Changes

167 bytes added ,  07:34, 16 April 2018
Line 1,124: Line 1,124:     
विशेषतस्तु कोष्ठस्थे वाते क्षारं [१] पिबेन्नरः ||८९||  
 
विशेषतस्तु कोष्ठस्थे वाते क्षारं [१] पिबेन्नरः ||८९||  
 +
 
पाचनैर्दीपनैर्युक्तैरम्लैर्वा [२] पाचयेन्मलान् |  
 
पाचनैर्दीपनैर्युक्तैरम्लैर्वा [२] पाचयेन्मलान् |  
 
गुदपक्वाशयस्थे तु कर्मोदावर्तनुद्धितम् ||९०||  
 
गुदपक्वाशयस्थे तु कर्मोदावर्तनुद्धितम् ||९०||  
 +
 
आमाशयस्थे शुद्धस्य यथादोषहरीः क्रियाः |  
 
आमाशयस्थे शुद्धस्य यथादोषहरीः क्रियाः |  
 
सर्वाङ्गकुपितेऽभ्यङ्गो बस्तयः सानुवासनाः ||९१||  
 
सर्वाङ्गकुपितेऽभ्यङ्गो बस्तयः सानुवासनाः ||९१||  
 +
 
स्वेदाभ्यङ्गावगाहाश्च हृद्यं चान्नं त्वगाश्रिते |  
 
स्वेदाभ्यङ्गावगाहाश्च हृद्यं चान्नं त्वगाश्रिते |  
 
शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम् ||९२||  
 
शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम् ||९२||  
 +
 
विरेको मांसमेदःस्थे निरूहाः शमनानि च |  
 
विरेको मांसमेदःस्थे निरूहाः शमनानि च |  
 
बाह्याभ्यन्तरतः स्नेहैरस्थिमज्जगतं जयेत् ||९३||  
 
बाह्याभ्यन्तरतः स्नेहैरस्थिमज्जगतं जयेत् ||९३||  
 +
 
हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकरं हितम् |  
 
हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकरं हितम् |  
 
विबद्धमार्गं दृष्ट्वा वा शुक्रं दद्याद्विरेचनम् ||९४||  
 
विबद्धमार्गं दृष्ट्वा वा शुक्रं दद्याद्विरेचनम् ||९४||  
 +
 
विरिक्तप्रतिभुक्तस्य पूर्वोक्तां कारयेत् क्रियाम् |  
 
विरिक्तप्रतिभुक्तस्य पूर्वोक्तां कारयेत् क्रियाम् |  
 
गर्भे शुष्के तु वातेन बालानां चापि शुष्यताम् ||९५||  
 
गर्भे शुष्के तु वातेन बालानां चापि शुष्यताम् ||९५||  
 +
 
सिताकाश्मर्यमधुकैर्हितमुत्थापने पयः |  
 
सिताकाश्मर्यमधुकैर्हितमुत्थापने पयः |  
 
हृदि प्रकुपिते सिद्धमंशुमत्या पयो हितम् ||९६||  
 
हृदि प्रकुपिते सिद्धमंशुमत्या पयो हितम् ||९६||  
 +
 
मत्स्यान्नाभिप्रदेशस्थे सिद्धान् बिल्वशलाटुभिः |  
 
मत्स्यान्नाभिप्रदेशस्थे सिद्धान् बिल्वशलाटुभिः |  
 
वायुना वेष्ट्यमाने तु गात्रे स्यादुपनाहनम् ||९७||  
 
वायुना वेष्ट्यमाने तु गात्रे स्यादुपनाहनम् ||९७||  
 +
 
तैलं सङ्कुचितेऽभ्यङ्गो माषसैन्धवसाधितम् |  
 
तैलं सङ्कुचितेऽभ्यङ्गो माषसैन्धवसाधितम् |  
 
बाहुशीर्षगते नस्यं पानं चौत्तरभक्तिकम् ||९८||  
 
बाहुशीर्षगते नस्यं पानं चौत्तरभक्तिकम् ||९८||  
 +
 
बस्तिकर्म त्वधो नाभेः शस्यते चावपीडकः |९९|
 
बस्तिकर्म त्वधो नाभेः शस्यते चावपीडकः |९९|
 +
 
visheShatastu kōṣṭhasthe vAte kShAraM [1] pibennaraH ||89||  
 
visheShatastu kōṣṭhasthe vAte kShAraM [1] pibennaraH ||89||  
 +
 
pācanairdIpanairyuktairamlairvA [2] pAcayenmalAn |  
 
pācanairdIpanairyuktairamlairvA [2] pAcayenmalAn |  
 
gudapakvAshayasthe tu karmodAvartanuddhitam ||90||  
 
gudapakvAshayasthe tu karmodAvartanuddhitam ||90||  
 +
 
Āmashayasthe shuddhasya yathA dōṣaharIH kriyAH |  
 
Āmashayasthe shuddhasya yathA dōṣaharIH kriyAH |  
 
sarvA~ggakupite~abhya~ggo bastayaH sAnuvAsanAH ||91||  
 
sarvA~ggakupite~abhya~ggo bastayaH sAnuvAsanAH ||91||  
 +
 
svedAbhya~ggAvagAhAshca hRudyaM cAnnaM tvagAshrite |  
 
svedAbhya~ggAvagAhAshca hRudyaM cAnnaM tvagAshrite |  
 
shItAH pradehA raktasthe vireko raktamokShaNam ||92||  
 
shItAH pradehA raktasthe vireko raktamokShaNam ||92||  
 +
 
vireko māṁsamedaHsthe nirUhAH shamanAni ca |  
 
vireko māṁsamedaHsthe nirUhAH shamanAni ca |  
 
bAhyAbhyantarataH SnēhairasthimajjagataM jayet ||93||  
 
bAhyAbhyantarataH SnēhairasthimajjagataM jayet ||93||  
 +
 
harSho~annapāna  M śukrasthe balaśukrakaraM hitam |  
 
harSho~annapāna  M śukrasthe balaśukrakaraM hitam |  
 
vibaddhamArgaM dRuShTvA vA śukraM dadyAdvirēcanam ||94||  
 
vibaddhamArgaM dRuShTvA vA śukraM dadyAdvirēcanam ||94||  
 +
 
viriktapratibhuktasya pUrvoktAM kArayet kriyAm |  
 
viriktapratibhuktasya pUrvoktAM kArayet kriyAm |  
 
garbhe shuShke tu vAtena bAlAnAM cApi shuShyatAm ||95||  
 
garbhe shuShke tu vAtena bAlAnAM cApi shuShyatAm ||95||  
 +
 
śītākAshmaryamadhukairhitamutthApānae payaH |  
 
śītākAshmaryamadhukairhitamutthApānae payaH |  
hRudi prakupite siddhamaMshumatyA payo hitam ||96||  
+
hRudi prakupite siddhamaMshumatyA payo hitam ||96||
 +
 
matsyAnnAbhipradeshasthe siddhAn bilvashalATubhiH |  
 
matsyAnnAbhipradeshasthe siddhAn bilvashalATubhiH |  
 
Vāyu nA veShTyamAne tu gAtre syAdupanAhanam ||97||  
 
Vāyu nA veShTyamAne tu gAtre syAdupanAhanam ||97||  
 +
 
tailaM sa~gkucite~abhya~ggo mAShasaindhavasAdhitam |  
 
tailaM sa~gkucite~abhya~ggo mAShasaindhavasAdhitam |  
 
bAhushIrShagate nasyaM pAnaM cauttarabhaktikam ||98||  
 
bAhushIrShagate nasyaM pAnaM cauttarabhaktikam ||98||  
 +
 
bastikarma tvadho nAbheH shasyate cAvapIDakaH |99|  
 
bastikarma tvadho nAbheH shasyate cAvapIDakaH |99|  
 +
 
viśēṣatastu kōṣṭhasthē vātē kṣāraṁ [1] pibēnnaraḥ||89||  
 
viśēṣatastu kōṣṭhasthē vātē kṣāraṁ [1] pibēnnaraḥ||89||  
 +
 
pācanairdīpanairyuktairamlairvā [2] pācayēnmalān|  
 
pācanairdīpanairyuktairamlairvā [2] pācayēnmalān|  
 
gudapakvāśayasthē tu karmōdāvartanuddhitam||90||  
 
gudapakvāśayasthē tu karmōdāvartanuddhitam||90||  
 +
 
āmāśayasthē śuddhasya yathādōṣaharīḥ kriyāḥ|  
 
āmāśayasthē śuddhasya yathādōṣaharīḥ kriyāḥ|  
 
sarvāṅgakupitē'bhyaṅgō bastayaḥ sānuvāsanāḥ||91||  
 
sarvāṅgakupitē'bhyaṅgō bastayaḥ sānuvāsanāḥ||91||  
 +
 
svēdābhyaṅgāvagāhāśca hr̥dyaṁ cānnaṁ tvagāśritē|  
 
svēdābhyaṅgāvagāhāśca hr̥dyaṁ cānnaṁ tvagāśritē|  
 
śītāḥ pradēhā raktasthē virēkō raktamōkṣaṇam||92||  
 
śītāḥ pradēhā raktasthē virēkō raktamōkṣaṇam||92||  
 +
 
virēkō māṁsamēdaḥsthē nirūhāḥ śamanāni ca|  
 
virēkō māṁsamēdaḥsthē nirūhāḥ śamanāni ca|  
 
bāhyābhyantarataḥ snēhairasthimajjagataṁ jayēt||93||  
 
bāhyābhyantarataḥ snēhairasthimajjagataṁ jayēt||93||  
 +
 
harṣō'nnapānaṁ śukrasthē balaśukrakaraṁ hitam|  
 
harṣō'nnapānaṁ śukrasthē balaśukrakaraṁ hitam|  
 
vibaddhamārgaṁ dr̥ṣṭvā vā śukraṁ dadyādvirēcanam||94||  
 
vibaddhamārgaṁ dr̥ṣṭvā vā śukraṁ dadyādvirēcanam||94||  
 +
 
viriktapratibhuktasya pūrvōktāṁ kārayēt kriyām|  
 
viriktapratibhuktasya pūrvōktāṁ kārayēt kriyām|  
 
garbhē śuṣkē tu vātēna bālānāṁ cāpi śuṣyatām||95||  
 
garbhē śuṣkē tu vātēna bālānāṁ cāpi śuṣyatām||95||  
 +
 
sitākāśmaryamadhukairhitamutthāpanē payaḥ|  
 
sitākāśmaryamadhukairhitamutthāpanē payaḥ|  
 
hr̥di prakupitē siddhamaṁśumatyā payō hitam||96||  
 
hr̥di prakupitē siddhamaṁśumatyā payō hitam||96||  
 +
 
matsyānnābhipradēśasthē siddhān bilvaśalāṭubhiḥ|  
 
matsyānnābhipradēśasthē siddhān bilvaśalāṭubhiḥ|  
 
vāyunā vēṣṭyamānē tu gātrē syādupanāhanam||97||  
 
vāyunā vēṣṭyamānē tu gātrē syādupanāhanam||97||  
 +
 
tailaṁ saṅkucitē'bhyaṅgō māṣasaindhavasādhitam|  
 
tailaṁ saṅkucitē'bhyaṅgō māṣasaindhavasādhitam|  
 
bāhuśīrṣagatē nasyaṁ pānaṁ cauttarabhaktikam||98||  
 
bāhuśīrṣagatē nasyaṁ pānaṁ cauttarabhaktikam||98||  
 +
 
bastikarma tvadhō nābhēḥ śasyatē cāvapīḍakaḥ|99|  
 
bastikarma tvadhō nābhēḥ śasyatē cāvapīḍakaḥ|99|  
Treatment of vata located in alimentary tract:
+
 
Now to be specific; in the condition of morbid vāta lodged in the alimentary tract, the patient should drink alkaline drugs or digestion of humors is to be done with digestive and appetizer groups of drugs.(89)
+
===== Treatment of ''vata'' located in alimentary tract =====
Treatment of vata located in colon: In condition of morbid vāta lodged in the rectum or the colon, the treatment of udāvarta should be given. (90)
+
 
Treatment of vata located in stomach:
+
Now to be specific; in the condition of morbid ''vata'' lodged in the alimentary tract, the patient should drink alkaline drugs or digestion of humors is to be done with digestive and appetizer groups of drugs.[89]
If it is lodged in the stomach, after the purificatory process, specific treatment as per the dōṣha should be given.
+
 
Treatment of vata located in entire body:When the vāta is provoked in the entire body, oil massage, evacuative enema and unctuous enema should be given. (91)
+
===== Treatment of ''vata'' located in colon =====
Treatment of vata located in skin:
+
 
 +
In condition of morbid ''vata'' lodged in the rectum or the colon, the treatment of ''udavarta'' should be given. [90]
 +
 
 +
===== Treatment of ''vata'' located in stomach =====
 +
 
 +
If it is lodged in the stomach, after the purificatory process, specific treatment as per the ''dosha'' should be given.
 +
 
 +
===== Treatment of ''vata'' located in entire body =====
 +
 
 +
When the ''vata'' is provoked in the entire body, oil massage, evacuative enema and unctuous enema should be given. [91]
 +
 
 +
===== Treatment of ''vata'' located in skin =====
 +
 
 
When the skin is affected, sudation, oil application, hot immersion bath and cordial food should be given.
 
When the skin is affected, sudation, oil application, hot immersion bath and cordial food should be given.
Treatment of vata located in blood:When the blood is affected, thick and cold external applications, purgation and blood letting are to be done. (92)
+
 
Treatment of vata located in muscle flesh and fat:
+
===== Treatment of ''vata'' located in blood =====
 +
 
 +
When the blood is affected, thick and cold external applications, purgation and blood letting are to be done. [92]
 +
 
 +
===== Treatment of ''vata'' located in muscle flesh and fat =====
 +
 
 
As the flesh and fat is affected purgation, evacuative enema and palliative measures should be administered.
 
As the flesh and fat is affected purgation, evacuative enema and palliative measures should be administered.
 
Treatment of vata located in osseous tissue and bone marrow:The osseous tissues and bone-marrow affliction should be corrected with internal and external oleation therapy.(93)
 
Treatment of vata located in osseous tissue and bone marrow:The osseous tissues and bone-marrow affliction should be corrected with internal and external oleation therapy.(93)