Line 1,750:
Line 1,750:
रोहिणीकटुकानिम्बमधुकत्रिफलात्वचः|
रोहिणीकटुकानिम्बमधुकत्रिफलात्वचः|
+
कर्षांशास्त्रायमाणा च पटोलत्रिवृतोः पले||११५||
कर्षांशास्त्रायमाणा च पटोलत्रिवृतोः पले||११५||
द्वे पले च मसूराणां साध्यमष्टगुणेऽम्भसि|
द्वे पले च मसूराणां साध्यमष्टगुणेऽम्भसि|
+
शृताच्छेषं घृतसमं सर्पिषश्च चतुष्पलम्||११६||
शृताच्छेषं घृतसमं सर्पिषश्च चतुष्पलम्||११६||
पिबेत् सम्मूर्च्छितं तेन गुल्मः शाम्यति पैत्तिकः|
पिबेत् सम्मूर्च्छितं तेन गुल्मः शाम्यति पैत्तिकः|
+
ज्वरस्तृष्णा च शूलं च भ्रमो मूर्च्छाऽरुचिस्तथा||११७||
ज्वरस्तृष्णा च शूलं च भ्रमो मूर्च्छाऽरुचिस्तथा||११७||
Line 1,761:
Line 1,764:
rōhiṇīkaṭukānimbamadhukatriphalātvacaḥ|
rōhiṇīkaṭukānimbamadhukatriphalātvacaḥ|
+
karṣāṁśāstrāyamāṇā ca paṭōlatrivr̥tōḥ palē||115||
karṣāṁśāstrāyamāṇā ca paṭōlatrivr̥tōḥ palē||115||
dvē palē ca masūrāṇāṁ sādhyamaṣṭaguṇē'mbhasi|
dvē palē ca masūrāṇāṁ sādhyamaṣṭaguṇē'mbhasi|
+
śr̥tācchēṣaṁ ghr̥tasamaṁ sarpiṣaśca catuṣpalam||116||
śr̥tācchēṣaṁ ghr̥tasamaṁ sarpiṣaśca catuṣpalam||116||
pibēt sammūrcchitaṁ tēna gulmaḥ śāmyati paittikaḥ|
pibēt sammūrcchitaṁ tēna gulmaḥ śāmyati paittikaḥ|
+
jvarastr̥ṣṇā ca śūlaṁ ca bhramō mūrcchā'rucistathā||117||
jvarastr̥ṣṇā ca śūlaṁ ca bhramō mūrcchā'rucistathā||117||
Line 1,772:
Line 1,778:
rohiNIkaTukAnimbamadhukatriphalAtvacaH|
rohiNIkaTukAnimbamadhukatriphalAtvacaH|
+
karShAMshAstrAyamANA ca paTolatrivRutoH pale||115||
karShAMshAstrAyamANA ca paTolatrivRutoH pale||115||
dve pale ca masUrANAM sAdhyamaShTaguNe~ambhasi|
dve pale ca masUrANAM sAdhyamaShTaguNe~ambhasi|
+
shRutAccheShaM ghRutasamaM sarpiShashca catuShpalam||116||
shRutAccheShaM ghRutasamaM sarpiShashca catuShpalam||116||
pibet sammUrcchitaM tena gulmaH shAmyati paittikaH|
pibet sammUrcchitaM tena gulmaH shAmyati paittikaH|
+
jvarastRuShNA ca shUlaM ca bhramo mUrcchA~arucistathA||117||
jvarastRuShNA ca shUlaM ca bhramo mUrcchA~arucistathA||117||