Changes

136 bytes added ,  15:31, 3 November 2018
Line 3,820: Line 3,820:  
नाल्पं हन्त्यौषधं व्याधिं यथाऽऽपोऽल्पा महानलम् |  
 
नाल्पं हन्त्यौषधं व्याधिं यथाऽऽपोऽल्पा महानलम् |  
 
दोषवच्चातिमात्रं स्यात्सस्यस्यात्युदकं यथा ||३१३||  
 
दोषवच्चातिमात्रं स्यात्सस्यस्यात्युदकं यथा ||३१३||  
 +
 
सम्प्रधार्य बलं तस्मादामयस्यौषधस्य च |  
 
सम्प्रधार्य बलं तस्मादामयस्यौषधस्य च |  
 
नैवातिबहु नात्यल्पं भैषज्यमवचारयेत् ||३१४||
 
नैवातिबहु नात्यल्पं भैषज्यमवचारयेत् ||३१४||
 +
 
nālpaṁ hantyauṣadhaṁ vyādhiṁ yathā''pō'lpā mahānalam|  
 
nālpaṁ hantyauṣadhaṁ vyādhiṁ yathā''pō'lpā mahānalam|  
 
dōṣavaccātimātraṁ syātsasyasyātyudakaṁ yathā||313||  
 
dōṣavaccātimātraṁ syātsasyasyātyudakaṁ yathā||313||  
 +
 
sampradhārya balaṁ tasmādāmayasyauṣadhasya ca|  
 
sampradhārya balaṁ tasmādāmayasyauṣadhasya ca|  
 
naivātibahu nātyalpaṁ bhaiṣajyamavacārayēt||314||  
 
naivātibahu nātyalpaṁ bhaiṣajyamavacārayēt||314||  
 +
 
nAlpaM hantyauShadhaM vyAdhiM yathA~a~apo~alpA mahAnalam |  
 
nAlpaM hantyauShadhaM vyAdhiM yathA~a~apo~alpA mahAnalam |  
 
doShavaccAtimAtraM syAtsasyasyAtyudakaM yathA ||313||  
 
doShavaccAtimAtraM syAtsasyasyAtyudakaM yathA ||313||  
 +
 
sampradhArya balaM tasmAdAmayasyauShadhasya ca |  
 
sampradhArya balaM tasmAdAmayasyauShadhasya ca |  
 
naivAtibahu nAtyalpaM bhaiShajyamavacArayet ||314||
 
naivAtibahu nAtyalpaM bhaiShajyamavacArayet ||314||
As very small quantity of water can’t extinguish big fire, similarly small doses (insufficient dose) of medicine can’t inhibit or treat disease. Similarly excess water in field   damages crop, the same way excess of medicine damages health of a person. Hence medicine should be given as per the status of disease; neither should it be given in very higher dose nor in very smaller doses to treat disease.(313-314)
+
 
Satmya (adaptability) as per habitat:
+
As very small quantity of water cannot extinguish big fire, similarly small doses (insufficient dose) of medicine cannot inhibit or treat disease. Similarly excess water in field damages crop, the same way excess of medicine damages health of a person. Hence medicine should be given as per the status of disease; neither should it be given in very higher dose nor in very smaller doses to treat disease.[313-314]
 +
 
 +
==== ''Satmya'' (adaptability) as per habitat ====
 +
 
 
औचित्याद्यस्य यत् सात्म्यं देशस्य पुरुषस्य च |  
 
औचित्याद्यस्य यत् सात्म्यं देशस्य पुरुषस्य च |  
 
अपथ्यमपि नैकान्तात्तत्त्यजंल्लभते सुखम् ||३१५||  
 
अपथ्यमपि नैकान्तात्तत्त्यजंल्लभते सुखम् ||३१५||  
 +
 
बाह्लीकाः पह्लवाश्चीनाः शूलीका यवनाः शकाः |  
 
बाह्लीकाः पह्लवाश्चीनाः शूलीका यवनाः शकाः |  
 
मांसगोधूममाध्वीकशस्त्रवैश्वानरोचिताः ||३१६||  
 
मांसगोधूममाध्वीकशस्त्रवैश्वानरोचिताः ||३१६||  
 +
 
मत्स्यसात्म्यास्तथा [१] प्राच्याः क्षीरसात्म्याश्च सैन्धवाः |  
 
मत्स्यसात्म्यास्तथा [१] प्राच्याः क्षीरसात्म्याश्च सैन्धवाः |  
 
अश्मकावन्तिकानां [२] तु तैलाम्लं सात्म्यमुच्यते ||३१७||  
 
अश्मकावन्तिकानां [२] तु तैलाम्लं सात्म्यमुच्यते ||३१७||  
 +
 
कन्दमूलफलं [३] सात्म्यं विद्यान्मलयवासिनाम् |  
 
कन्दमूलफलं [३] सात्म्यं विद्यान्मलयवासिनाम् |  
 
सात्म्यं दक्षिणतः पेया मन्थश्चोत्तरपश्चिमे [४] ||३१८||  
 
सात्म्यं दक्षिणतः पेया मन्थश्चोत्तरपश्चिमे [४] ||३१८||  
 +
 
मध्यदेशे भवेत् सात्म्यं यवगोधूमगोरसाः |  
 
मध्यदेशे भवेत् सात्म्यं यवगोधूमगोरसाः |  
 
तेषां तत्सात्म्ययुक्तानि भैषजान्यवचारयेत् ||३१९||  
 
तेषां तत्सात्म्ययुक्तानि भैषजान्यवचारयेत् ||३१९||  
 +
 
सात्म्यं ह्याशु बलं धत्ते नातिदोषं च बह्वपि |३२०|
 
सात्म्यं ह्याशु बलं धत्ते नातिदोषं च बह्वपि |३२०|
 +
 
योगैरेव चिकित्सन् हि देशाद्यज्ञोऽपराध्यति ||३२०||  
 
योगैरेव चिकित्सन् हि देशाद्यज्ञोऽपराध्यति ||३२०||  
 +
 
aucityādyasya yat sātmyaṁ dēśasya puruṣasya ca|  
 
aucityādyasya yat sātmyaṁ dēśasya puruṣasya ca|  
 
apathyamapi naikāntāttattyajaṁllabhatē sukham||315||  
 
apathyamapi naikāntāttattyajaṁllabhatē sukham||315||  
 +
 
bāhlīkāḥ pahlavāścīnāḥ śūlīkā yavanāḥ śakāḥ|  
 
bāhlīkāḥ pahlavāścīnāḥ śūlīkā yavanāḥ śakāḥ|  
 
māṁsagōdhūmamādhvīkaśastravaiśvānarōcitāḥ||316||  
 
māṁsagōdhūmamādhvīkaśastravaiśvānarōcitāḥ||316||  
 +
 
matsyasātmyāstathā [1] prācyāḥ kṣīrasātmyāśca saindhavāḥ|  
 
matsyasātmyāstathā [1] prācyāḥ kṣīrasātmyāśca saindhavāḥ|  
 
aśmakāvantikānāṁ [2] tu tailāmlaṁ sātmyamucyatē||317||  
 
aśmakāvantikānāṁ [2] tu tailāmlaṁ sātmyamucyatē||317||  
 +
 
kandamūlaphalaṁ [3] sātmyaṁ vidyānmalayavāsinām|  
 
kandamūlaphalaṁ [3] sātmyaṁ vidyānmalayavāsinām|  
 
sātmyaṁ dakṣiṇataḥ pēyā manthaścōttarapaścimē [4] ||318||  
 
sātmyaṁ dakṣiṇataḥ pēyā manthaścōttarapaścimē [4] ||318||  
 +
 
madhyadēśē bhavēt sātmyaṁ yavagōdhūmagōrasāḥ|  
 
madhyadēśē bhavēt sātmyaṁ yavagōdhūmagōrasāḥ|  
 
tēṣāṁ tatsātmyayuktāni bhaiṣajānyavacārayēt||319||  
 
tēṣāṁ tatsātmyayuktāni bhaiṣajānyavacārayēt||319||  
 +
 
sātmyaṁ hyāśu balaṁ dhattē nātidōṣaṁ ca bahvapi|
 
sātmyaṁ hyāśu balaṁ dhattē nātidōṣaṁ ca bahvapi|
 
yōgairēva cikitsan hi dēśādyajñō'parādhyati||320||
 
yōgairēva cikitsan hi dēśādyajñō'parādhyati||320||
 +
 
aucityAdyasya yat sAtmyaM deshasya puruShasya ca |  
 
aucityAdyasya yat sAtmyaM deshasya puruShasya ca |  
 
apathyamapi naikAntAttattyajaMllabhate sukham ||315||  
 
apathyamapi naikAntAttattyajaMllabhate sukham ||315||  
 +
 
bAhlIkAH pahlavAshcInAH shUlIkA yavanAH shakAH |  
 
bAhlIkAH pahlavAshcInAH shUlIkA yavanAH shakAH |  
 
mAMsagodhUmamAdhvIkashastravaishvAnarocitAH ||316||  
 
mAMsagodhUmamAdhvIkashastravaishvAnarocitAH ||316||  
 +
 
matsyasAtmyAstathA [1] prAcyAH kShIrasAtmyAshca saindhavAH |  
 
matsyasAtmyAstathA [1] prAcyAH kShIrasAtmyAshca saindhavAH |  
 
ashmakAvantikAnAM [2] tu tailAmlaM sAtmyamucyate ||317||  
 
ashmakAvantikAnAM [2] tu tailAmlaM sAtmyamucyate ||317||  
 +
 
kandamUlaphalaM [3] sAtmyaM vidyAnmalayavAsinAm |  
 
kandamUlaphalaM [3] sAtmyaM vidyAnmalayavAsinAm |  
 
sAtmyaM dakShiNataH peyA manthashcottarapashcime [4] ||318||  
 
sAtmyaM dakShiNataH peyA manthashcottarapashcime [4] ||318||  
 +
 
madhyadeshe bhavet sAtmyaM yavagodhUmagorasAH |  
 
madhyadeshe bhavet sAtmyaM yavagodhUmagorasAH |  
 
teShAM tatsAtmyayuktAni bhaiShajAnyavacArayet ||319||  
 
teShAM tatsAtmyayuktAni bhaiShajAnyavacArayet ||319||  
 +
 
sAtmyaM hyAshu balaM dhatte nAtidoShaM ca bahvapi |320|
 
sAtmyaM hyAshu balaM dhatte nAtidoShaM ca bahvapi |320|
 +
 
yogaireva cikitsan hi deshAdyaj~jo~aparAdhyati ||320||  
 
yogaireva cikitsan hi deshAdyaj~jo~aparAdhyati ||320||  
Any food substance which is habituated to a particular person and which are not conducive or not wholesome to body and mind is called as apathya.   Any person who is consuming such type of food or who is following unwholesome behavior should not instantly hold it. If any unwholesome food is prohibited instantly the person is not benefitted from it.
+
 
Balhik means people living in balakha bukhara, shadwal, shulik, yawan and shaka are satmya   to mamsa ( meat), godhuma(wheat), madhvik ( Alcoholic beverges) surgery  and agnikarma (cauterization). Satmya is those daily activities and food which have become habitual to body. People from east are habituated to milk while people living in sindha desha are satmya to fish. Ashmak, and  Avantika (Ujjain) residing people are satmya to oil and ghee. People from Vidyanamalaya (Malbar region ) are satmya to kanda (rhizomes , tuber) roots and fruits. People from north are satmya to peya , and people from south are satmya to mantha. People from central part  are satmya to yava, godhuma and gorasa (milk). Medicines must be administered along with the food which is satmya to the patient . Medicines given with satmya food nourish the body fast and do not create much untoward effects. Medicines given without consideration of desha and kala and administered as mentioned in yoga ( formulation) may lead to wrong management. (315-320)
+
Any food substance which is habituated to a particular person and which are not conducive or not wholesome to body and mind is called as ''apathya''. Any person who is consuming such type of food or who is following unwholesome behavior should not instantly hold it. If any unwholesome food is prohibited instantly the person is not benefited from it.
 +
 
 +
''Balhik'' means people living in ''balakha bukhara, shadwal, shulik, yawana'' and ''shaka'' are ''satmya'' to ''mamsa'' ( meat), ''godhuma''(wheat), ''madhvika'' ( alcoholic beverages) surgery  and ''agnikarma'' (cauterization). ''Satmya'' is those daily activities and food which have become habitual to body. People from east are habituated to milk while people living in ''sindha desha'' are ''satmya'' to fish. Ashmaka and  Avantika (Ujjain) residents are ''satmya'' to oil and ghee. People from Vidyanamalaya (Malabar region ) are ''satmya'' to ''kanda'' (rhizomes, tuber roots) and fruits. People from north are ''satmya'' to ''peya'' , and people from south are ''satmya'' to ''mantha''. People from central part  are ''satmya'' to ''yava, godhuma'' and ''gorasa'' (milk).  
 +
 
 +
Medicines must be administered along with the food which is ''satmya'' to the patient . Medicines given with ''satmya'' food nourish the body fast and do not create much untoward effects. Medicines given without consideration of ''desha'' and ''kala'' and administered as mentioned in ''yoga'' ( formulation) may lead to wrong management. [315-320]
    
Viparitarthakari chikitsa (contradictory treatment):
 
Viparitarthakari chikitsa (contradictory treatment):