान्||५||
 
नमयन्ति यथान्यायं किं पुनर्जीवतो नरान्||५||
ataḥ svēdāḥ pravakṣyantē yairyathāvatprayōjitaiḥ|  
+
 
 +
ataḥ svēdāḥ pravakṣyantē yairyathāvatprayōjitaiḥ|  
 
svēdasādhyāḥ praśāmyanti gadā vātakaphātmakāḥ||3||  
 
svēdasādhyāḥ praśāmyanti gadā vātakaphātmakāḥ||3||  
 +
 
snēhapūrvaṁ prayuktēna svēdēnāvajitē'nilē|  
 
snēhapūrvaṁ prayuktēna svēdēnāvajitē'nilē|  
 
purīṣamūtrarētāṁsi na sajjanti kathañcana||4||  
 
purīṣamūtrarētāṁsi na sajjanti kathañcana||4||  
 +
 
śuṣkāṇyapi hi kāṣṭhāni snēhasvēdōpapādanaiḥ|  
 
śuṣkāṇyapi hi kāṣṭhāni snēhasvēdōpapādanaiḥ|  
 
namayanti yathānyāyaṁ kiṁ punarjīvatō narān||5||  
 
namayanti yathānyāyaṁ kiṁ punarjīvatō narān||5||  
 +
 
ataH svedAH pravakShyante yairyathAvatprayojitaiH|  
 
ataH svedAH pravakShyante yairyathAvatprayojitaiH|  
 
svedasAdhyAH prashAmyanti gadA vAtakaphAtmakAH||3||  
 
svedasAdhyAH prashAmyanti gadA vAtakaphAtmakAH||3||  
 +
 
snehapUrvaM prayuktena svedenAvajite~anile|  
 
snehapUrvaM prayuktena svedenAvajite~anile|  
 
purIShamUtraretAMsi na sajjanti katha~jcana||4||  
 
purIShamUtraretAMsi na sajjanti katha~jcana||4||  
 +
 
shuShkANyapi hi kAShThAni snehasvedopapAdanaiH|  
 
shuShkANyapi hi kAShThAni snehasvedopapAdanaiH|  
 
namayanti yathAnyAyaM kiM punarjIvato narAn||5||
 
namayanti yathAnyAyaM kiM punarjIvato narAn||5||
Now the various techniques of sudation will be explained. A well administered sudation cures various disorders of vata and kapha origin, provided they have been identified among a set of diseases that are curable by inducing sweat. Administering sudation, especially after oleation, controls vata and prevents clogging of feces, urine as well as semen. If oleation and sudation could soften dried out timber, then why not a human being? (3-5).
+
 
Scope of swedana:
+
Now the various techniques of sudation will be explained. A well administered sudation cures various disorders of vata and kapha origin, provided they have been identified among a set of diseases that are curable by inducing sweat. Administering sudation, especially after oleation, controls vata and prevents clogging of feces, urine as well as semen. If oleation and sudation could soften dried out timber, then why not a human being? [3-5]
 +
 
 +
=== Scope of swedana ===
 +
 
 
रोगर्तुव्याधितापेक्षो नात्युष्णोऽतिमृदुर्न च|  
 
रोगर्तुव्याधितापेक्षो नात्युष्णोऽतिमृदुर्न च|  
 
द्रव्यवान् कल्पितो देशे स्वेदः कार्यकरो मतः||६||  
 
द्रव्यवान् कल्पितो देशे स्वेदः कार्यकरो मतः||६||  
 +
 
rōgartuvyādhitāpēkṣō nātyuṣṇō'timr̥durna ca|  
 
rōgartuvyādhitāpēkṣō nātyuṣṇō'timr̥durna ca|  
 
dravyavān kalpitō dēśē svēdaḥ kāryakarō mataḥ||6||
 
dravyavān kalpitō dēśē svēdaḥ kāryakarō mataḥ||6||
rogartuvyAdhitApekSho nAtyuShNo~atimRudurna ca|  
+
 
 +
rogartuvyAdhitApekSho nAtyuShNo~atimRudurna ca|  
 
dravyavAn kalpito deshe svedaH kAryakaro mataH||6||  
 
dravyavAn kalpito deshe svedaH kAryakaro mataH||6||  
Sudation that is neither too hot (and unbearable) nor too mild (and insufficient), administered with suitable drugs and applied as per the disease condition, season and the diseased person in specific, at the affected and the indicated body part, is indeed effective. (6)
+
 
 +
Sudation that is neither too hot (and unbearable) nor too mild (and insufficient), administered with suitable drugs and applied as per the disease condition, season and the diseased person in specific, at the affected and the indicated body part, is indeed effective. [6]
 +
 
 
व्याधौ शीते शरीरे च महान् स्वेदो महाबले|  
 
व्याधौ शीते शरीरे च महान् स्वेदो महाबले|  
 
दुर्बले दुर्बलः स्वेदो मध्यमे मध्यमो हितः||७||  
 
दुर्बले दुर्बलः स्वेदो मध्यमे मध्यमो हितः||७||  
 +
 
वातश्लेष्मणि वाते वा कफे वा स्वेद इष्यते|  
 
वातश्लेष्मणि वाते वा कफे वा स्वेद इष्यते|  
 
स्निग्धरूक्षस्तथा स्निग्धो रूक्षश्चाप्युपकल्पितः||८||
 
स्निग्धरूक्षस्तथा स्निग्धो रूक्षश्चाप्युपकल्पितः||८||
 +
 
vyādhau śītē śarīrē ca mahān svēdō mahābalē|  
 
vyādhau śītē śarīrē ca mahān svēdō mahābalē|  
 
durbalē durbalaḥ svēdō madhyamē madhyamō hitaḥ||7||  
 
durbalē durbalaḥ svēdō madhyamē madhyamō hitaḥ||7||  
 +
 
vātaślēṣmaṇi vātē vā kaphē vā svēda iṣyatē|  
 
vātaślēṣmaṇi vātē vā kaphē vā svēda iṣyatē|  
 
snigdharūkṣastathā snigdhō rūkṣaścāpyupakalpitaḥ||8||
 
snigdharūkṣastathā snigdhō rūkṣaścāpyupakalpitaḥ||8||
 +
 
vyAdhau shIte sharIre ca mahAn svedo mahAbale|  
 
vyAdhau shIte sharIre ca mahAn svedo mahAbale|  
 
durbale durbalaH svedo madhyame madhyamo hitaH||7||  
 
durbale durbalaH svedo madhyame madhyamo hitaH||7||  
 +
 
vAtashleShmaNi vAte vA kaphe vA sveda iShyate|  
 
vAtashleShmaNi vAte vA kaphe vA sveda iShyate|  
 
snigdharUkShastathA snigdho rUkShashcApyupakalpitaH||8||  
 
snigdharUkShastathA snigdho rUkShashcApyupakalpitaH||8||  
   −
Strong fomentation is indicated in a physically strong patient with severe illness in an extreme cold climate. In a weak person, mild fomentation and in a moderately strong patient, moderate fomentation is preferred.  In vatakapha, vata or kapha-dominant, sudation technique is to be applied with the help of unctuous and dry agents, only unctuous agents or only dry agents respectively. (7-8)
+
Strong fomentation is indicated in a physically strong patient with severe illness in an extreme cold climate. In a weak person, mild fomentation and in a moderately strong patient, moderate fomentation is preferred.  In vatakapha, vata or kapha-dominant, sudation technique is to be applied with the help of unctuous and dry agents, only unctuous agents or only dry agents respectively. [7-8]
Mode of swedana as per site of dosha:
+
 
 +
==== Mode of swedana as per site of dosha ====
 +
 
 
आमाशयगते वाते कफे पक्वाशयाश्रिते|  
 
आमाशयगते वाते कफे पक्वाशयाश्रिते|  
 
रूक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च||९||  
 
रूक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च||९||  
 +
 
āmāśayagatē vātē kaphē pakvāśayāśritē|  
 
āmāśayagatē vātē kaphē pakvāśayāśritē|  
 
rūkṣapūrvō hitaḥ svēdaḥ snēhapūrvastathaiva ca||9||  
 
rūkṣapūrvō hitaḥ svēdaḥ snēhapūrvastathaiva ca||9||  
 +
 
AmAshayagate vAte kaphe pakvAshayAshrite|  
 
AmAshayagate vAte kaphe pakvAshayAshrite|  
 
rUkShapUrvo hitaH svedaH snehapUrvastathaiva ca||9||  
 
rUkShapUrvo hitaH svedaH snehapUrvastathaiva ca||9||  
When vata is located at the site of ama (amashaya or stomach), sudation is administered with dry agents and when kapha is located in the site of pakwa (pakwashaya,or colon) , sudation is initiated with unctuous agents. (9)
+
 
 +
When vata is located at the site of ama (amashaya or stomach), sudation is administered with dry agents and when kapha is located in the site of pakwa (pakwashaya,or colon) , sudation is initiated with unctuous agents. [9]
 +
 
 
Sensitive areas for swedana:
 
Sensitive areas for swedana:
 
वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु नैव वा|  
 
वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु नैव वा|  

Navigation menu