Changes

Line 1,820: Line 1,820:  
jIrNe taile ca dugdhena peyAkalpaH prashasyate |  
 
jIrNe taile ca dugdhena peyAkalpaH prashasyate |  
 
balAshataM guDUcyAshca pAdaM rāsnāShTabhAgikam ||148||  
 
balAshataM guDUcyAshca pAdaM rāsnāShTabhAgikam ||148||  
 +
 
jalADhakashate paktvA dashabhAgasthite rase |  
 
jalADhakashate paktvA dashabhAgasthite rase |  
 
dadhimastvikShuniryAsashuktaistailADhakaM samaiH ||149||  
 
dadhimastvikShuniryAsashuktaistailADhakaM samaiH ||149||  
 +
 
pacet sAjapayo~ardhAMshaiH kalkairebhiH palonmitaiH |  
 
pacet sAjapayo~ardhAMshaiH kalkairebhiH palonmitaiH |  
 
śaṭīsaraladArvelAma~jjiShThAgurucandanaiH ||150||  
 
śaṭīsaraladArvelAma~jjiShThAgurucandanaiH ||150||  
 +
 
padmakAtiviṣāmustasUrpaparNIhareNubhiH |  
 
padmakAtiviṣāmustasUrpaparNIhareNubhiH |  
 
yaShTyAhvasurasavyAghranakharShabhakajIvakaiH ||151||  
 
yaShTyAhvasurasavyAghranakharShabhakajIvakaiH ||151||  
 +
 
palAsharasakastUrInalikAjAtikoShakaiH |  
 
palAsharasakastUrInalikAjAtikoShakaiH |  
 
spRukkAku~gkumashaileyajAtIkaTuphalAmbubhiH ||152||  
 
spRukkAku~gkumashaileyajAtIkaTuphalAmbubhiH ||152||  
 +
 
tvacAkundurukarpUraturuShkashrInivAsakaiH [1] |  
 
tvacAkundurukarpUraturuShkashrInivAsakaiH [1] |  
 
lava~gganakhakakkōlakuṣṭhamAMsIpriya~ggubhiH ||153||  
 
lava~gganakhakakkōlakuṣṭhamAMsIpriya~ggubhiH ||153||  
 +
 
sthauNeyatagaradhyAmavacAmadanapallavaiH |  
 
sthauNeyatagaradhyAmavacAmadanapallavaiH |  
 
sanAgakesharaiH siddhe kShipeccAtrAvātarite ||154||  
 
sanAgakesharaiH siddhe kShipeccAtrAvātarite ||154||  
 +
 
patrakalkaM tataH pUtaM vidhinA tat prayojayet |  
 
patrakalkaM tataH pUtaM vidhinA tat prayojayet |  
 
shvAsaM kAsaM jvaraM hikkAM [2] chardiM gulmAn kShataM kṣayam ||155||  
 
shvAsaM kAsaM jvaraM hikkAM [2] chardiM gulmAn kShataM kṣayam ||155||  
 +
 
plIhashoShAvapasmAramalakShmIM ca prānāśayet |  
 
plIhashoShAvapasmAramalakShmIM ca prānāśayet |  
 
balAtailamidaM shreShThaM Vātavyādhivināśanam ||156||  
 
balAtailamidaM shreShThaM Vātavyādhivināśanam ||156||  
 +
 
(agniveshAya guruNA kRuShNAtreyeNa bhAShitam) |  
 
(agniveshAya guruNA kRuShNAtreyeNa bhAShitam) |  
 
iti balAtailam |
 
iti balAtailam |
 
sarvavātavikārāṇāṁ tailānyanyānyataḥ śr̥ṇu||142||  
 
sarvavātavikārāṇāṁ tailānyanyānyataḥ śr̥ṇu||142||  
 +
 
catuṣprayōgāṇyāyuṣyabalavarṇakarāṇi ca|  
 
catuṣprayōgāṇyāyuṣyabalavarṇakarāṇi ca|  
 
rajaḥśukrapradōṣaghnānyapatyajananāni ca||143||  
 
rajaḥśukrapradōṣaghnānyapatyajananāni ca||143||  
 +
 
niratyayāni siddhāni sarvadōṣaharāṇi ca|  
 
niratyayāni siddhāni sarvadōṣaharāṇi ca|  
 
sahācaratulāyāśca rasē tailāḍhakaṁ pacēt||144||  
 
sahācaratulāyāśca rasē tailāḍhakaṁ pacēt||144||  
 +
 
mūlakalkāddaśapalaṁ payō dattvā caturguṇam|  
 
mūlakalkāddaśapalaṁ payō dattvā caturguṇam|  
 
siddhē'smiñcharkarācūrṇādaṣṭādaśapalaṁ bhiṣak||145||  
 
siddhē'smiñcharkarācūrṇādaṣṭādaśapalaṁ bhiṣak||145||  
 +
 
vinīya dāruṇēṣvētadvātavyādhiṣu yōjayēt|  
 
vinīya dāruṇēṣvētadvātavyādhiṣu yōjayēt|  
 
śvadaṁṣṭrāsvarasaprasthau dvau samau payasā saha||146||  
 
śvadaṁṣṭrāsvarasaprasthau dvau samau payasā saha||146||  
 +
 
ṣaṭpalaṁ śr̥ṅgavērasya guḍasyāṣṭapalaṁ tathā|  
 
ṣaṭpalaṁ śr̥ṅgavērasya guḍasyāṣṭapalaṁ tathā|  
 
tailaprasthaṁ vipakvaṁ tairdadyāt sarvānilārtiṣu||147||  
 
tailaprasthaṁ vipakvaṁ tairdadyāt sarvānilārtiṣu||147||  
 +
 
jīrṇē tailē ca dugdhēna pēyākalpaḥ praśasyatē|  
 
jīrṇē tailē ca dugdhēna pēyākalpaḥ praśasyatē|  
 
balāśataṁ guḍūcyāśca pādaṁ rāsnāṣṭabhāgikam||148||  
 
balāśataṁ guḍūcyāśca pādaṁ rāsnāṣṭabhāgikam||148||  
 +
 
jalāḍhakaśatē paktvā daśabhāgasthitē rasē|  
 
jalāḍhakaśatē paktvā daśabhāgasthitē rasē|  
 
dadhimastvikṣuniryāsaśuktaistailāḍhakaṁ samaiḥ||149||  
 
dadhimastvikṣuniryāsaśuktaistailāḍhakaṁ samaiḥ||149||  
 +
 
pacēt sājapayō'rdhāṁśaiḥ kalkairēbhiḥ palōnmitaiḥ|  
 
pacēt sājapayō'rdhāṁśaiḥ kalkairēbhiḥ palōnmitaiḥ|  
 
śaṭīsaraladārvēlāmañjiṣṭhāgurucandanaiḥ||150||  
 
śaṭīsaraladārvēlāmañjiṣṭhāgurucandanaiḥ||150||  
 +
 
padmakātiviṣāmustasūrpaparṇīharēṇubhiḥ|  
 
padmakātiviṣāmustasūrpaparṇīharēṇubhiḥ|  
 
yaṣṭyāhvasurasavyāghranakharṣabhakajīvakaiḥ||151||  
 
yaṣṭyāhvasurasavyāghranakharṣabhakajīvakaiḥ||151||  
 +
 
palāśarasakastūrīnalikājātikōṣakaiḥ|  
 
palāśarasakastūrīnalikājātikōṣakaiḥ|  
 
spr̥kkākuṅkumaśailēyajātīkaṭuphalāmbubhiḥ||152||  
 
spr̥kkākuṅkumaśailēyajātīkaṭuphalāmbubhiḥ||152||  
 +
 
tvacākundurukarpūraturuṣkaśrīnivāsakaiḥ [1] |  
 
tvacākundurukarpūraturuṣkaśrīnivāsakaiḥ [1] |  
 
lavaṅganakhakakkōlakuṣṭhamāṁsīpriyaṅgubhiḥ||153||  
 
lavaṅganakhakakkōlakuṣṭhamāṁsīpriyaṅgubhiḥ||153||  
 +
 
sthauṇēyatagaradhyāmavacāmadanapallavaiḥ|  
 
sthauṇēyatagaradhyāmavacāmadanapallavaiḥ|  
 
sanāgakēśaraiḥ siddhē kṣipēccātrāvatāritē||154||  
 
sanāgakēśaraiḥ siddhē kṣipēccātrāvatāritē||154||  
 +
 
patrakalkaṁ tataḥ pūtaṁ vidhinā tat prayōjayēt|  
 
patrakalkaṁ tataḥ pūtaṁ vidhinā tat prayōjayēt|  
 
śvāsaṁ kāsaṁ jvaraṁ hikkāṁ [2] chardiṁ gulmān kṣataṁ kṣayam||155||  
 
śvāsaṁ kāsaṁ jvaraṁ hikkāṁ [2] chardiṁ gulmān kṣataṁ kṣayam||155||  
 +
 
plīhaśōṣāvapasmāramalakṣmīṁ ca praṇāśayēt|  
 
plīhaśōṣāvapasmāramalakṣmīṁ ca praṇāśayēt|  
 
balātailamidaṁ śrēṣṭhaṁ vātavyādhivināśanam||156||  
 
balātailamidaṁ śrēṣṭhaṁ vātavyādhivināśanam||156||  
 +
 
(agnivēśāya guruṇā kr̥ṣṇātrēyēṇa bhāṣitam)|  
 
(agnivēśāya guruṇā kr̥ṣṇātrēyēṇa bhāṣitam)|  
 
iti balātailam|  
 
iti balātailam|  
Listen now to the description of other preparations of oils for all types of diseases of vāta that can be used in all the four therapeutic modes; that are promotive of longivity, strength and complexion; that are curative of menstrual and seminal disorders; which are inductive of progeny; and which are free from harmful effects and are generally curative of all kinds of morbidity. (142-143)
     −
Prepare medicated oil in 400 tolas (4.8 l) of the decoction of sahācara, by using 256 tolas (3.072 l) of oil and adding 40 tolas (480 gm) of the paste of radish and four times the quantity milk is added.The physician should use this oil mixed with 72 tolas (864 gm) of powdered sugar, in severe types of vāta disorder. (144-145)
+
Listen now to the description of other preparations of oils for all types of diseases of ''vata'' that can be used in all the four therapeutic modes; that are promotive of longevity, strength and complexion; that are curative of menstrual and seminal disorders; which are inductive of progeny; and which are free from harmful effects and are generally curative of all kinds of morbidity. [142-143]
 +
 
 +
Prepare medicated oil in 400 ''tolas'' (4.8 l) of the decoction of ''sahachara'', by using 256 ''tolas'' (3.072 liters) of oil and adding 40 ''tolas'' (480 gm) of the paste of radish and four times the quantity milk is added.The physician should use this oil mixed with 72 ''tolas'' (864 gm) of powdered sugar, in severe types of ''vata'' disorder. [144-145]
   −
Prepare medicated oil by taking 64 tolas (768 ml) of oil along with 128 tolas (1.536 l) of the expressed juice of śvadaṁṣṭrā, equal quantity of milk, 24 tolas (288 gm) of dry ginger and 32 tolas (384 gm) of jaggery. This should be administered in all kinds of disorders of vāta. After the dose of oil has been digested the regimen of thin gruel along with milk is recommended. (146-147)
+
Prepare medicated oil by taking 64 ''tolas'' (768 ml) of oil along with 128 ''tolas'' (1.536 liters) of the expressed juice of ''shvadamshthra'', equal quantity of milk, 24 ''tolas'' (288 gm) of dry ginger and 32 ''tolas'' (384 gm) of jaggery. This should be administered in all kinds of disorders of ''vata''. After the dose of oil has been digested the regimen of thin gruel along with milk is recommended. [146-147]
 
 
Take 400 tolas (4.8 kg) of balā, ¼th part of guḍūchi and one eighth quantity of rāsnā and cook in 1 āḍhaka (307.2 l) of water till it is reduced to one tenth of the quantity. Prepare 256 tolas (3.072 l) of oil with this decoction adding equal quantities of whey, sugarcane juice and vinegar along with half the quantity of goat’s milk and the paste of four tolas (48 gm) of the leaves of each of the following drugs:- śaṭī, sarala, dārvi, ēlā, mañjiṣṭhā, agaru, candana, padmaka, ativiṣā, musta, sūrpaparṇī, harēṇu, yaṣṭimadhu, surasa, vyāghranakha, rṣabhaka, jīvakaiḥ, juice of palāśa, kastūrī, nalikā, buds of jasmine, spr̥kkā, kuṅkuma, śailēya, jātī phala, kaṭuphala, ambu, tvak, kunduru, karpūra, aturuṣka, śrīnivāsa, lavaṅga, nakha, kakkōli, kuṣṭha, māṁsī, priyaṅgu, sthauṇēya, tagara, dhyāma, vacā,  leaves of madana and nagakesar. This should then be strained and the paste of fragrant drugs are added to it and administered duly. This excellent balā oil is curative of vāta disorders in general. It can be used in dyspnoea, cough, fever, hiccup, vomiting, gulma, pectoral lesions, cachexia, splenic disorders, emaciation, epilepsy and lack of lusture. (148-154)
+
Take 400 ''tolas'' (4.8 kg) of ''bala'', fourth part of ''guduchi'' and one eighth quantity of ''rasna'' and cook in 1 ''adhaka'' (307.2 l) of water till it is reduced to one tenth of the quantity. Prepare 256 ''tolas'' (3.072 l) of oil with this decoction adding equal quantities of whey, sugarcane juice and vinegar along with half the quantity of goat’s milk and the paste of four ''tolas'' (48 gm) of the leaves of each of the following drugs:- ''shathi, sarala, darvi, ela, manjishtha, agaru, chandana, padmaka, ativisha, musta, surpaparni, harenu, yashthimadhu, surasa, vyaghranakha, rshabhaka, jeevakaih,'' juice of ''palasha, kastūrī, nalika,'' buds of jasmine, ''sprrikka, kunkuma, shaileya, jati phala, kathuphala, ambu, tvak, kunduru, karpura, aturushka, shrinivasa, lavanga, nakha, kakkoli, kushtha, mamsi, priyangu, sthauneya, tagara, dhyama, vacha,'' leaves of ''madana'' and ''nagakesar''. This should then be strained and the paste of fragrant drugs are added to it and administered duly. This excellent ''bala'' oil is curative of ''vata'' disorders in general. It can be used in dyspnea, cough, fever, hiccup, vomiting, ''gulma'', pectoral lesions, cachexia, splenic disorders, emaciation, epilepsy and lack of lustre. [148-154]
    
===== Amritadi tailam =====
 
===== Amritadi tailam =====