Changes

8 bytes added ,  13:48, 9 April 2019
Line 171: Line 171:  
अत ऊर्ध्वं जातस्योत्तरकालजानि व्याख्यास्यामः- गुरु मधुर शीताभिष्यन्दि विदाहि विरुद्धाजीर्ण प्रमिताशना सात्म्य भोजनाद्गव्य मात्स्य वाराह माहिषा जाविक पिशित भक्षणात् कृश शुष्क पूतिमांस पैष्टिक परमान्न क्षीर दधि मण्ड तिलगुड विकृति सेवनान्माषयूषेक्षुरस पिण्याक पिण्डालुक शुष्क शाक- शुक्तल शुन किलाट तक्र पिण्डक बिस मृणाल शालूक क्रौञ्चादन कशेरुक शृङ्गाटकतरूट विरूढ नव शूक शमी- धान्याममूलकोपयोगाद्गुरु फल शाक राग हरितक मर्दक वसा शिरस्पद पर्युषित पूति शीत सङ्कीर्णान्नाभ्यवहारान्मन्द- कातिक्रान्त मद्यपानाद्व्यापन्न गुरु सलिलपानादति स्नेहपानादसंशोधनाद्बस्तिकर्म विभ्रमाद व्यायामाद व्यवायाद्दिवास्वप्नात् सुख शयनासन स्थान सेवनाच्चोपहताग्नेर्मलोपचयो भवत्यतिमात्रं, तथोत्कटक विषम कठिनासनसेवनादुद्भ्रान्तयानोष्ट्रयानादति व्यवायाद्बस्तिनेत्रा सम्यक्प्रणिधानाद्गुदक्षणनाद भीक्ष्णं शीताम्बु संस्पर्शाच्चेललोष्ट तृणादि घर्षणात् प्रतताति निर्वाहणाद्वातमूत्रपुरीषवेगोदीरणात् समुदीर्ण वेग विनिग्रहात् स्त्रीणां चामगर्भभ्रंशाद्गर्भोत्पीडनाद्विषमप्रसूतिभिश्च प्रकुपितो वायुरपानस्तं मलमुपचितमधोगमासाद्य गुदवलिष्वाधत्ते, ततस्तास्वर्शांसि प्रादुर्भवन्ति||९||
 
अत ऊर्ध्वं जातस्योत्तरकालजानि व्याख्यास्यामः- गुरु मधुर शीताभिष्यन्दि विदाहि विरुद्धाजीर्ण प्रमिताशना सात्म्य भोजनाद्गव्य मात्स्य वाराह माहिषा जाविक पिशित भक्षणात् कृश शुष्क पूतिमांस पैष्टिक परमान्न क्षीर दधि मण्ड तिलगुड विकृति सेवनान्माषयूषेक्षुरस पिण्याक पिण्डालुक शुष्क शाक- शुक्तल शुन किलाट तक्र पिण्डक बिस मृणाल शालूक क्रौञ्चादन कशेरुक शृङ्गाटकतरूट विरूढ नव शूक शमी- धान्याममूलकोपयोगाद्गुरु फल शाक राग हरितक मर्दक वसा शिरस्पद पर्युषित पूति शीत सङ्कीर्णान्नाभ्यवहारान्मन्द- कातिक्रान्त मद्यपानाद्व्यापन्न गुरु सलिलपानादति स्नेहपानादसंशोधनाद्बस्तिकर्म विभ्रमाद व्यायामाद व्यवायाद्दिवास्वप्नात् सुख शयनासन स्थान सेवनाच्चोपहताग्नेर्मलोपचयो भवत्यतिमात्रं, तथोत्कटक विषम कठिनासनसेवनादुद्भ्रान्तयानोष्ट्रयानादति व्यवायाद्बस्तिनेत्रा सम्यक्प्रणिधानाद्गुदक्षणनाद भीक्ष्णं शीताम्बु संस्पर्शाच्चेललोष्ट तृणादि घर्षणात् प्रतताति निर्वाहणाद्वातमूत्रपुरीषवेगोदीरणात् समुदीर्ण वेग विनिग्रहात् स्त्रीणां चामगर्भभ्रंशाद्गर्भोत्पीडनाद्विषमप्रसूतिभिश्च प्रकुपितो वायुरपानस्तं मलमुपचितमधोगमासाद्य गुदवलिष्वाधत्ते, ततस्तास्वर्शांसि प्रादुर्भवन्ति||९||
   −
ata ūrdhvaṃ jātasyottarakālajāni vyākhyāsyāmaḥ- guru madhura śītābhiṣyandi vidāhi viruddhājīrṇa pramitāśanāsātmyabhojanādgavyamātsya vārāha māhiṣājāvika piśita bhakṣaṇāt kṛśa śuṣka pūtimāṃsa paiṣṭika paramānna kṣīra dadhi maṇḍa tilaguḍa vikṛti sevanānmāṣayūṣekṣurasa piṇyāka piṇḍāluka śuṣka śāka- śuktalaśunakilāṭa takra piṇḍaka bisa mṛṇāla śālūka krauñcādana kaśeruka śṛṅgāṭakatarūṭa virūḍha navaśūkaśamī- dhānyāmamūlakopayogādguruphalaśāka rāga haritakamardakavasāśiraspadaparyuṣitapūtiśītasaṅkīrṇānnābhyavahārānmanda- kātikrāntamadyapānādvyāpannagurusalilapānādatisnehapānādasaṃśodhanādbastikarmavibhramādavyāyāmādavyavāyāddivāsvapnāt sukhaśayanāsanasthānasevanāccopahatāgnermalopacayo bhavatyatimātraṃ, tathotkaṭakaviṣamakaṭhināsanasevanādudbhrāntayānoṣṭrayānādati vyavāyādbastinetrā samyakpraṇidhānādgudakṣaṇanādabhīkṣṇaṃ śītāmbu saṃsparśāccelaloṣṭa tṛṇādi gharṣaṇāt pratatāti nirvāhaṇādvātamūtrapurīṣavegodīraṇāt samudīrṇavegavinigrahāt strīṇāṃ cāmagarbhabhraṃśādgarbhotpīḍanādviṣamaprasūtibhiśca prakupito vāyurapānastaṃ malamupacitamadhogamāsādya gudavaliṣvādhatte, tatastāsvarśāṃsi prādurbhavanti||9||
+
ata ūrdhvaṃ jātasyottarakālajāni vyākhyāsyāmaḥ- guru madhura śītābhiṣyandi vidāhi viruddhājīrṇa pramitāśanāsātmyabhojanādgavyamātsya  
 +
vārāha māhiṣājāvika piśita bhakṣaṇāt kṛśa śuṣka pūtimāṃsa paiṣṭika paramānna kṣīra dadhi maṇḍa tilaguḍa vikṛti sevanānmāṣayūṣekṣurasa piṇyāka piṇḍāluka śuṣka śāka- śuktalaśunakilāṭa takra piṇḍaka bisa mṛṇāla śālūka krauñcādana kaśeruka śṛṅgāṭakatarūṭa virūḍha navaśūkaśamī- dhānyāmamūlakopayogādguruphalaśāka rāga haritakamardakavasāśiraspadaparyuṣitapūtiśītasaṅkīrṇānnābhyavahārānmanda- kātikrāntamadyapānādvyāpannagurusalilapānādatisnehapānādasaṃśodhanādbastikarmavibhramādavyāyāmādavyavāyāddivāsvapnāt sukhaśayanāsanasthānasevanāccopahatāgnermalopacayo bhavatyatimātraṃ, tathotkaṭakaviṣamakaṭhināsanasevanādudbhrāntayānoṣṭrayānādati vyavāyādbastinetrā samyakpraṇidhānādgudakṣaṇanādabhīkṣṇaṃ śītāmbu saṃsparśāccelaloṣṭa tṛṇādi gharṣaṇāt pratatāti nirvāhaṇādvātamūtrapurīṣavegodīraṇāt samudīrṇavegavinigrahāt strīṇāṃ cāmagarbhabhraṃśādgarbhotpīḍanādviṣamaprasūtibhiśca prakupito vāyurapānastaṃ malamupacitamadhogamāsādya gudavaliṣvādhatte, tatastāsvarśāṃsi prādurbhavanti||9||
   −
ata UrdhvaM jAtasyottarakAlajAni vyAkhyAsyAmaH-gurumadhurashItAbhiShyandividAhiviruddhAjIrNapramitAshanAsAtmyabhojanAdgavyamAtsyavArAhamAhiShAjAvikapishitabhakShaNAtkRushashuShkapUtimAMsapaiShTikaparamAnnakShIradadhimaNDatilaguDavikRutisevanAnmAShayUShekShurasapiNyAkapiNDAlukashuShkashAka-shuktalashunakilATatakrapiNDakabisamRuNAlashAlUkakrau~jcAdanakasherukashRu~ggATakatarUTavirUDhanavashUkashamI-dhAnyAmamUlakopayogAdguruphalashAkarAgaharitakamardakavasAshiraspadaparyuShitapUtishItasa~gkIrNAnnAbhyavahArAnmanda-kAtikrAntamadyapAnAdvyApannagurusalilapAnAdatisnehapAnAdasaMshodhanAdbastikarmavibhramAdavyAyAmAdavyavAyAddivAsvapnAtsukhashayanAsanasthAnasevanAccopahatAgnermalopacayo bhavatyatimAtraM,tathotkaTakaviShamakaThinAsanasevanAdudbhrAntayAnoShTrayAnAdativyavAyAdbastinetrAsamyakpraNidhAnAdgudakShaNanAdabhIkShNaMshItAmbusaMsparshAccelaloShTatRuNAdigharShaNAt pratatAtinirvAhaNAdvAtamUtrapurIShavegodIraNAt samudIrNavegavinigrahAt strINAMcAmagarbhabhraMshAdgarbhotpIDanAdviShamaprasUtibhishca prakupito vAyurapAnastaM malamupacitamadhogamAsAdya gudavaliShvAdhatte,tatastAsvarshAMsi prAdurbhavanti||9||
+
ata UrdhvaM jAtasyottarakAlajAni vyAkhyAsyAmaH-gurumadhurashItAbhiShyandividAhiviruddhAjIrNapramitAshanAsAtmyabhojanAdgavyamAtsyavArAhamAhiShAjAvikapishitabhakShaNAtkRushashu-
 +
ShkapUtimAMsapaiShTikaparamAnnakShIradadhimaNDatilaguDavikRutisevanAnmAShayUShekShurasapiNyAkapiNDAlukashuShkashAka-shuktalashunakilATatakrapiNDakabisamRuNAlashAlUkakrau~jcAdanakasherukashRu~ggATakatarUTavirUDhanavashUkashamI-dhAnyAmamUlakopayogAdguruphalashAkarAgaharitakamardakavasAshiraspadaparyuShitapUtishItasa~gkIrNAnnAbhyavahArAnmanda-kAtikrAntamadyapAnAdvyApannagurusalilapAnAdatisnehapAnAdasaMshodhanAdbastikarmavibhramAdavyAyAmAdavyavAyAddivAsvapnAtsukhashayanAsanasth-
 +
AnasevanAccopahatAgnermalopacayo bhavatyatimAtraM,tathotkaTakaviShamakaThinAsanasevanAdudbhrAntayAnoShTrayAnAdativyavAyAdbastinetrAsamyakpraNidhAnAdguda-
 +
kShaNanAdabhIkShNaMshItAmbusaMsparshAccelaloShTatRuNAdigharShaNAt pratatAtinirvAhaNAdvAtamUtrapurIShavegodIraNAt samudIrNavegavinigrahAt strINAMcAmagarbhabhraMshAdgarbhotpIDanAdviShamaprasUtibhishca prakupito vAyurapAnastaM malamupacitamadhogamAsAdya gudavaliShvAdhatte,tatastAsvarshAMsi prAdurbhavanti||9||
    
The causes of acquired hemorrhoids :  
 
The causes of acquired hemorrhoids :  
    
In a person whose power of digestion is afflicted, mala (waste products) gets accumulated in excess due to the following reasons:
 
In a person whose power of digestion is afflicted, mala (waste products) gets accumulated in excess due to the following reasons:
#Intake of heavy, sweet, cold, abhishyandi (food that causes obstruction in the channels of circulation), vidahi (that causes burning sensation) and viruddha ( mutually contra¬dictory ) food; intake of food before the previous meal is digested; intake of a small quantity of food; and intake of unwholesome food;
+
#Intake of heavy, sweet, cold, abhishyandi (food that causes obstruction in the channels of circulation), vidahi (that causes burning sensation) and viruddha ( mutually contra¬dictory ) food; intake of food before the previous meal is digested; intake of a small quantity  
 +
of food; and intake of unwholesome food;
 
#Excessive intake of the meats of cattle, fish, pig, buffalo, goat and sheep;  
 
#Excessive intake of the meats of cattle, fish, pig, buffalo, goat and sheep;  
 
#Meat of emaciated animals, dried meat and putrefied meat.
 
#Meat of emaciated animals, dried meat and putrefied meat.