Line 1,796:
Line 1,796:
जले दशगुणे साध्यं त्रायमाणाचतुष्पलम्|
जले दशगुणे साध्यं त्रायमाणाचतुष्पलम्|
+
पञ्चभागस्थितं पूतं कल्कैः संयोज्य कार्षिकैः||११८||
पञ्चभागस्थितं पूतं कल्कैः संयोज्य कार्षिकैः||११८||
रोहिणी कटुका मुस्ता त्रायमाणा दुरालभा|
रोहिणी कटुका मुस्ता त्रायमाणा दुरालभा|
+
कल्कैस्तामलकीवीराजीवन्तीचन्दनोत्पलैः||११९||
कल्कैस्तामलकीवीराजीवन्तीचन्दनोत्पलैः||११९||
रसस्यामलकानां च क्षीरस्य च घृतस्य च|
रसस्यामलकानां च क्षीरस्य च घृतस्य च|
+
पलानि पृथगष्टाष्टौ दत्त्वा सम्यग्विपाचयेत्||१२०||
पलानि पृथगष्टाष्टौ दत्त्वा सम्यग्विपाचयेत्||१२०||
पित्तरक्तभवं गुल्मं वीसर्पं पैत्तिकं ज्वरम्|
पित्तरक्तभवं गुल्मं वीसर्पं पैत्तिकं ज्वरम्|
+
हृद्रोगं कामलां कुष्ठं हन्यादेतद्घृतोत्तमम्||१२१||
हृद्रोगं कामलां कुष्ठं हन्यादेतद्घृतोत्तमम्||१२१||
Line 1,810:
Line 1,814:
jalē daśaguṇē sādhyaṁ trāyamāṇācatuṣpalam|
jalē daśaguṇē sādhyaṁ trāyamāṇācatuṣpalam|
+
pañcabhāgasthitaṁ pūtaṁ kalkaiḥ saṁyōjya kārṣikaiḥ||118||
pañcabhāgasthitaṁ pūtaṁ kalkaiḥ saṁyōjya kārṣikaiḥ||118||
rōhiṇī kaṭukā mustā trāyamāṇā durālabhā|
rōhiṇī kaṭukā mustā trāyamāṇā durālabhā|
+
kalkaistāmalakīvīrājīvantīcandanōtpalaiḥ||119||
kalkaistāmalakīvīrājīvantīcandanōtpalaiḥ||119||
rasasyāmalakānāṁ ca kṣīrasya ca ghr̥tasya ca|
rasasyāmalakānāṁ ca kṣīrasya ca ghr̥tasya ca|
+
palāni pr̥thagaṣṭāṣṭau dattvā samyagvipācayēt||120||
palāni pr̥thagaṣṭāṣṭau dattvā samyagvipācayēt||120||
pittaraktabhavaṁ gulmaṁ vīsarpaṁ paittikaṁ jvaram|
pittaraktabhavaṁ gulmaṁ vīsarpaṁ paittikaṁ jvaram|
+
hr̥drōgaṁ kāmalāṁ kuṣṭhaṁ hanyādētadghr̥tōttamam||121||
hr̥drōgaṁ kāmalāṁ kuṣṭhaṁ hanyādētadghr̥tōttamam||121||
Line 1,824:
Line 1,832:
jale dashaguNe sAdhyaM trAyamANAcatuShpalam|
jale dashaguNe sAdhyaM trAyamANAcatuShpalam|
+
pa~jcabhAgasthitaM pUtaM kalkaiH saMyojya kArShikaiH||118||
pa~jcabhAgasthitaM pUtaM kalkaiH saMyojya kArShikaiH||118||
rohiNI kaTukA mustA trAyamANA durAlabhA|
rohiNI kaTukA mustA trAyamANA durAlabhA|
+
kalkaistAmalakIvIrAjIvantIcandanotpalaiH||119||
kalkaistAmalakIvIrAjIvantIcandanotpalaiH||119||
rasasyAmalakAnAM ca kShIrasya ca ghRutasya ca|
rasasyAmalakAnAM ca kShIrasya ca ghRutasya ca|
+
palAni pRuthagaShTAShTau dattvA samyagvipAcayet||120||
palAni pRuthagaShTAShTau dattvA samyagvipAcayet||120||
pittaraktabhavaM gulmaM vIsarpaM paittikaM jvaram|
pittaraktabhavaM gulmaM vIsarpaM paittikaM jvaram|
+
hRudrogaM kAmalAM kuShThaM hanyAdetadghRutottamam||121||
hRudrogaM kAmalAM kuShThaM hanyAdetadghRutottamam||121||