Changes

No change in size ,  14:06, 9 April 2019
Line 307: Line 307:     
====Signs and symptoms of kaphaja arsha====
 
====Signs and symptoms of kaphaja arsha====
तत्र यानि प्रमाणवन्ति, उपचितानि, श्लक्ष्णानि, स्पर्शसहानि, स्निग्ध श्वेत पाण्डु पिच्छिलानि, स्तब्धानि, गुरूणि, स्तिमितानि, सुप्त सुप्तानि, स्थिर श्वयथूनि, कण्डू बहुलानि, बहुप्रतत पिञ्जर श्वेतरक्त पिच्छा स्रावीणि, गुरु पिच्छिल श्वेत मूत्र पुरीषाणि, रूक्षोष्णोपशयानि, प्रवाहिकातिमात्रोत्थानवङ्क्षणानाहवन्ति, परिकर्तिका हृल्लास निष्ठीविका कासारोचक प्रतिश्याय गौरव च्छर्दि मूत्रकृच्छ्र शोष शोथ- पाण्डु रोग शीतज्वराश्मरी शर्करा हृदयेन्द्रियोपलेपास्य माधुर्य प्रमेहकराणि, दीर्घकालानुबन्धीनि, अतिमात्रमग्निमार्दव क्लैब्यकराणि, आम विकार प्रबलानि, शुक्ल नख नयन वदन त्वङ्मूत्रपुरीषस्य श्लेष्मोल्बणान्यर्शांसीति विद्यात्||१७||
+
 
 +
तत्र यानि प्रमाणवन्ति, उपचितानि, श्लक्ष्णानि, स्पर्शसहानि, स्निग्ध श्वेत पाण्डु पिच्छिलानि, स्तब्धानि, गुरूणि, स्तिमितानि, सुप्त सुप्तानि, स्थिर श्वयथूनि, कण्डू बहुलानि, बहुप्रतत पिञ्जर श्वेतरक्त पिच्छा स्रावीणि, गुरु पिच्छिल श्वेत मूत्र पुरीषाणि, रूक्षोष्णोपशयानि, प्रवाहिकातिमात्रोत्थानवङ्क्षणानाहवन्ति, परिकर्तिका हृल्लास निष्ठीविका कासारोचक प्रतिश्याय गौरव च्छर्दि मूत्रकृच्छ्र शोष शोथ- पाण्डु रोग शीतज्वराश्मरी शर्करा हृदयेन्द्रियोपलेपास्य माधुर्य प्रमेहकराणि, दीर्घकालानुबन्धीनि, अतिमात्रमग्निमार्दव क्लैब्यकराणि, आम विकार प्रबलानि, शुक्ल नख नयन वदन त्वङ्मूत्रपुरीषस्य श्लेष्मोल्बणान्यर्शांसीति विद्यात्||१७||
    
tatra yāni pramāṇavanti, upacitāni, ślakṣṇāni, sparśasahāni, snigdha śveta pāṇḍu picchilāni, stabdhāni, gurūṇi, stimitāni, supta suptāni, sthira śvayathūni, kaṇḍū bahulāni, bahupratata piñjara śvetarakta picchā srāvīṇi, guru picchila śveta mūtra purīṣāṇi, rūkṣoṣṇopaśayāni, pravāhikātimātrotthānavaṅkṣaṇānāhavanti, parikartikā hṛllāsa niṣṭhīvikā kāsārocaka pratiśyāya gaurava cchardi mūtrakṛcchra śoṣa śotha- pāṇḍu roga śītajvarāśmarī śarkarā hṛdayendriyopalepāsya mādhurya pramehakarāṇi, dīrghakālānubandhīni, atimātramagnimārdava klaibyakarāṇi, āma vikāra prabalāni, śukla nakha nayana vadana tvaṅmūtrapurīṣasya śleṣmolbaṇānyarśāṃsīti vidyāt||17||
 
tatra yāni pramāṇavanti, upacitāni, ślakṣṇāni, sparśasahāni, snigdha śveta pāṇḍu picchilāni, stabdhāni, gurūṇi, stimitāni, supta suptāni, sthira śvayathūni, kaṇḍū bahulāni, bahupratata piñjara śvetarakta picchā srāvīṇi, guru picchila śveta mūtra purīṣāṇi, rūkṣoṣṇopaśayāni, pravāhikātimātrotthānavaṅkṣaṇānāhavanti, parikartikā hṛllāsa niṣṭhīvikā kāsārocaka pratiśyāya gaurava cchardi mūtrakṛcchra śoṣa śotha- pāṇḍu roga śītajvarāśmarī śarkarā hṛdayendriyopalepāsya mādhurya pramehakarāṇi, dīrghakālānubandhīni, atimātramagnimārdava klaibyakarāṇi, āma vikāra prabalāni, śukla nakha nayana vadana tvaṅmūtrapurīṣasya śleṣmolbaṇānyarśāṃsīti vidyāt||17||