Changes

286 bytes added ,  11:20, 14 October 2018
Line 2,939: Line 2,939:  
na cAsya [4] svadate kShIraM kRucchreNa ca vivardhate ||239||
 
na cAsya [4] svadate kShIraM kRucchreNa ca vivardhate ||239||
   −
The child who feeds on the milk of abnormal taste affected by the vata, becomes very weak. The child does not enjoy the taste of milk and thus his growth gets impaired.(239
+
The child who feeds on the milk of abnormal taste affected by the ''vata'', becomes very weak. The child does not enjoy the taste of milk and thus his growth gets impaired.[239]
    
तथैव वायुः कुपितः स्तन्यमन्तर्विलोडयन् |  
 
तथैव वायुः कुपितः स्तन्यमन्तर्विलोडयन् |  
 
करोति फेनसङ्घातं तत्तु [५] कृच्छ्रात् प्रवर्तते ||२४०||  
 
करोति फेनसङ्घातं तत्तु [५] कृच्छ्रात् प्रवर्तते ||२४०||  
 +
 
tathaiva vāyuḥ kupitaḥ stanyamantarvilōḍayan|  
 
tathaiva vāyuḥ kupitaḥ stanyamantarvilōḍayan|  
 
karōti phēnasaṅghātaṁ tattu [5] kr̥cchrāt pravartatē||240||  
 
karōti phēnasaṅghātaṁ tattu [5] kr̥cchrāt pravartatē||240||  
 +
 
tathaiva vAyuH kupitaH stanyamantarviloDayan |  
 
tathaiva vAyuH kupitaH stanyamantarviloDayan |  
 
karoti phenasa~gghAtaM tattu [5] kRucchrAt pravartate ||240||
 
karoti phenasa~gghAtaM tattu [5] kRucchrAt pravartate ||240||
The aggravated vayu reaches the breast and churns the milk by which excessive froth is produced and hence such milk flows out of breast with great difficulty.(240)
+
 
 +
The aggravated ''vayu'' reaches the breast and churns the milk by which excessive froth is produced and hence such milk flows out of breast with great difficulty.[240]
 +
 
 
तेन क्षामस्वरो बालो बद्धविण्मूत्रमारुतः |  
 
तेन क्षामस्वरो बालो बद्धविण्मूत्रमारुतः |  
 
वातिकं शीर्षरोगं वा पीनसं वाऽधिगच्छति ||२४१||
 
वातिकं शीर्षरोगं वा पीनसं वाऽधिगच्छति ||२४१||
 +
 
tēna kṣāmasvarō bālō baddhaviṇmūtramārutaḥ|  
 
tēna kṣāmasvarō bālō baddhaviṇmūtramārutaḥ|  
 
vātikaṁ śīrṣarōgaṁ vā pīnasaṁ vā'dhigacchati||241||  
 
vātikaṁ śīrṣarōgaṁ vā pīnasaṁ vā'dhigacchati||241||  
 +
 
tena kShAmasvaro bAlo baddhaviNmUtramArutaH |  
 
tena kShAmasvaro bAlo baddhaviNmUtramArutaH |  
 
vAtikaM shIrSharogaM vA pInasaM vA~adhigacchati ||241||
 
vAtikaM shIrSharogaM vA pInasaM vA~adhigacchati ||241||
Consuming the frothy milk, the child’s voice becomes feeble. His stool, urine and flatus are retained. He suffers from shirorogas due to vata and pinasa (chronic coryza). (241)
+
 
 +
Consuming the frothy milk, the child’s voice becomes feeble. His stool, urine and flatus are retained. He suffers from ''shirorogas'' due to ''vata'' and ''pinasa'' (chronic coryza). [241]
 +
 
 
पूर्ववत् कुपितः स्तन्ये स्नेहं शोषयतेऽनिलः |  
 
पूर्ववत् कुपितः स्तन्ये स्नेहं शोषयतेऽनिलः |  
 
रूक्षं तत् पिबतो रौक्ष्याद्बलह्रासः प्रजायते ||२४२||  
 
रूक्षं तत् पिबतो रौक्ष्याद्बलह्रासः प्रजायते ||२४२||  
 +
 
pūrvavat kupitaḥ stanyē snēhaṁ śōṣayatē'nilaḥ|  
 
pūrvavat kupitaḥ stanyē snēhaṁ śōṣayatē'nilaḥ|  
 
rūkṣaṁ tat pibatō raukṣyādbalahrāsaḥ prajāyatē||242||  
 
rūkṣaṁ tat pibatō raukṣyādbalahrāsaḥ prajāyatē||242||  
 +
 
pUrvavat kupitaH stanye snehaM shoShayate~anilaH |  
 
pUrvavat kupitaH stanye snehaM shoShayate~anilaH |  
 
rUkShaM tat pibato raukShyAdbalahrAsaH prajAyate ||242||  
 
rUkShaM tat pibato raukShyAdbalahrAsaH prajAyate ||242||  
   −
The vitiated vayu due to consumption of rough food items, dries up unctuousness or fat of milk. If the child takes this harsh or rough milk, it causes the decrease in strength. (242)
+
The vitiated ''vayu'' due to consumption of rough food items, dries up unctuousness or fat of milk. If the child takes this harsh or rough milk, it causes the decrease in strength. [242]
Signs of pitta vitiation in breast milk and baby:
+
 
 +
==== Signs of ''pitta'' vitiation in breast milk and baby ====
 +
 
 
पित्तमुष्णादिभिः क्रुद्धं स्तन्याशयमभिप्लुतम् |  
 
पित्तमुष्णादिभिः क्रुद्धं स्तन्याशयमभिप्लुतम् |  
 
करोति स्तन्यवैवर्ण्यं नीलपीतासितादिकम् ||२४३||
 
करोति स्तन्यवैवर्ण्यं नीलपीतासितादिकम् ||२४३||
 +
 
pittamuṣṇādibhiḥ kruddhaṁ stanyāśayamabhiplutam|  
 
pittamuṣṇādibhiḥ kruddhaṁ stanyāśayamabhiplutam|  
 
karōti stanyavaivarṇyaṁ nīlapītāsitādikam||243||  
 
karōti stanyavaivarṇyaṁ nīlapītāsitādikam||243||  
 +
 
pittamuShNAdibhiH kruddhaM stanyAshayamabhiplutam |  
 
pittamuShNAdibhiH kruddhaM stanyAshayamabhiplutam |  
 
karoti stanyavaivarNyaM nIlapItAsitAdikam ||243||  
 
karoti stanyavaivarNyaM nIlapItAsitAdikam ||243||  
   −
The vitiated pitta due to intake of hot items etc. reaches in the seat of milk and produces the discoloured milk such as blue, yellow, black.(243)
+
The vitiated ''pitta'' due to intake of hot items etc. reaches in the seat of milk and produces the discolored milk such as blue, yellow, black.[243]
 +
 
 
विवर्णगात्रः स्विन्नः स्यात्तृष्णालुर्भिन्नविट् शिशुः |  
 
विवर्णगात्रः स्विन्नः स्यात्तृष्णालुर्भिन्नविट् शिशुः |  
 
नित्यमुष्णशरीरश्च नाभिनन्दति तं स्तनम् ||२४४||
 
नित्यमुष्णशरीरश्च नाभिनन्दति तं स्तनम् ||२४४||
 +
 
vivarṇagātraḥ svinnaḥ syāttr̥ṣṇālurbhinnaviṭ śiśuḥ|  
 
vivarṇagātraḥ svinnaḥ syāttr̥ṣṇālurbhinnaviṭ śiśuḥ|  
 
nityamuṣṇaśarīraśca nābhinandati taṁ stanam||244||  
 
nityamuṣṇaśarīraśca nābhinandati taṁ stanam||244||  
 +
 
vivarNagAtraH svinnaH syAttRuShNAlurbhinnaviT shishuH |  
 
vivarNagAtraH svinnaH syAttRuShNAlurbhinnaviT shishuH |  
 
nityamuShNasharIrashca nAbhinandati taM stanam ||244||  
 
nityamuShNasharIrashca nAbhinandati taM stanam ||244||  
   −
The child refuses to take the such abnormal coloured milk. If he consumes, his body becomes of abnormal complexion, excessive perspiration, excessive feeling of thirst, thin stool (diarrhoea) and constant warmness. (244)
+
The child refuses to take the such abnormal colored milk. If he consumes, his body becomes of abnormal complexion, excessive perspiration, excessive feeling of thirst, thin stool (diarrhea) and constant warmness. [244]
 +
 
 
पूर्ववत् कुपिते पित्ते दौर्गन्ध्यं क्षीरमृच्छति |  
 
पूर्ववत् कुपिते पित्ते दौर्गन्ध्यं क्षीरमृच्छति |  
 
पाण्ड्वामयस्तत्पिबतः कामला च भवेच्छिशोः ||२४५||  
 
पाण्ड्वामयस्तत्पिबतः कामला च भवेच्छिशोः ||२४५||  
 +
 
pūrvavat kupitē pittē daurgandhyaṁ kṣīramr̥cchati|  
 
pūrvavat kupitē pittē daurgandhyaṁ kṣīramr̥cchati|  
 
pāṇḍvāmayastatpibataḥ kāmalā ca bhavēcchiśōḥ||245||  
 
pāṇḍvāmayastatpibataḥ kāmalā ca bhavēcchiśōḥ||245||  
 +
 
pUrvavat kupite pitte daurgandhyaM kShIramRucchati |  
 
pUrvavat kupite pitte daurgandhyaM kShIramRucchati |  
 
pANDvAmayastatpibataH kAmalA ca bhavecchishoH ||245||  
 
pANDvAmayastatpibataH kAmalA ca bhavecchishoH ||245||  
   −
The vitiated pitta due to intake of pitta aggravating factors produces the foul smell in the milk. If the child takes this milk then he suffers from anaemia and jaundice.(245)
+
The vitiated ''pitta'' due to intake of pitta aggravating factors produces the foul smell in the milk. If the child takes this milk then he suffers from anemia and jaundice.[245]
Signs of kapha vitiation in breast milk and baby:
+
 
 +
==== Signs of ''kapha'' vitiation in breast milk and baby ====
 +
 
 
क्रुद्धो गुर्वादिभिः श्लेष्मा क्षीराशयगतः स्त्रियाः |  
 
क्रुद्धो गुर्वादिभिः श्लेष्मा क्षीराशयगतः स्त्रियाः |  
 
स्नेहान्वितत्वात्तत्क्षीरमतिस्निग्धं करोति तु ||२४६||  
 
स्नेहान्वितत्वात्तत्क्षीरमतिस्निग्धं करोति तु ||२४६||  
 +
 
kruddhō gurvādibhiḥ ślēṣmā kṣīrāśayagataḥ striyāḥ|  
 
kruddhō gurvādibhiḥ ślēṣmā kṣīrāśayagataḥ striyāḥ|  
 
snēhānvitatvāttatkṣīramatisnigdhaṁ karōti tu||246||  
 
snēhānvitatvāttatkṣīramatisnigdhaṁ karōti tu||246||  
 +
 
kruddho gurvAdibhiH shleShmA kShIrAshayagataH striyAH |  
 
kruddho gurvAdibhiH shleShmA kShIrAshayagataH striyAH |  
 
snehAnvitatvAttatkShIramatisnigdhaM karoti tu ||246||  
 
snehAnvitatvAttatkShIramatisnigdhaM karoti tu ||246||  
The vitiated kapha due to intake of heavy substances or food items etc. reaches the breast of woman and makes it too unctuous because of its own unctuous quality.(246)
+
 
 +
The vitiated ''kapha'' due to intake of heavy substances or food items etc. reaches the breast of woman and makes it too unctuous because of its own unctuous quality.[246]
 +
 
 
छर्दनः कुन्थनस्तेन लालालुर्जायते शिशुः |  
 
छर्दनः कुन्थनस्तेन लालालुर्जायते शिशुः |  
 
नित्योपदिग्धैः स्रोतोभिर्निद्राक्लमसमन्वितः [६] ||२४७||
 
नित्योपदिग्धैः स्रोतोभिर्निद्राक्लमसमन्वितः [६] ||२४७||
 +
 
श्वासकासपरीतस्तु प्रसेकतमकान्वितः |
 
श्वासकासपरीतस्तु प्रसेकतमकान्वितः |
 +
 
chardanaḥ kunthanastēna lālālurjāyatē śiśuḥ|  
 
chardanaḥ kunthanastēna lālālurjāyatē śiśuḥ|  
 
nityōpadigdhaiḥ srōtōbhirnidrāklamasamanvitaḥ [6] ||247||  
 
nityōpadigdhaiḥ srōtōbhirnidrāklamasamanvitaḥ [6] ||247||  
 +
 
śvāsakāsaparītastu prasēkatamakānvitaḥ|  
 
śvāsakāsaparītastu prasēkatamakānvitaḥ|  
 +
 
chardanaH kunthanastena lAlAlurjAyate shishuH |  
 
chardanaH kunthanastena lAlAlurjAyate shishuH |  
 
nityopadigdhaiH srotobhirnidrAklamasamanvitaH [6] ||247||  
 
nityopadigdhaiH srotobhirnidrAklamasamanvitaH [6] ||247||  
 +
 
shvAsakAsaparItastu prasekatamakAnvitaH |  
 
shvAsakAsaparItastu prasekatamakAnvitaH |  
   −
The child who takes or consumes this too unctuous (atisnigdha) milk suffers from vomiting, gripping pain, and excessive salivation. As the channels are constantly filled or smeared with kapha, the child suffers from sleep, exhaustion, breathlessness, cough, excessive dribbling of saliva and darkness (tamaka).(247)
+
The child who takes or consumes this too unctuous (''atisnigdha'') milk suffers from vomiting, gripping pain, and excessive salivation. As the channels are constantly filled or smeared with kapha, the child suffers from sleep, exhaustion, breathlessness, cough, excessive dribbling of saliva and darkness (''tamaka'').[247]
 +
 
अभिभूय कफः स्तन्यं पिच्छिलं कुरुते यदा ||२४८||  
 
अभिभूय कफः स्तन्यं पिच्छिलं कुरुते यदा ||२४८||  
 +
 
लालालुः शूनवक्त्राक्षिर्जडः स्यात्तत् पिबञ्छिशुः |  
 
लालालुः शूनवक्त्राक्षिर्जडः स्यात्तत् पिबञ्छिशुः |  
 +
 
abhibhūya kaphaḥ stanyaṁ picchilaṁ kurutē yadā||248||  
 
abhibhūya kaphaḥ stanyaṁ picchilaṁ kurutē yadā||248||  
 +
 
lālāluḥ śūnavaktrākṣirjaḍaḥ syāttat pibañchiśuḥ|  
 
lālāluḥ śūnavaktrākṣirjaḍaḥ syāttat pibañchiśuḥ|  
 +
 
abhibhUya kaphaH stanyaM picchilaM kurute yadA ||248||  
 
abhibhUya kaphaH stanyaM picchilaM kurute yadA ||248||  
 +
 
lAlAluH shUnavaktrAkShirjaDaH syAttat piba~jchishuH |  
 
lAlAluH shUnavaktrAkShirjaDaH syAttat piba~jchishuH |  
   −
When kapha is vitiated or predominates with its own factors, it makes the breast milk slimy. The child who takes this slimy milk suffers from the salivation, swelling of face and dull eyes.(248)
+
When ''kapha'' is vitiated or predominates with its own factors, it makes the breast milk slimy. The child who takes this slimy milk suffers from the salivation, swelling of face and dull eyes.[248]
 +
 
 
कफः क्षीराशयगतो गुरुत्वात् क्षीरगौरवम् ||२४९||  
 
कफः क्षीराशयगतो गुरुत्वात् क्षीरगौरवम् ||२४९||  
 +
 
करोति [७] गुरु तत् पीत्वा बालो हृद्रोगमृच्छति |  
 
करोति [७] गुरु तत् पीत्वा बालो हृद्रोगमृच्छति |  
 
अन्यांश्च विविधात्रोगान्कुर्यात्क्षीरसमाश्रितान् ||२५०||
 
अन्यांश्च विविधात्रोगान्कुर्यात्क्षीरसमाश्रितान् ||२५०||
 +
 
kaphaḥ kṣīrāśayagatō gurutvāt kṣīragauravam||249||  
 
kaphaḥ kṣīrāśayagatō gurutvāt kṣīragauravam||249||  
 +
 
karōti [7] guru tat pītvā bālō hr̥drōgamr̥cchati|  
 
karōti [7] guru tat pītvā bālō hr̥drōgamr̥cchati|  
 
anyāṁśca vividhātrōgānkuryātkṣīrasamāśritān||250||  
 
anyāṁśca vividhātrōgānkuryātkṣīrasamāśritān||250||  
 +
 
kaphaH kShIrAshayagato gurutvAt kShIragauravam ||249||  
 
kaphaH kShIrAshayagato gurutvAt kShIragauravam ||249||  
 +
 
karoti [7] guru tat pItvA bAlo hRudrogamRucchati |  
 
karoti [7] guru tat pItvA bAlo hRudrogamRucchati |  
 
anyAMshca vividhAtrogAnkuryAtkShIrasamAshritAn ||250||
 
anyAMshca vividhAtrogAnkuryAtkShIrasamAshritAn ||250||
Kapha due to its heaviness reaches breast  and causes heaviness in the milk.  The child suffers from heart diseases after taking this milk. Other various disorders are caused by the heavy milk.(250)
      +
''Kapha'' due to its heaviness reaches breast and causes heaviness in the milk. The child suffers from heart diseases after taking this milk. Other various disorders are caused by the heavy milk.(250)
 +
 +
==== Treatment of diseases due to vitiated breast milk ====
   −
Treatment of diseases due to vitiated breast milk:
   
क्षीरे वातादिभिर्दुष्टे सम्भवन्ति तदात्मकाः |  
 
क्षीरे वातादिभिर्दुष्टे सम्भवन्ति तदात्मकाः |  
 
तत्रादौ स्तन्यशुद्ध्यर्थं धात्रीं स्नेहोपपादिताम् ||२५१||  
 
तत्रादौ स्तन्यशुद्ध्यर्थं धात्रीं स्नेहोपपादिताम् ||२५१||  
 +
 
संस्वेद्य विधिवद्वैद्यो वमनेनोपपादयेत् |  
 
संस्वेद्य विधिवद्वैद्यो वमनेनोपपादयेत् |  
 +
 
kṣīrē vātādibhirduṣṭē sambhavanti tadātmakāḥ|  
 
kṣīrē vātādibhirduṣṭē sambhavanti tadātmakāḥ|  
 
tatrādau stanyaśuddhyarthaṁ dhātrīṁ snēhōpapāditām||251||  
 
tatrādau stanyaśuddhyarthaṁ dhātrīṁ snēhōpapāditām||251||  
 +
 
saṁsvēdya vidhivadvaidyō vamanēnōpapādayēt|  
 
saṁsvēdya vidhivadvaidyō vamanēnōpapādayēt|  
 +
 
kShIre vAtAdibhirduShTe sambhavanti tadAtmakAH |  
 
kShIre vAtAdibhirduShTe sambhavanti tadAtmakAH |  
 
tatrAdau stanyashuddhyarthaM dhAtrIM snehopapAditAm ||251||  
 
tatrAdau stanyashuddhyarthaM dhAtrIM snehopapAditAm ||251||  
 +
 
saMsvedya vidhivadvaidyo vamanenopapAdayet |  
 
saMsvedya vidhivadvaidyo vamanenopapAdayet |  
   −
When the breast milk is vitiated by aggravated vata and other doshas, other various disorders specific to such doshas afflict the child.
+
When the breast milk is vitiated by aggravated ''vata'' and other ''doshas'', other various disorders specific to such ''doshas'' afflict the child.
The vaidya needs to purify the breast milk and for this, the mother or wet nurse should given massage and fomentation in a proper way and after that emesis should be done. (251)
+
 
 +
The ''vaidya'' needs to purify the breast milk and for this, the mother or wet nurse should given massage and fomentation in a proper way and after that emesis should be done. [251]
 +
 
 
वचाप्रियङ्गुयष्ट्याह्वफलवत्सकसर्षपैः ||२५२||
 
वचाप्रियङ्गुयष्ट्याह्वफलवत्सकसर्षपैः ||२५२||
 +
 
कल्कैर्निम्बपटोलानां क्वाथैः सलवणैर्वमेत् |  
 
कल्कैर्निम्बपटोलानां क्वाथैः सलवणैर्वमेत् |  
 +
 
vacāpriyaṅguyaṣṭyāhvaphalavatsakasarṣapaiḥ||252||  
 
vacāpriyaṅguyaṣṭyāhvaphalavatsakasarṣapaiḥ||252||  
 +
 
kalkairnimbapaṭōlānāṁ kvāthaiḥ salavaṇairvamēt|  
 
kalkairnimbapaṭōlānāṁ kvāthaiḥ salavaṇairvamēt|  
 +
 
vacApriya~gguyaShTyAhvaphalavatsakasarShapaiH ||252||  
 
vacApriya~gguyaShTyAhvaphalavatsakasarShapaiH ||252||  
 +
 
kalkairnimbapaTolAnAM kvAthaiH salavaNairvamet |  
 
kalkairnimbapaTolAnAM kvAthaiH salavaNairvamet |  
   −
The paste of vacha, priyangu, mulethi, madanaphala, kutaja and yellow mustard with saindhav lavana, mixed in the decoction of nimba and patola should be given to the wet nurse for the emesis. (252)
+
The paste of ''vacha, priyangu, mulethi, madanaphala, kutaja'' and yellow mustard with ''saindhava lavana,'' mixed in the decoction of ''nimba'' and ''patola'' should be given to the wet nurse for the emesis. [252]
 +
 
 
सम्यग्वान्तां यथान्यायं कृतसंसर्जनां ततः ||२५३||  
 
सम्यग्वान्तां यथान्यायं कृतसंसर्जनां ततः ||२५३||  
 +
 
दोषकालबलापेक्षी स्नेहयित्वा विरेचयेत् |  
 
दोषकालबलापेक्षी स्नेहयित्वा विरेचयेत् |  
 +
 
samyagvāntāṁ yathānyāyaṁ kr̥tasaṁsarjanāṁ tataḥ||253||  
 
samyagvāntāṁ yathānyāyaṁ kr̥tasaṁsarjanāṁ tataḥ||253||  
 +
 
dōṣakālabalāpēkṣī snēhayitvā virēcayēt|  
 
dōṣakālabalāpēkṣī snēhayitvā virēcayēt|  
 +
 
samyagvAntAM yathAnyAyaM kRutasaMsarjanAM tataH ||253||  
 
samyagvAntAM yathAnyAyaM kRutasaMsarjanAM tataH ||253||  
 +
 
doShakAlabalApekShI snehayitvA virecayet |  
 
doShakAlabalApekShI snehayitvA virecayet |  
   −
After proper emesis, dhatri (wet nurse) should be administered samsarjana kriya (diet as prescribed). She should be given purgation therapy after proper oleation, considering the dosha, season and strength of patient. (253)
+
After proper emesis, ''dhatri'' (wet nurse) should be administered ''samsarjana kriya'' (diet as prescribed). She should be given purgation therapy after proper oleation, considering the ''dosha,'' season and strength of patient. [253]
 +
 
 
त्रिवृतामभयां वाऽपि त्रिफलारससंयुताम् ||२५४||  
 
त्रिवृतामभयां वाऽपि त्रिफलारससंयुताम् ||२५४||  
 +
 
पाययेन्मधुसंयुक्तामभयां वाऽपि केवलाम् |  
 
पाययेन्मधुसंयुक्तामभयां वाऽपि केवलाम् |  
 
(पाययेन्मूत्रसंयुक्तां विरेकार्थं च शास्त्रवित् [८] ) ||२५५||  
 
(पाययेन्मूत्रसंयुक्तां विरेकार्थं च शास्त्रवित् [८] ) ||२५५||  
 +
 
trivr̥tāmabhayāṁ vā'pi triphalārasasaṁyutām||254||  
 
trivr̥tāmabhayāṁ vā'pi triphalārasasaṁyutām||254||  
 +
 
pāyayēnmadhusaṁyuktāmabhayāṁ vā'pi kēvalām|  
 
pāyayēnmadhusaṁyuktāmabhayāṁ vā'pi kēvalām|  
 
(pāyayēnmūtrasaṁyuktāṁ virēkārthaṁ ca śāstravit [8] )||255||  
 
(pāyayēnmūtrasaṁyuktāṁ virēkārthaṁ ca śāstravit [8] )||255||  
 +
 
trivRutAmabhayAM vA~api triphalArasasaMyutAm ||254||  
 
trivRutAmabhayAM vA~api triphalArasasaMyutAm ||254||  
 +
 
pAyayenmadhusaMyuktAmabhayAM vA~api kevalAm |  
 
pAyayenmadhusaMyuktAmabhayAM vA~api kevalAm |  
 
(pAyayenmUtrasaMyuktAM virekArthaM ca shAstravit [8] ) ||255||  
 
(pAyayenmUtrasaMyuktAM virekArthaM ca shAstravit [8] ) ||255||  
   −
She should be given the paste of nishoth or haritaki mixed with the decoction of triphala or honey or only powder of haritaki mixed with cow’s urine can be given. (254-255)
+
She should be given the paste of ''nishoth'' or ''haritaki'' mixed with the decoction of ''triphala'' or honey or only powder of ''haritaki'' mixed with cow’s urine can be given. [254-255]
 +
 
 
सम्यग्विरिक्तां मतिमान् कृतसंसर्जनां पुनः |  
 
सम्यग्विरिक्तां मतिमान् कृतसंसर्जनां पुनः |  
 
ततो दोषावशेषघ्नैरन्नपानैरुपाचरेत् [९] ||२५६||  
 
ततो दोषावशेषघ्नैरन्नपानैरुपाचरेत् [९] ||२५६||  
 +
 
samyagviriktāṁ matimān kr̥tasaṁsarjanāṁ punaḥ|  
 
samyagviriktāṁ matimān kr̥tasaṁsarjanāṁ punaḥ|  
 
tatō dōṣāvaśēṣaghnairannapānairupācarēt [9] ||256||  
 
tatō dōṣāvaśēṣaghnairannapānairupācarēt [9] ||256||  
 +
 
samyagviriktAM matimAn kRutasaMsarjanAM punaH |  
 
samyagviriktAM matimAn kRutasaMsarjanAM punaH |  
 
tato doShAvasheShaghnairannapAnairupAcaret [9] ||256||  
 
tato doShAvasheShaghnairannapAnairupAcaret [9] ||256||  
   −
After proper purgation, again she should be given proper dietetic regimens (sansarjana kriya should be performed) and for removal of the remaining doshas, suitable diet and drinks should be given as follows. (256)
+
After proper purgation, again she should be given proper dietetic regimens (''sansarjana kriya'' should be performed) and for removal of the remaining ''doshas'', suitable diet and drinks should be given as follows. [256]
 +
 
 
शालयः षष्टिका वा स्युः श्यामाका भोजने हिताः |  
 
शालयः षष्टिका वा स्युः श्यामाका भोजने हिताः |  
 
प्रियङ्गवः कोरदूषा यवा वेणुयवास्तथा ||२५७||  
 
प्रियङ्गवः कोरदूषा यवा वेणुयवास्तथा ||२५७||  
Line 3,080: Line 3,152:  
śālayaḥ ṣaṣṭikā vā syuḥ śyāmākā bhōjanē hitāḥ|  
 
śālayaḥ ṣaṣṭikā vā syuḥ śyāmākā bhōjanē hitāḥ|  
 
priyaṅgavaḥ kōradūṣā yavā vēṇuyavāstathā||257||  
 
priyaṅgavaḥ kōradūṣā yavā vēṇuyavāstathā||257||  
 +
 
shAlayaH ShaShTikA vA syuH shyAmAkA bhojane hitAH |  
 
shAlayaH ShaShTikA vA syuH shyAmAkA bhojane hitAH |  
 
priya~ggavaH koradUShA yavA veNuyavAstathA ||257||  
 
priya~ggavaH koradUShA yavA veNuyavAstathA ||257||  
   −
Shali rice, shashthi rice or shyama rice, priyangu, kodrava, barley, bamboo and yava are beneficial diet.(257)
+
''Shali'' rice, ''shashthi'' rice or ''shyama'' rice, ''priyangu, kodrava, barley, bamboo'' and ''yava'' are beneficial diet.[257]
 +
 
 
वंशवेत्रकलायाश्च शाकार्थे [१०] स्नेहसंस्कृताः |  
 
वंशवेत्रकलायाश्च शाकार्थे [१०] स्नेहसंस्कृताः |  
 
मुद्गान् मसूरान् यूषार्थे कुलत्थांश्च प्रकल्पयेत् ||२५८||  
 
मुद्गान् मसूरान् यूषार्थे कुलत्थांश्च प्रकल्पयेत् ||२५८||  
 +
 
vaṁśavētrakalāyāśca śākārthē [10] snēhasaṁskr̥tāḥ|  
 
vaṁśavētrakalāyāśca śākārthē [10] snēhasaṁskr̥tāḥ|  
 
mudgān masūrān yūṣārthē kulatthāṁśca prakalpayēt||258||  
 
mudgān masūrān yūṣārthē kulatthāṁśca prakalpayēt||258||  
 +
 
vaMshavetrakalAyAshca shAkArthe [10] snehasaMskRutAH |  
 
vaMshavetrakalAyAshca shAkArthe [10] snehasaMskRutAH |  
 
mudgAn masUrAn yUShArthe kulatthAMshca prakalpayet ||258||  
 
mudgAn masUrAn yUShArthe kulatthAMshca prakalpayet ||258||  
   −
For shaka, (vegetable preparation) the bamboo shoots, vetra and peas processed with ghrita or oil should be taken. Green gram, lentils and kulattha should be used for yusha (vegetarian soup). (258)
+
For ''shaka,'' (vegetable preparation) the bamboo shoots, ''vetra'' and peas processed with ''ghrita'' or oil should be taken. Green gram,lentils and ''kulattha'' should be used for ''yusha'' (vegetarian soup). [258]
 +
 
 
निम्बवेत्राग्रकुलकवार्ताकामलकैः शृतान् |  
 
निम्बवेत्राग्रकुलकवार्ताकामलकैः शृतान् |  
 
सव्योषसैन्धवान् यूषान्दापयेत्स्तन्यशोधनान् ||२५९||  
 
सव्योषसैन्धवान् यूषान्दापयेत्स्तन्यशोधनान् ||२५९||  
 +
 
शशान् कपिञ्जलानेणान् संस्कृतांश्च प्रदापयेत् |  
 
शशान् कपिञ्जलानेणान् संस्कृतांश्च प्रदापयेत् |  
 +
 
nimbavētrāgrakulakavārtākāmalakaiḥ śr̥tān|  
 
nimbavētrāgrakulakavārtākāmalakaiḥ śr̥tān|  
savyōṣasaindhavān yūṣāndāpayētstanyaśōdhanān||259||  
+
savyōṣasaindhavān yūṣāndāpayētstanyaśōdhanān||259||
 +
 
śaśān kapiñjalānēṇān saṁskr̥tāṁśca pradāpayēt|  
 
śaśān kapiñjalānēṇān saṁskr̥tāṁśca pradāpayēt|  
 +
 
nimbavetrAgrakulakavArtAkAmalakaiH shRutAn |  
 
nimbavetrAgrakulakavArtAkAmalakaiH shRutAn |  
 
savyoShasaindhavAn yUShAndApayetstanyashodhanAn ||259||  
 
savyoShasaindhavAn yUShAndApayetstanyashodhanAn ||259||  
 +
 
shashAn kapi~jjalAneNAn saMskRutAMshca pradApayet |  
 
shashAn kapi~jjalAneNAn saMskRutAMshca pradApayet |  
   −
The soup which is used for purification of milk, should be prepared with tender leaves of neem and vetra, parvala leaves, brinjal and amalaka added with dry zinger (shunthi), pepper, pippali and rock salt.  
+
The soup which is used for purification of milk, should be prepared with tender leaves of ''neem'' and ''vetra, parvala'' leaves, brinjal and ''amalaka'' added with dry zinger (''shunthi''), pepper, ''pippali'' and rock salt.  
Processed meat of rabbits, grey partridge or sparrow, and of deer should be given to the wet nurse. (259)
+
 
 +
Processed meat of rabbits, grey partridge or sparrow, and of deer should be given to the wet nurse. [259]
 +
 
 
शार्ङ्गेष्टासप्तपर्णत्वगश्वगन्धाशृतं जलम् ||२६०||  
 
शार्ङ्गेष्टासप्तपर्णत्वगश्वगन्धाशृतं जलम् ||२६०||  
 +
 
पाययेताथवा स्तन्यशुद्धये रोहिणीशृतम् |  
 
पाययेताथवा स्तन्यशुद्धये रोहिणीशृतम् |  
 +
 
śārṅgēṣṭāsaptaparṇatvagaśvagandhāśr̥taṁ jalam||260||  
 
śārṅgēṣṭāsaptaparṇatvagaśvagandhāśr̥taṁ jalam||260||  
 +
 
pāyayētāthavā stanyaśuddhayē rōhiṇīśr̥tam|  
 
pāyayētāthavā stanyaśuddhayē rōhiṇīśr̥tam|  
 +
 
shAr~ggeShTAsaptaparNatvagashvagandhAshRutaM jalam ||260||
 
shAr~ggeShTAsaptaparNatvagashvagandhAshRutaM jalam ||260||
 +
 
pAyayetAthavA stanyashuddhaye rohiNIshRutam |  
 
pAyayetAthavA stanyashuddhaye rohiNIshRutam |  
    +
For purification of breast milk of dhatri; decoction of kakajangha, bark of chhativan (sapta parna) and ashwagandha or simply decoction of katuki (rohini) should be given to drink.[260]
   −
For purification of breast milk of dhatri; decoction of kakajangha, bark of chhativan (sapta parna) and ashwagandha or simply decoction of katuki (rohini) should be given to drink.(260)
   
अमृतासप्तपर्णत्वक्क्वाथं चैव सनागरम् ||२६१||  
 
अमृतासप्तपर्णत्वक्क्वाथं चैव सनागरम् ||२६१||  
 
किराततिक्तकक्वाथं श्लोकपादेरितान् पिबेत् |  
 
किराततिक्तकक्वाथं श्लोकपादेरितान् पिबेत् |