Line 406:
Line 406:
प्रत्यागते कोष्णजलावसिक्तः शाल्यन्नमद्यात्तनुना रसेन|
प्रत्यागते कोष्णजलावसिक्तः शाल्यन्नमद्यात्तनुना रसेन|
+
जीर्णे तु सायं लघु चाल्पमात्रं भुक्तोऽनुवास्यः परिबृंहणार्थम्||२७||
जीर्णे तु सायं लघु चाल्पमात्रं भुक्तोऽनुवास्यः परिबृंहणार्थम्||२७||
निरूहपादांशसमेन तैलेनाम्लानिलघ्नौषधसाधितेन|
निरूहपादांशसमेन तैलेनाम्लानिलघ्नौषधसाधितेन|
+
दत्त्वा स्फिचौ पाणितलेन हन्यात् स्नेहस्य शीघ्रागमरक्षणार्थम्||२८||
दत्त्वा स्फिचौ पाणितलेन हन्यात् स्नेहस्य शीघ्रागमरक्षणार्थम्||२८||
−
ईषच्च पादाङ्गुलियुग्ममाञ्छेदुत्तानदेहस्य तलौ प्रमृज्यात्|
+
ईषच्च पादाङ्गुलियुग्ममाञ्छेदुत्तानदेहस्य तलौ प्रमृज्यात्|
+
स्नेहेन पार्ष्ण्यङ्गुलिपिण्डिकाश्च ये चास्य गात्रावयवा रुगार्ताः||२९||
स्नेहेन पार्ष्ण्यङ्गुलिपिण्डिकाश्च ये चास्य गात्रावयवा रुगार्ताः||२९||
Line 417:
Line 420:
pratyāgatē kōṣṇajalāvasiktaḥ śālyannamadyāttanunā rasēna|
pratyāgatē kōṣṇajalāvasiktaḥ śālyannamadyāttanunā rasēna|
+
jīrṇē tu sāyaṁ laghu cālpamātraṁ bhuktō'nuvāsyaḥ paribr̥ṁhaṇārtham||27||
jīrṇē tu sāyaṁ laghu cālpamātraṁ bhuktō'nuvāsyaḥ paribr̥ṁhaṇārtham||27||
nirūhapādāṁśasamēna tailēnāmlānilaghnauṣadhasādhitēna|
nirūhapādāṁśasamēna tailēnāmlānilaghnauṣadhasādhitēna|
+
dattvā sphicau pāṇitalēna hanyāt snēhasya śīghrāgamarakṣaṇārtham||28||
dattvā sphicau pāṇitalēna hanyāt snēhasya śīghrāgamarakṣaṇārtham||28||
−
īṣacca pādāṅguliyugmamāñchēduttānadēhasya talau pramr̥jyāt|
+
īṣacca pādāṅguliyugmamāñchēduttānadēhasya talau pramr̥jyāt|
+
snēhēna pārṣṇyaṅgulipiṇḍikāśca yē cāsya gātrāvayavā rugārtāḥ||29||
snēhēna pārṣṇyaṅgulipiṇḍikāśca yē cāsya gātrāvayavā rugārtāḥ||29||
Line 428:
Line 434:
pratyAgate koShNajalAvasiktaH shAlyannamadyAttanunA rasena|
pratyAgate koShNajalAvasiktaH shAlyannamadyAttanunA rasena|
+
jIrNe tu sAyaM laghu cAlpamAtraM bhukto~anuvAsyaH paribRuMhaNArtham||27||
jIrNe tu sAyaM laghu cAlpamAtraM bhukto~anuvAsyaH paribRuMhaNArtham||27||
nirUhapAdAMshasamena tailenAmlAnilaghnauShadhasAdhitena|
nirUhapAdAMshasamena tailenAmlAnilaghnauShadhasAdhitena|
+
dattvA sphicau pANitalena hanyAt snehasya shIghrAgamarakShaNArtham||28||
dattvA sphicau pANitalena hanyAt snehasya shIghrAgamarakShaNArtham||28||
IShacca pAdA~gguliyugmamA~jcheduttAnadehasya talau pramRujyAt|
IShacca pAdA~gguliyugmamA~jcheduttAnadehasya talau pramRujyAt|
+
snehena pArShNya~ggulipiNDikAshca ye cAsya gAtrAvayavA rugArtAH||29||
snehena pArShNya~ggulipiNDikAshca ye cAsya gAtrAvayavA rugArtAH||29||