Changes

Jump to navigation Jump to search
30 bytes added ,  18:44, 4 December 2018
Line 169: Line 169:     
शरीरकृतसंस्कारः शुचिरुत्तमगन्धवान् |  
 
शरीरकृतसंस्कारः शुचिरुत्तमगन्धवान् |  
 +
 
प्रावृतो निर्मलैर्वस्त्रैर्यथर्तूद्दामगन्धिभिः ||११||  
 
प्रावृतो निर्मलैर्वस्त्रैर्यथर्तूद्दामगन्धिभिः ||११||  
    
विचित्रविविधस्रग्वी रत्नाभरणभूषितः |  
 
विचित्रविविधस्रग्वी रत्नाभरणभूषितः |  
 +
 
देवद्विजातीन् सम्पूज्य स्पृष्ट्वा मङ्गलमुत्तमम् ||१२||  
 
देवद्विजातीन् सम्पूज्य स्पृष्ट्वा मङ्गलमुत्तमम् ||१२||  
    
देशे यथर्तुके शस्ते कुसुमप्रकरीकृते |  
 
देशे यथर्तुके शस्ते कुसुमप्रकरीकृते |  
 +
 
सरसासम्मते [१] मुख्ये धूपसम्मोदबोधिते ||१३||  
 
सरसासम्मते [१] मुख्ये धूपसम्मोदबोधिते ||१३||  
    
सोपधाने सुसंस्तीर्णे विहिते शयनासने |  
 
सोपधाने सुसंस्तीर्णे विहिते शयनासने |  
 +
 
उपविष्टोऽथवा तिर्यक् स्वशरीरसुखे स्थितः ||१४||  
 
उपविष्टोऽथवा तिर्यक् स्वशरीरसुखे स्थितः ||१४||  
    
सौवर्णै राजतैश्चापि तथा मणिमयैरपि |  
 
सौवर्णै राजतैश्चापि तथा मणिमयैरपि |  
 +
 
भाजनैर्विमलैश्चान्यैः सुकृतैश्च पिबेत् सदा ||१५||  
 
भाजनैर्विमलैश्चान्यैः सुकृतैश्च पिबेत् सदा ||१५||  
    
रूपयौवनमत्ताभिः शिक्षिताभिर्विशेषतः |  
 
रूपयौवनमत्ताभिः शिक्षिताभिर्विशेषतः |  
 +
 
वस्त्राभरणमाल्यैश्च भूषिताभिर्यथर्तुकैः ||१६||  
 
वस्त्राभरणमाल्यैश्च भूषिताभिर्यथर्तुकैः ||१६||  
    
शौचानुरागयुक्ताभिः प्रमदाभिरितस्ततः |  
 
शौचानुरागयुक्ताभिः प्रमदाभिरितस्ततः |  
 +
 
संवाह्यमान इष्टाभिः [२] पिबेन्मद्यमनुत्तमम् ||१७||  
 
संवाह्यमान इष्टाभिः [२] पिबेन्मद्यमनुत्तमम् ||१७||  
    
मद्यानुकूलैर्विविधैः फलैर्हरितकैः शुभैः |  
 
मद्यानुकूलैर्विविधैः फलैर्हरितकैः शुभैः |  
 +
 
लवणैर्गन्धपिशुनैरवदंशैर्यथर्तुकैः ||१८||  
 
लवणैर्गन्धपिशुनैरवदंशैर्यथर्तुकैः ||१८||  
    
भृष्टैर्मांसैर्बहुविधैर्भूजलाम्बरचारिणाम् |  
 
भृष्टैर्मांसैर्बहुविधैर्भूजलाम्बरचारिणाम् |  
 +
 
पौरोगवर्गविहितैर्भक्ष्यैश्च विविधात्मकैः ||१९||  
 
पौरोगवर्गविहितैर्भक्ष्यैश्च विविधात्मकैः ||१९||  
    
पूजयित्वा [३] सुरान् पूर्वमाशिषः प्राक् प्रयुज्य च |  
 
पूजयित्वा [३] सुरान् पूर्वमाशिषः प्राक् प्रयुज्य च |  
 +
 
प्रदाय सजलं मद्यमर्थिभ्यो वसुधातले ||२०||  
 
प्रदाय सजलं मद्यमर्थिभ्यो वसुधातले ||२०||  
    
śarīrakr̥tasaṁskāraḥ śuciruttamagandhavān|  
 
śarīrakr̥tasaṁskāraḥ śuciruttamagandhavān|  
 +
 
prāvr̥tō nirmalairvastrairyathartūddāmagandhibhiḥ||11||  
 
prāvr̥tō nirmalairvastrairyathartūddāmagandhibhiḥ||11||  
    
vicitravividhasragvī ratnābharaṇabhūṣitaḥ|  
 
vicitravividhasragvī ratnābharaṇabhūṣitaḥ|  
 +
 
dēvadvijātīn sampūjya spr̥ṣṭvā maṅgalamuttamam||12||  
 
dēvadvijātīn sampūjya spr̥ṣṭvā maṅgalamuttamam||12||  
    
dēśē yathartukē śastē kusumaprakarīkr̥tē|  
 
dēśē yathartukē śastē kusumaprakarīkr̥tē|  
 +
 
sarasāsammatē [1] mukhyē dhūpasammōdabōdhitē||13||  
 
sarasāsammatē [1] mukhyē dhūpasammōdabōdhitē||13||  
    
sōpadhānē susaṁstīrṇē vihitē śayanāsanē|  
 
sōpadhānē susaṁstīrṇē vihitē śayanāsanē|  
 +
 
upaviṣṭō'thavā tiryak svaśarīrasukhē sthitaḥ||14||  
 
upaviṣṭō'thavā tiryak svaśarīrasukhē sthitaḥ||14||  
    
sauvarṇai rājataiścāpi tathā maṇimayairapi|  
 
sauvarṇai rājataiścāpi tathā maṇimayairapi|  
 +
 
bhājanairvimalaiścānyaiḥ sukr̥taiśca pibēt sadā||15||  
 
bhājanairvimalaiścānyaiḥ sukr̥taiśca pibēt sadā||15||  
    
rūpayauvanamattābhiḥ śikṣitābhirviśēṣataḥ|  
 
rūpayauvanamattābhiḥ śikṣitābhirviśēṣataḥ|  
 +
 
vastrābharaṇamālyaiśca bhūṣitābhiryathartukaiḥ||16||  
 
vastrābharaṇamālyaiśca bhūṣitābhiryathartukaiḥ||16||  
    
śaucānurāgayuktābhiḥ pramadābhiritastataḥ|  
 
śaucānurāgayuktābhiḥ pramadābhiritastataḥ|  
 +
 
saṁvāhyamāna iṣṭābhiḥ [2] pibēnmadyamanuttamam||17||  
 
saṁvāhyamāna iṣṭābhiḥ [2] pibēnmadyamanuttamam||17||  
    
madyānukūlairvividhaiḥ phalairharitakaiḥ śubhaiḥ|  
 
madyānukūlairvividhaiḥ phalairharitakaiḥ śubhaiḥ|  
 +
 
lavaṇairgandhapiśunairavadaṁśairyathartukaiḥ||18||  
 
lavaṇairgandhapiśunairavadaṁśairyathartukaiḥ||18||  
    
bhr̥ṣṭairmāṁsairbahuvidhairbhūjalāmbaracāriṇām|  
 
bhr̥ṣṭairmāṁsairbahuvidhairbhūjalāmbaracāriṇām|  
 +
 
paurōgavargavihitairbhakṣyaiśca vividhātmakaiḥ||19||  
 
paurōgavargavihitairbhakṣyaiśca vividhātmakaiḥ||19||  
    
pūjayitvā [3] surān pūrvamāśiṣaḥ prāk prayujya ca|  
 
pūjayitvā [3] surān pūrvamāśiṣaḥ prāk prayujya ca|  
 +
 
pradāya sajalaṁ madyamarthibhyō vasudhātalē||20||  
 
pradāya sajalaṁ madyamarthibhyō vasudhātalē||20||  
    
sharIrakRutasaMskAraH shuciruttamagandhavAn |  
 
sharIrakRutasaMskAraH shuciruttamagandhavAn |  
 +
 
prAvRuto nirmalairvastrairyathartUddAmagandhibhiH ||11||  
 
prAvRuto nirmalairvastrairyathartUddAmagandhibhiH ||11||  
    
vicitravividhasragvI ratnAbharaNabhUShitaH |  
 
vicitravividhasragvI ratnAbharaNabhUShitaH |  
 +
 
devadvijAtIn sampUjya spRuShTvA ma~ggalamuttamam ||12||  
 
devadvijAtIn sampUjya spRuShTvA ma~ggalamuttamam ||12||  
    
deshe yathartuke shaste kusumaprakarIkRute |  
 
deshe yathartuke shaste kusumaprakarIkRute |  
 +
 
sarasAsammate [1] mukhye dhUpasammodabodhite ||13||  
 
sarasAsammate [1] mukhye dhUpasammodabodhite ||13||  
    
sopadhAne susaMstIrNe vihite shayanAsane |  
 
sopadhAne susaMstIrNe vihite shayanAsane |  
 +
 
upaviShTo~athavA tiryak svasharIrasukhe sthitaH ||14||  
 
upaviShTo~athavA tiryak svasharIrasukhe sthitaH ||14||  
    
sauvarNai rAjataishcApi tathA maNimayairapi |  
 
sauvarNai rAjataishcApi tathA maNimayairapi |  
 +
 
bhAjanairvimalaishcAnyaiH sukRutaishca pibet sadA ||15||  
 
bhAjanairvimalaishcAnyaiH sukRutaishca pibet sadA ||15||  
    
rUpayauvanamattAbhiH shikShitAbhirvisheShataH |  
 
rUpayauvanamattAbhiH shikShitAbhirvisheShataH |  
 +
 
vastrAbharaNamAlyaishca bhUShitAbhiryathartukaiH ||16||  
 
vastrAbharaNamAlyaishca bhUShitAbhiryathartukaiH ||16||  
    
shaucAnurAgayuktAbhiH pramadAbhiritastataH |  
 
shaucAnurAgayuktAbhiH pramadAbhiritastataH |  
 +
 
saMvAhyamAna iShTAbhiH [2] pibenmadyamanuttamam ||17||  
 
saMvAhyamAna iShTAbhiH [2] pibenmadyamanuttamam ||17||  
    
madyAnukUlairvividhaiH phalairharitakaiH shubhaiH |  
 
madyAnukUlairvividhaiH phalairharitakaiH shubhaiH |  
 +
 
lavaNairgandhapishunairavadaMshairyathartukaiH ||18||  
 
lavaNairgandhapishunairavadaMshairyathartukaiH ||18||  
    
bhRuShTairmAMsairbahuvidhairbhUjalAmbaracAriNAm |  
 
bhRuShTairmAMsairbahuvidhairbhUjalAmbaracAriNAm |  
 +
 
paurogavargavihitairbhakShyaishca vividhAtmakaiH ||19||  
 
paurogavargavihitairbhakShyaishca vividhAtmakaiH ||19||  
    
pUjayitvA [3] surAn pUrvamAshiShaH prAk prayujya ca |  
 
pUjayitvA [3] surAn pUrvamAshiShaH prAk prayujya ca |  
 +
 
pradAya sajalaM madyamarthibhyo vasudhAtale ||20||
 
pradAya sajalaM madyamarthibhyo vasudhAtale ||20||
  

Navigation menu