Line 333:
Line 333:
विवृद्धः श्लेष्मलैः श्लेष्मा पाण्डुरोगं स पूर्ववत्|
विवृद्धः श्लेष्मलैः श्लेष्मा पाण्डुरोगं स पूर्ववत्|
+
करोति गौरवं तन्द्रा छर्दिं श्वेतावभासताम्||२३||
करोति गौरवं तन्द्रा छर्दिं श्वेतावभासताम्||२३||
प्रसेकं लोमहर्षं च सादं मूर्च्छां भ्रमं क्लमम्|
प्रसेकं लोमहर्षं च सादं मूर्च्छां भ्रमं क्लमम्|
+
श्वासं कासं तथाऽऽलस्यमरुचिं वाक्स्वरग्रहम्||२४||
श्वासं कासं तथाऽऽलस्यमरुचिं वाक्स्वरग्रहम्||२४||
शुक्लमूत्राक्षिवर्चस्त्वं कटुरूक्षोष्णकामताम्|
शुक्लमूत्राक्षिवर्चस्त्वं कटुरूक्षोष्णकामताम्|
+
श्वयथुं मधुरास्यत्वमिति [१] पाण्ड्वामयः कफात्||२५||
श्वयथुं मधुरास्यत्वमिति [१] पाण्ड्वामयः कफात्||२५||
vivr̥ddhaḥ ślēṣmalaiḥ ślēṣmā pāṇḍurōgaṁ sa pūrvavat|
vivr̥ddhaḥ ślēṣmalaiḥ ślēṣmā pāṇḍurōgaṁ sa pūrvavat|
+
karōti gauravaṁ tandrā chardiṁ śvētāvabhāsatām||23||
karōti gauravaṁ tandrā chardiṁ śvētāvabhāsatām||23||
prasēkaṁ lōmaharṣaṁ ca sādaṁ mūrcchāṁ bhramaṁ klamam|
prasēkaṁ lōmaharṣaṁ ca sādaṁ mūrcchāṁ bhramaṁ klamam|
+
śvāsaṁ kāsaṁ tathā''lasyamaruciṁ vāksvaragraham||24||
śvāsaṁ kāsaṁ tathā''lasyamaruciṁ vāksvaragraham||24||
śuklamūtrākṣivarcastvaṁ kaṭurūkṣōṣṇakāmatām|
śuklamūtrākṣivarcastvaṁ kaṭurūkṣōṣṇakāmatām|
+
śvayathuṁ madhurāsyatvamiti [1] pāṇḍvāmayaḥ kaphāt||25||
śvayathuṁ madhurāsyatvamiti [1] pāṇḍvāmayaḥ kaphāt||25||
vivRuddhaH shleShmalaiH shleShmA pANDurogaM sa pUrvavat|
vivRuddhaH shleShmalaiH shleShmA pANDurogaM sa pUrvavat|
+
karoti gauravaM tandrA chardiM shvetAvabhAsatAm||23||
karoti gauravaM tandrA chardiM shvetAvabhAsatAm||23||
prasekaM lomaharShaM ca sAdaM mUrcchAM bhramaM klamam|
prasekaM lomaharShaM ca sAdaM mUrcchAM bhramaM klamam|
+
shvAsaM kAsaM tathA~a~alasyamaruciM vAksvaragraham||24||
shvAsaM kAsaM tathA~a~alasyamaruciM vAksvaragraham||24||
shuklamUtrAkShivarcastvaM kaTurUkShoShNakAmatAm|
shuklamUtrAkShivarcastvaM kaTurUkShoShNakAmatAm|
+
shvayathuM madhurAsyatvamiti [1] pANDvAmayaH kaphAt||25||
shvayathuM madhurAsyatvamiti [1] pANDvAmayaH kaphAt||25||